पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७२ कादम्बरी न्धववृद्धाः संमानयन्तीं महाश्वेताम्, पृष्ठतश्च समुपविष्टेन किंनरमिथुनेन भैधुकरमधुन वंशाभ्यां दत्ते ताने कलगिरा गायन्त्या नारददुहिच्या पठ्यमाने च सर्वमङ्गलमह महाभारते दत्तावधानां पुरो घृते च दर्पणे ताम्बूलरागवद्ध कृष्णिकान्घकारिताभ्यन्तरं नज्योत्स्नासिक्तमुत्सृष्टमधूच्छिष्टपट्टपाडुरमधरं विलोकयन्तीं शैवलतृष्णया कर्णपूरशिरी तोत्तानविलोचनेन बद्धमण्डलं भ्रमता भवनकलहंसेन प्रभातशशिनेव क्रियमाणगमन मप्रदक्षिणां कादम्बरीं च समुपसृत्य कृतनमस्कारस्तस्यामेव वेदिकायां विन्यस्त भेजे | स्थित्वा च कंचित्कालं महाश्वेताया वदनं विलोक्य स्फुरितकपोलोदरं मन्दस्मितम तू । असौ तु तावतैव विदिताभिप्रायां कादम्बरीमन्नवीत् - 'सखि, भवत्या गुणैश्चन डश्चन्द्रकान्त इव चन्द्रमयूखैराकृतो न शक्नोति वक्तुम् । जिगमिषति खलु कुमारः । दुःखमविदितवृत्तान्तं राजचक्रमास्ते । अपि च युवयोर्दूरस्थितयोरपि स्थितेय मिदानीं लिनीकमलबान्धवयोरिव कुमुदिनीकुमुदनाथयोरिव प्रीतिराप्रलयात् । अतोऽभ्यनुज् भवती' इति । । सत्कारपूर्वकं नमस्कारैः प्रणामैराभाषणैर्जल्पनैरभ्युत्थानैरुत्तिष्ठनेरासन्ने समीपे वेत्रासनस्यासन्या दानै संमानयन्तीं सत्कारं कुर्वन्तीं महाश्वेताम् । पुनः कीदृशीं कादम्बरीम् | पृष्ठतः समुपविष्टेन पश्चाद्भाग किंनरमिथुनेन किंपुरुषयुग्मेन मधुकरवन्मधुराभ्यां वंशाभ्यामुपाङ्गाभ्यां ताने खरे दत्ते सति । नारदो दे तस दुहित्र्या पुत्र्या मद्राभिधानया कलगिरा मनोज्ञवाण्या गायन्त्या गानं कुर्वन्त्या | पठ्यमाने गानद्व थ्यमाने च सर्वमङ्गलैः समग्र श्रेयोभिर्महीयसि महाभारते दत्तावधानां न्यस्तचित्ताम् । पुनः किं कुर्व पुरो धृतेऽग्र स्थापिते दर्पणेऽवरं दन्तच्छदं विलोकयन्तीं पश्यन्तीम् । अथावरं विशेषयन्नाह – ताम्बू ताम्बूलं नागवलीदलं तस्य रागस्तेन बद्धा या कृष्णिका श्यामता तयान्धकारितमन्धकारवदा चरितम मध्यभागो यस्य तत् । दशनेति । दशानानां दन्तानां या ज्योत्स्ना चन्द्रिका तथा सिक्तं सिश्चितम् । अ ति । उत्सृष्टमुज्नितं मधु क्षौद्रं येनैवंविधोय उच्छिष्टपट्टो मदनपिण्डस्तद्वत्पाण्डुरं वेतरतम् । ब बद्धमण्डलं यथा स्यात्तथा भ्रमता भ्रमणं कुर्वता भवनकलहंसेन गृहकलहंसेन प्रभातकालीनो यः शर्श स्तेनेव क्रियमाणा विधीयमाना गमनसमये प्रणामयुक्ता प्रदक्षिणा यस्याः सा ताम् । कलहंसान्विशेष शैवलेति । शैवलं शैवालं तस्य तृष्णया गर्धेन कर्णपूरीकृतं यच्छिरीषपुष्पं तस्मिन्प्रेषित उत्तान अ विलोचने नेत्रे यस्य स तेनैवंविधां कादम्बरीं च समुपसृत्य निकटे गत्ला कृतो नमस्कारो येनैवंभूत सा समुपविष्टास्ति तस्यामेव वेदिकायां विन्यस्तं स्थापितमासनं विष्टरं भेजेऽभजत् । तत्र कंचित्कालं स्थितिंविधाय महाश्वेताया वदनं विलोक्य निरीक्ष्य स्फुरितं चलितं कपोलयोरुदरं मध्यप्रदेशो यस्मि मन्दस्मितमीषद्धास्य मकरोत् । असौ महाश्वेता तु तावतैव स्मितमात्रेणैव विदितो ज्ञातोऽमित्रायो यया धा सती कादम्बरीमित्यत्रवीत् । इतिशब्दयोत्यमाह - सखीति | हे सखि आलि, भवत्या गुणैः