पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ कादम्बरी । दुःखानि । तथा हि । कथमप्येकैस्मि जन्मनि समागमः, जन्मान्तरसहस्राणि च विरहः प्रा. णिनाम् । अतो नार्हस्यनिन्द्यमात्मानं निन्दितुम् । आपतन्ति हि संसारपथमतिगह्नमवती. र्णानामेते वृत्तान्ताः । धीरा हि तरन्त्यापदम्' इत्येवंविधैरन्यैश्च मृदुमिरुपसान्त्वनैः संस्थाप्य तां पुनरपि निर्झरजलेनाञ्जलिपुटोपनी ते ना निच्छन्तीमपि बलात्प्रक्षालितमुखीमकारयत् । अत्रान्तरे च श्रुतमहाश्वेतावृत्तान्तोपजातशोक इव समुत्सृष्टदिवसव्यापारो रविरपि भग- वानधोमुखतामयासीत् । अथ क्षीणे दिवसे, परिणतप्रियङ्गमञ्जरीरदोनिमें पिञ्जरिम्णा रेंज्यमा- ने विलम्बिनि त्रघ्नमण्डले, अविरलकुसुम्भकुसुमरसरक्तदुक्कूलकोमलेन चास्तातपेन मुच्यमानेषु दिङ्खेषु, चकोरनयनतारकाकान्तिना च पिङ्ग लिम्ना विलिप्यमाने तिरोहितनीलिम्नि व्योनि, वत एवानायतस्वभावभङ्गुराणि सुखानि, आयतस्वभावानि च दुःखानि । अत्रायं भावः - - कार्येण कारणानुमा. नम्, कार्य च दैवादैवयोः सुखदुःखे । तत्र सुखस्यानायतस्वभावोऽविसृतिस्वभावः क्षणभङ्गुरत्वं च दुःखस्य त्वायतस्वभावो विस्तरणप्रकृतिः । तद्विपर्ययादभङ्गुरत्वमपि । तत्कारणयोरप्येवमेवेति । यावत्पर्यन्तं दैवं ताव • त्पर्यन्तमेव येनकेनचिद्वस्तुना प्रीतिरुपभोगो मैत्री तस्माद्विषयलाभस्तदनुवन्धादयः । एतद्विपर्यये प्रीत्याद्यभावाः। एतदेव विवृणोति - तथा हीति । प्राणिनां संसारवर्तिनां कथमपि महता कष्टेनैकस्मिजन्मनि समागमः संव- न्धः | जन्मान्तरसहस्राणि च यावद्विरहो वियोगः | प्रकृतमुपसंहरति — अत इति । अतो हेतोरनिन्द्यं व्र झरूपमात्मानं क्षेत्रज्ञं निन्दितुं गर्हितुं नार्हसि न योग्या भवसि । यतो धीराः सर्वमेवेदं दैवकृतं मन्यन्ते, न स्वात्मकृतम्, एवं च धीरत्वेऽवलम्बिते नात्मानं निन्दन्तीत्यर्थः । अधीरत्वेऽनिष्टतामाह - आपतन्तीति । अतिगहनमतिघोरं संसारपथं संसृतिमार्गमवतीर्णानां गृहीतावताराणामेते वृत्तान्ता उदन्ता आपद्रूपा आपत- न्त्यापद्यन्ते । मना भवन्तीत्यर्थः । धीरत्वे इष्टमाह - धीरा इति । धीराः सात्त्विकाः पुरुषाः | हीति निश्चि- तम् । आपदं कष्टं तरन्ति तत्परं प्राप्नुवन्ति । इत्येवमिति । इति पूर्वोक्तप्रकारेणैवं विधैरपूर्वप्रतिपादितैरन्यैश्च मृदु- भिः सुकुमारै रुपसान्त्वनैर्दृष्टान्तोपदर्शनैस्तां संस्थाप्य स्वस्थीकृत्य पुनरपिद्वितीयवारमध्यञ्जलिपुटोपनीतेन नि र्झरजलेनानिच्छन्तीम स्पृहयन्तीमपि चलाद्धठात्प्रक्षालितमुखी धौतवक्रामकारयव्यधापयत् । त्र अत्रान्तरे चेति । अस्मिन्नवसरे । श्रुति । श्रुत आकर्णितो यो महाश्वेताया वृत्तान्त उदन्तस्तेनोपजातः धामुत्पन्नः शोको यस्यैतादृश इव समुत्सृष्ट उज्झितो दिवसव्यापारो येनैवंविधो भगवान्रविरपि सहस्रांशुरप्यधो- कथं नामवाङ्मुखतामयासीदगात्। अथेति । त्रियामामुखे सा महाश्वेता मन्दं मन्दं शनैः शनैरुत्थाय पश्चिमां भग- दिव्यत यामुपास्योपासनां कृत्वा कमण्डलुजलेन कृत्वा कुण्डिकानीरेण प्रक्षालितचरणा धौताकिलशयनी येथे वितथैवेत्यणायां सखेदमुष्णं च निश्वस्य निःश्वासं मुक्त्वा निषसाद तस्थाविति दूरेणान्वयः । कस्मिन्सति । दिवसे विधो महात्म॑स॒ति । पुनः कस्मिन् । दिक्प्रान्ते विलम्बिनि विलम्बायमाने ब्रघ्नमण्डले सूर्यबिम्वे सति । कीदृशे । लो॒कं नीतवान्ड् परिणता पक्का या प्रियङ्गमञ्जरी फलिनीवल्लरी तस्या रजः परागस्तेन निभे सदृशे । पिस प्रभावो महिमा पीत रक्तस्तु पिअरस्तस्य भावः पिजरिमा तेन रज्यमाने पिञ्जरतां नीयमाने पुनः केषु सत्सु ।