ऋग्वेदः ऋषिसूची

विकिस्रोतः तः
ऋग्वेदः
ऋषिसूची
[[लेखकः :|]]


अंहोमुग्वामदेव्यः १०.१२६
अकृष्टा माषाः ९.८६. १ - १०; ३१ -४०
अक्षो मौजवान् १०.३४
अगस्त्यः १.१६५.१३- १५; १. १६६- १.१६९; १.१७० .२; ५। १.१७१ - १.१७८; १.१७९.३; ४; १.१८०- १.१९१
अगस्त्यशिष्याः १. १७९.५; ६
अगस्त्यस्य स्वसा १०.६०.६
अग्नयो धिष्ण्या ऐश्वराः ९.१०९
अग्निः १०.१२४
अग्निः पावकः १०.१४०
अग्निः पावको बार्हस्पत्यः ८.१०२
अग्निः सौचीकः १०.५१.२; ४; ६; ८; १०.५२; १०.५३.४, ५; १०.७९; १०.८०
अग्नियुतः स्थौरः १०.११६
अग्नियूपः स्थौरः १०.११६
अग्निर्गृहपतिः सहसः सुतः ८.१०२
अग्निर्यविष्ठः सहसः सुतः ८.१०२
अग्निवैश्वानरः १०.७९; १०.८०
अग्निश्चाक्षुषः ९.१०६.१ - ३ ; १ ०- १४
अग्निस्तापसः १०.१४१
अघमर्षणो माधुच्छन्दसः १०.१९०
अङ्ग औरवः १०.१३८
अङ्गिरसः । दृश्यताम्-वसुरोचिषः
अजमीळहः सौहोत्रः ४.४३; ४.४४
अजाः । दृश्यताम्-पृश्नयः
अत्रिः सांख्यः १०.१४३
अत्रिर्भौमः ५.२७; ५.३७- ५.४३; ५.७६; ५.७७, ५.८३- ५.८६; ९.६७.१०- १२. ९.८६. ४१ -४५; १०.१३७.४
अदितिः ४.१८
अदितिर्दाक्षायणी १०.७२
अनानतः पारुच्छेपिः ९.१११
अनिलो वातायनः १०.१६८
अन्धीगुः श्यावाश्विः ९.१०१.१-३
अपाला आत्रेयी ८.९१
अप्रतिरथ ऐन्द्रः १०.१०३
अप्सरसौ । दृश्यताम्-शिखण्डिन्यौ
अभितपाः सौर्यः १०.३७
अभीवर्त आङ्गिरसः १०.१७४
अमहीयुः आङ्गिरसः ९.६१
अम्बरीषो वार्षागिरः १.१०० ; ९.९८
अयास्यः आङ्गिरसः ९.४४-९.४६; १०.६७ १०.६८
अरिष्टनेमिस्तार्क्ष्यः १०.१७८
अरुणो वैतहव्यः १०.९१
अर्चनाना आत्रेयः ५.६३; ५.६४; ८.४२
अर्चन् हैरण्यस्तूपः १०.१४९
अर्बुद काद्रवेयः १०.९४
अवत्सारः काश्यपः ५.४४; ९.५३-९.६०
अवस्युरात्रेयः ५.३१; ५.७५
अश्वमेधो भारतः ५.२७
अश्वसूक्ती काण्वायनः ८.१४; ८.१५
अश्व्यः । दृश्यताम्-वशः
अष्टको वैश्वामित्रः १०.१०४
अष्ट्रादंष्ट्रो वैरूपः १०.१११
असितः काश्यपः ९.५-९.२४
असुराः । दृश्यताम्-पणयः

आगस्त्यः । दृश्यताम्-दृळ्हच्युतः
आग्नेयः । दृश्यन्ताम्-कुमारः; केतुः; वत्सः; श्येनः आङ्गिः । दृश्यताम्-हविर्धानः
आङ्गिरसः । दृश्यन्ताम्-अभीवर्तः; अमहीयुः; अयास्यः; उचथ्यः ; ऊरुः; ऊर्ध्वसद्माः कुत्सः, कृतयशा; कृष्णः, गृत्समदः, घोरः;, तिरश्चीः; दिव्यः, धरुणः; नृमेधः, पवित्रः; पुरुमीळ्हः; पुरुमेधः; पुरुहन्मा; पूतदक्षः, प्रचेताः, प्रभूवसुः, प्रियमेधः; बरुः, बिन्दुः, बृहन्मतिः; बृहस्पतिः, भिक्षुः; मूर्धन्वान्; रहूगणः, वसुरोचिषः; विरूपः; विहव्यः; वीतहव्यः, व्यश्वः, शिशुः; शौनहोत्रः; श्रुतकक्षः; संवननः; संवर्तः; सप्तगुः, सव्यः; सुकक्षः, सुदीतिः, हरिमन्तः; हिरण्यस्तूपः
आङ्गिरसी । दृश्यताम्-शश्वती
आजीगर्तिः । दृश्यताम्-शुनःशेपः
आत्मा ३.२६.७
आत्रेयः । दृश्यन्ताम् अर्चनानाः, अवस्युः, इषः; उरुचक्रिः; एवयामरुत् ; कुमारः; गयः ; गविष्ठिरः ; गातुः; गृत्समदः; गोपवनः; द्युम्नः, द्वितः, पूरुः, पौर ; प्रतिक्षत्रः ; प्रतिप्रभः ; प्रतिभानुः, प्रतिरथः; बभ्रुः, बाहुवृक्तः; बुधः, मृक्तवाहाः; यजतः; रातहव्यः; वव्रिः, वसुश्रुतः; विश्वसामा, श्यावाश्वः; श्रुतवित् ; सत्यश्रवा, सदापृणः; सप्तवध्रिः; ससः सुतंभरः
आत्रेयाः । दृश्यताम्-वसूयवः
आत्रेयी । दृश्येताम् अपाला, विश्ववारा
आथर्वणः । दृश्येताम-बृहद्दिवः, भिषक्
आदित्यः । दृश्यताम्-विवस्वान्
आप्त्यः । दृश्यन्ताम् त्रितः, द्वितः, भुवनः
आप्सवः । दृश्यताम्-मनुः
आमहीयुवः । दृश्यताम्-उरुक्षयः
आम्बरीषः । दृश्यताम्-सिन्धुद्वीपः
आम्भृणी । दृश्यताम्-वाक्
आयुः काण्वः ८.५२
आर्बुदिः । दृश्यताम्-उर्ध्वग्रावा
आर्भवः । दृश्यताम्-सूनुः
आर्ष्टिषेणः । दृश्यताम्-देवापिः
आसङ्गः प्लायोगिः ८.१.३०-३३

इटो भार्गवः १०.१७१
इध्मवाहो दार्ढच्युतः ९.२६
इन्द्रः १.१६५.१; २; ४; ६; ८; १०- १२; १.१७०.१; ३; ४; ४.१८; ४.२६.१- ३; ८.१००.४; ५; १०.२८.२; ६; ८; १०; १२; १०.८६.१; ८; ११; १२; १४; १९-२२
इन्द्रप्रमतिर्वासिष्ठः ९.९७.४-६
इन्द्रमातरो देवजामयः १०.१५३
इन्द्रस्य स्नुषा १०.२८.१
इन्द्राणी १०.८६.२- ६; ९; १०; १५-१८ १०.१४५
इन्द्रो मुष्कवान् १०.३८
इन्द्रो वैकुण्ठः १०.४८-१०.५०
इरिम्बिठिः काण्वः ८.१६- ८.१८
इष आत्रेयः ५.७; ५.८

उचथ्य आङ्गिरसः ९.५०-९.५२
उत्कीलः कात्यः ३.१५; ३.१६
उपमन्युर्वासिष्ठः ९.९७.१३- १५
उपस्तुतो वार्ष्टिहव्यः १०.११५
उरुक्षय आमहीयवः १०.११८
उरुचक्रिरात्रेयः ५.६९; ५.७०
उर्वशी १०.९५.२, ४; ५; ७; ११; १३; १५; १६; १८
उलो वातायनः १०.१८६
उशनाः काव्यः ८.८४; ९.८७-९.८९
उशिक् । दृश्यताम्-कक्षीवान्

ऊरुराङ्गिरसः ९.१०८.४; ५
ऊर्ध्वकृशनो यामायनः १०.१४४
ऊर्ध्वग्रावा आर्बुदिः १०.१७५
ऊर्ध्वनाभा ब्राह्मः १०.१०९
ऊर्ध्वसद्मा आङ्गिरसः ९.१०८. ८; ९

ऋजिश्वा भारद्वाजः ४.४९-४.५२; ९.९; ९.१०८..६; ७
ऋज्राश्वो वार्षागिरः १.१००.
ऋणंचयः ९.१०८.१२; १३
ऋषभो वैराजः शाक्वरो वा १०.१६६
ऋषभो वैश्वामित्रः ३.१३; ३.१४; ९.७१
ऋषयो दृष्टलिङ्गाः ५.४४
ऋष्यशृङ्गो वातरशनः १०.१३६.७

एकद्युर्नोधसः ८.८०
एतशो वातरशनः १०.१३६.६
एन्द्रः । दृश्यन्ताम्-अप्रतिरथः; जयः; लबः, वसुक्रः; विमदाः, वृषाकपिः ; सर्वहरिः
एवयामरुदात्रेयः ५.८७

ऐलः । दृश्यताम्- पुरूरवाः
ऐरंमदः । दृश्यताम्-देवमुनिः
ऐरावतः । दृश्यताम्-जरत्कर्णः
ऐलूषः । दृश्यताम्-कवषः
ऐश्वराः । दृश्यताम्-अग्नयः
ऐषीरथीः । दृश्यताम्-कुशिकः

औचथ्यः । दृश्यताम्-दीर्घतमाः
औरवः । दृश्यताम्-अङ्गः
औशिजः । दृश्यताम्-कक्षीवान्
औशीनरः । दृश्यताम्-शिबिः

कक्षीवान् दैर्घतमसः (औशिजः) १.११६- १.१२५; १.१२६१-५; ९.७४
कण्वो घौरः १.३६-१.४३; ९.९४
कतो वैश्वामित्रः ३.१७; ३.१८
कपोतो नैर्ऋतः १०.१६५
करिक्रतो वातरशनः १०.१३६.५
कर्णश्रुद्वासिष्ठः ९.९७.२२-२४
कलिः प्रागाथः ८.६६
कवष ऐलूषः १०.३०- १०.३४
कविर्भार्गवः ९.४७- १०.४९; ९.७५-९.७९
कश्यपो मारीचः १.९९; ८.२९; ९.६४; ९.६७.४-६ ; ९.९१ ; ९. ९२; ९.११३; ९.११४; १०.१३७.२
काक्षीवतः । दृश्येताम्-शबरः; सुकीर्तिः
काक्षीवती । दृश्यताम्-घोषा
काण्वः । दृश्यन्ताम्-आयुः; इरिम्बिठिः, कुरुसुतिः, कुसीदी; कृशः; त्रिशोकः; देवातिथिः; नाभाकः; नारदः; नीपातिथिः; पर्वतः; पुनर्वत्सः; पुष्टिगुः ; पृषध्रः; प्रगाथः; प्रस्कण्वः; ब्रह्मातिथिः; मातरिश्वा, मेधातिथिः, मेध्यः; मेध्यातिथिः, वत्सः; शशकर्णः; श्रुष्टिगुः ; सध्वंसः; सुपर्णः ; सोभरिः
काण्वायनः । दृश्येताम्-अश्वसूक्ती; गोषूक्ती
कात्यः । दृश्यताम्-उत्कीलः
काद्रवेयः । दृश्यताम्-अर्बुदः
कामायनी । दृश्यताम्-श्रद्धा
कार्ष्णिः । दृश्यताम्-विश्वकः
काव्यः । दृश्यताम्-उशनाः
काशिराजः । दृश्यताम्-प्रतर्दनः
काश्यपः । दृश्यन्ताम्-अवत्सारः; असितः; देवलः; निध्रुविः, भूतांशः, रेभः; रेभसूनू; विवृहा
काश्यपी । दृश्यताम्-शिखण्डिन्यौ
कुत्स आङ्गिरसः १.९४-१.९८ १.१०१-१.११५ ९.९७.४५-५८
कुमार आग्नेयः ७.१०१; ७.१०२ । दृश्यताम्- वत्सः
कुमार आत्रेयः ५.२.१; ३- ८; १०- १२
कुमारो यामायनः १०.१३५
कुरुसुतिः काण्वः ८.७६-८.७८
कुल्मलबर्हिषः शैलूषिः १०.१२६
कुशिक ऐषीरथिः ३.३१
कुशिकः सौभरः १०.१२७
कुसीदी काण्वः ८.८१ -८.८३
कूर्मो गार्त्समदः २.२७-२.२९
क्रृतयशा आङ्गिरसः ९.१०८.१०-११
कृत्नुर्भार्गवः ८.७९
कृशः काण्वः ८.५५
कृष्ण आङ्गिरसः ८.८५; ८.८६; ८.८७ १०.४२-१०.४४
केतुराग्नेयः १०.१५६
कौत्सः । दृश्येताम्-दुर्मित्रः; सुमित्रः
कौशिकः । दृश्यताम्-गाथी

गय आत्रेयः ५.९, ५.१०
गयः प्लातः १०.६३; १०.६४
गर्गो भारद्वाजः ६.४७
गर्भकर्ता । दृश्यताम्-त्वष्टा
गविष्ठिर आत्रेयः ५.१
गातुरात्रेयः ५.३२
गाथिनः । दृश्यताम्-विश्वामित्रः
गाथी कौशिकः ३.१९-३.२२
गार्त्समदः । दृश्यताम्-कूर्मः
गृत्समद आङ्गिरसः शौनहोत्रः पश्चाद्
गृत्समदो भार्गवः शौनकः २.१-२.३ ; २.८-२.४३; ९.८६.४६-४८
गृहपतिः । दृश्यताम्-अग्निः
गोतमो राहूगणः १.७४- १.९३; ९.३१ ; ९.६७.७-९; १०.१३७.३
गोधा १०.१३४.६; ७
गोपवन आत्रेयः ८.७३ ; ८.७४
गोषूक्ती काण्वायनः ८.१४ ; ८.१५
गौतमः । दृश्येताम्-नोधाः; वामदेवः
गौपायनः । दृश्यन्ताम्-बन्धुः; विप्रबन्धुः श्रुतबन्धुः; सुबन्धुः
गौरिवीतिः शाक्त्यः ५.२९; ९.१०८. १ ; २ १०.७३ ; १०.७४

घर्मः सौर्यः १०.१८१. ३
घर्मस्तापसः १०.११४
घोर आङ्गिरसः ३.३६.१०
घोषा काक्षीवती १०.३९ ; १०.४०
घौरः । दृश्येताम् कण्वः, प्रगाथः
घौषेयः । दृश्यताम्-सुहस्त्यः

चक्षुः सौर्यः १०.१५८
चक्षुर्मानवः ९.१०६.४- ६
चाक्षुषः । दृश्यताम्-अग्निः
चित्रमहा वासिष्ठः १०.१२२
च्यवनो भार्गवः १०.१९

जमदग्निर्भार्गवः ३.६२.१६-१८ ; ८.१०१ ; ९.६२; ९.६५; ९.६७.१६-१८; १०.११० १०.१३७.६, १०.१६७
जय ऐन्द्रः १०.१८०
जरत्कर्णः सर्प ऐरावतः १०.७६
जरिता शार्ङ्गः १०.१४२.१; २
जामदग्न्यः । दृश्यताम्-रामः
जारः (जानः) । दृश्यताम्-वृशः
जुहूब्रह्मजाया १०.१०९
जूतिर्वातरशनः १०.१३६.१
जेता माधुच्छन्दसः १.११

तपुर्मूर्धा बार्हस्पत्यः १०.१८२
तान्वः पार्थ्यः (पार्थः) १०.९३
तापसः । दृश्यन्ताम्-अग्निः; घर्मः; मन्युः
तार्क्ष्यः । दृश्यताम् -अरिष्टनेमिः
तार्क्ष्यपुत्रः । दृश्यताम्-सुपर्णः
तिरश्चीराङ्गिरसः ८.९५; ८.९६
त्रसदस्युः पौरुकुत्स्यः ४.४२; ५.२७; ९.११०
त्रित आप्त्यः १ .१०५; ८.४७; ९.३३; ९.३४ ९.१०२; १०.१ -१०.७
त्रिशिरास्त्वाष्ट्रः १०. ८; १०.९
त्रिशोकः काण्वः ८.४५
त्रैवृष्णः । दृश्यताम्-त्र्यरुणः
त्र्यरुणस्त्रैवृष्णः ५.२७; ९.११०
त्वष्टा गर्भकर्ता १०.१८४
त्वाष्ट्रः । दृश्यताम्-त्रिशिराः

दक्षिणा प्राजापत्या १०.१०७
दमनो यामायनः १०.१६
दाक्षायणी । दृश्यताम-अदितिः
दार्ढच्युतः । दृश्यताम् - इध्मवाहः
दिव्य आङ्गिरसः १०.१०७
दीर्घतमा औचथ्यः १ .१४०-१.१६४
दुर्मित्रः कौत्सः १०.१०५
दुवस्युर्वान्दनः १०.१००
दृळ्हच्युत आगस्त्यः ९.२५
देवगन्धर्वः । दृश्यताम्-विश्वावसुः
देवजामयः । दृश्यताम्-इन्द्रमातरः
देवमुनिरैरंमदः १०.१४६
देवरातो वैश्वामित्रः १.२४ -१.३०
देवलः काश्यपः ९.५-९.२४
देववातो भारतः ३.२३
देवशुनी । दृश्यताम्-सरमा
देवश्रवा भारतः ३.२३
देवश्रवा यामायनः १०.१७
देवाः १०.५१.१; ३; ५; ७; ९; १०.५३.१ - ३ ; ६- ११
देवातिथिः काण्वः ८. ४
देवापिरार्ष्टिषेणः १०. ९८
दैर्घतमसः । दृश्यताम्-कक्षीवान्
दैवोदासिः दृश्येताम् -परुच्छेपः; प्रतर्दनः द्युतानो मारुतिः ८.९६
द्युम्नीको वासिष्ठः ८. ८७
द्युम्नो विश्वचर्षणिरात्रेयः ५.२३
द्रोणः शार्ङ्ग १०.१४२.३; ४
द्वितः । दृश्यताम्-मृक्तवाहाः

धरुण आङ्गिरसः ५.१५
धानाकः । दृश्यताम्-लुशः
धिष्ण्याः । दृश्यताम्-अग्नयः
ध्रुव आङ्गिरसः १०.१७३

नद्यः ३.३३.४; ६; ८; १०
नभःप्रभेदनो वैरूपः १०. ११२
नरो भारद्वाजः ६.३५; ६.३६
नहुषो मानवः ९.१०१. ७- ९
नाभाकः काण्वः ८.३९-८.४२
नाभानेदिष्ठो मानवः १०. ६१ ; १०.६२
नारदः काण्वः ८.१३ ; ९.१०४; ९.१०५
नारायणः १०.९०
नार्मेधः । दृश्यताम्-शकपूतः
नाहुषः । दृश्यताम्-ययातिः
निध्रुविः काश्यपः ९.६३
निवावरी । दृश्यताम्-सिकताः
नीपातिथिः काण्वः ८.३४.१- १५
नृमेध आङ्गिरसः ८.८९; ८.९० ; ८.९८; ८.९९ ९.२७; ९.२९.
नेमो भार्गवः ८.१००.१ -३; ६-१२
नैर्ऋतः । दृश्यताम्-कपोतः
नोधा गौतमः १.५८- १.६४; .८.८८; ९.९३
नौधसः । दृश्यताम्-एकद्यूः


पणयोऽसुराः १०.१००.१; ३; ५; ७; ९
पतङ्गः प्राजापत्यः १०.१७७
परमेष्ठी । दृश्यताम्-प्रजापतिः
पराशरः शाक्त्यः १.६५-१.७३ , ९.९७.३१-४४
परुच्छेपो दैवोदासिः १.१२७-१.१३९
पर्वतः काण्वः ८.१२; ९.१०४; ९.१०५
पवित्र आङ्गिरसः ९.६७.२२-३२; ९.७३ ; ९.८३
पायुर्भारद्वाजः ६.७५; १०.८७
पारुच्छेपिः । दृश्यताम्-अनानतः
पार्थ्यः (पार्थः) । दृश्यताम्-तान्वः
पावकः । दृश्यताम्-अग्निः
पुनर्वत्सः काण्वः ८.७
पुरुमीळ्ह आङ्गिरसः ८.७१
पुरुमीळ्हः सौहोत्रः ४.४३; ४.४४
पुरुमेध आङ्गिरसः ८.८९; ८.९०
पुरुहन्मा आङ्गिरसः ८.७०
पुरूरवा ऐळः १०.९५.१; ३; ६ ; ८-१०; १२; १४; १७
पुष्टिगुः काण्वः ८.५०
पूतदक्ष आङ्गिरसः ८.९४
पूरणो वैश्वामित्रः १०.१६०
पूरुरात्रेयः ५.१६; ५.१७
पृथुर्वैन्यः १०.१४८
पृश्नयोऽजाः ९.८६.२१-३०; ३१-४०
पृषध्रः काण्वः ८.५६
पैजवनः । दृश्यताम्-सुदाः
पौर आत्रेयः ५.७३; ५.७४
पौरुकुत्स्यः । दृश्यताम्-त्रसदस्युः
पौलोमी । दृश्यताम्-शची
प्रगाथः काण्वः ८.१.१; २; ८.१०; ८.४८, ८.६२- ८.६५
प्रगाथो घौरः । दृश्यताम्-प्रगाथः काण्वः
प्रचेता आङ्गिरसः १०.१६४
प्रजापतिः ९.१०१ .१३-१६
प्रजापतिः परमेष्ठी १०.१२९
प्रजापतिर्वाच्यः ३.३८; ३.५४-३.५६; ९.८४
प्रजापतिर्वैश्वामित्रः ३.३८; ३.५४-३.५६
प्रजावान् प्राजापत्यः १०.१८३
प्रतर्दनः काशिराजो दैवोदासिः ९.९६; १०.१७९.२
प्रतिक्षत्र आत्रेयः ५.४६
प्रतिप्रभ आत्रेयः ५.४९
प्रतिभानुरात्रेयः ५.४८
प्रथो वासिष्ठः १०.१८१. १
प्रभूवसुराङ्गिरसः ५.३५; ५.३६ ; ९.३५; ९.३६
प्रयस्वन्तोऽत्रयः ५.२०
प्रयोगो भार्गवः ८.१०२
प्रस्कण्वः काण्वः १.४४-१.५०; ८.४९; ९.९५
प्रागाथः । दृश्यन्ताम्-कलिः भर्गः हर्यतः
प्राजापत्यः । दृश्यन्ताम्-पतङ्गः । प्रजावान्; यक्ष्मनाशनः, यज्ञः ; विमदः; विष्णुः; संवरणः; हिरण्यगर्भः
प्राजापत्या । दृश्यताम्-दक्षिणा
प्रियमेध आङ्गिरसः ८.२.१ -४०; ८. ६८ ८.६९; ८.८७; ९.२८
प्रैयमेधः । दृश्यताम्-सिन्धुक्षित्
प्लातः । दृश्यताम्-गयः
प्लायोगिः । दृश्यताम्-आसङ्गः

बन्धुर्गौपायनो लौपायनो वा ५.२४.१; १०.५७- १०.६०
बभ्रुरात्रेयः ५.३०.
बरुराङ्गिरसः १०.९६
बार्हस्पत्यः । दृश्यन्ताम् - अग्निः, तपुर्मूर्धा; भरद्वाजः ; शंयुः
बाहुवृक्त आत्रेयः ५.७१; ५.७२
बिन्दुराङ्गिरसः ८.९४; ९.३०
बुध आत्रेयः ५.१
बुधः सौम्यः १०.१०१
बृहदुक्थो वामदेव्यः १०.५४-१०.५६
बृहद्दिव आथर्वणः १०.१२०
बृहन्मतिराङ्गिरसः ९.३९; ९.४०
बृहस्पतिराङ्गिरसः १०.७१; १०.७२
बृहस्पतिर्लौक्यः १०.७२
ब्रह्मजाया । दृश्यताम्-जुहूः
ब्रह्मातिथिः काण्वः ८.५
ब्राह्मः । दृश्येताम्-ऊर्ध्वनाभा; रक्षोहा


भयमानो वार्षागिरः १.१००
भरद्वाजो बार्हस्पत्यः ६.१-६.३० ६.३७-६.४३; ६.५३-६.७४, ९.६७.१- ३; १०.१३७.१
भर्गः प्रागाथः ८.६०; .८.६१
भारतः । दृश्यन्ताम्-अश्वमेधः; देववातः; देवश्रवा
भारद्वाजः । दृश्यन्ताम्-ऋजिश्वा; गर्गः; नरः; पायुः; वसुः; शासः; शिरिम्बिठः; शुनहोत्रः; सप्रथः; सुहोत्रः
भारद्वाजी । दृश्यताम्-रात्रिः
भार्गवः । दृश्यन्ताम - इटः, कविः, कृत्नुः; गृत्समदः, च्यवनः; जमदग्निः; नेमः; प्रयोगः; वेनः; सोमाहुतिः; स्यूमरश्मिः
भार्म्यश्वः । दृश्यताम्-मुद्गलः
भालन्दनः । दृश्यताम्-वत्सप्रिः
भावयव्यः १.१२६.६
भिक्षुराङ्गिरसः १०.११७
भिषगाथर्वणः १०.९७
भुवन आप्त्यः १०.१५७
भूतांशः काश्यपः १०.१०६
भृगुर्वारुणिः ९.६५; १०.१९
भौमः । दृश्यताम्-अत्रिः
भौवनः । दृश्येताम्-विश्वकर्मा; साधनः

मत्स्यः सांमदः ८.६७
मत्स्याः ८.६७
मथितो यामायनः १०.१९
मधुच्छन्दा वैश्वामित्रः १.१ -१.१० ; ९.१
मनुः सांवरणः ९.१०१.१०-१२
मनुराप्सवः ९.१०६.७-९
मनुर्वैवस्वतः ८.२७-८.३१
मन्युर्वासिष्ठः ९.९७.१०-१ २
मन्युस्तापसः १०.८३; १०.८४.
मरुतः १०.१६५.३; ५; ७; ९
मातरिश्वा काण्वः ८.५४
माधुच्छन्दसः । दृश्येताम् -अधमर्षणः; जेता
मानवः । दृश्यन्ताम् -चक्षुः; नहुषः; नाभानेदिष्ठः; शार्यातः
मान्धाता यौवनाश्वः १०.१३४. १- ६
मान्यो मैत्रावरुणिः ८.६७
मारीचः । दृश्यताम्-कश्यपः
मारुतिः । दृश्यताम्-द्युतानः
माषाः । दृश्यताम्-अकृष्टाः
मुद्गलो भार्म्यश्वः १०.१०२
मुष्कवान् । दृश्यताम्-इन्द्रः
मूर्धन्वान् आङ्गिरसो वामदेव्यो वा १०.८८
मृक्तवाहा द्वित आत्रेयः ५.१८
मृळीको वासिष्ठः ९.९७.२५-२७, १०.१५०
मेधातिथिः काण्वः १.१२-१.२३ ८.१.३-२९; ८.२; ८.३२; ९.२
मेध्यः काण्वः ८.५३; ८.५७; ८.५८
मेध्यातिथिः काण्वः ८.१.३-२९; ८.३; ८.३३; ९.४१ -९.४३
मैत्रावरुणिः । दृश्येताम्-मान्यः; वसिष्ठः
मौजवान् । दृश्यताम्-अक्षः

यक्ष्मनाशनः प्राजापत्यः १०.१६१
यजत आत्रेयः ५.६७; ५.६८
यज्ञः प्राजापत्यः १०.१३०
यमी १०.१५४
यमी वैवस्वती १०.१०.१ ; ३; ५-७; ११; १३
यमो वैवस्वतः १०.१०.२; ४; ८-१०; १२; १४; १०.१४
ययातिर्नाहुषः ९.१०१.४-६
यविष्ठः । दृश्यताम्-अग्निः
यामायनः । दृश्यन्ताम् -ऊर्ध्वकृशनः; कुमारः ; दमनः; देवश्रवाः; मथितः, शङ्खः, संकुसुकः
यौवनाश्वः । दृश्यताम्-मान्धाता

रक्षोहा ब्राह्मः १०.१६२
रहूगण आङ्गिरसः ९.३७; ९.३८
रातहव्य आत्रेयः ५.६५; ५.६६
रात्रिर्भारद्वाजी १०.१२.७
रामो जामदग्न्यः १०.११०
राहूगणः । दृश्यंताम्-गोतमः
रेणुर्वैश्वामित्रः ९.७०; १०.८९
रेभः काश्यपः ८.९७
रेभसूनू काश्यपौ ९.९९; ९.१००
रोमशा १.१२६.७
रौहिदश्वः । दृश्यताम्-वसुमनाः

लब ऐन्द्रः १०.११९
लुशो धानाकः १०.३५; १०.३६
लोपामुद्रा १. १७९.१; २
लौक्यः । दृश्यताम्-बृहस्पतिः
लौपायनः । दृश्यन्ताम्-बन्धुः; विप्रबन्धुः श्रुतबन्धुः ; सुबन्धुः

वत्स आग्नेयः १०.१८७ दृश्यताम्-कुमारः
वत्सः काण्वः ८.६ ; ८.११
वत्सप्रिर्भालन्दनः ९.६८; १०.४५; १०.४६
वम्रो वैखानसः १०.९९
वरुणः १०.१२४.१; ५- ९
वव्रिरात्रेयः ५.१९
वशोऽश्व्यः ८.४६
वसिष्ठपुत्राः ७.३३ .१०-१४
वसिष्ठो मैत्रावरुणिः ७.१-७.३२; ७.३३.१-९ ७. ३४- ७.१०४; ९.६७.१९-३२; ९.९० ९.९७.१-३; १०.१३७.७
वसुकर्णो वासुकः १०.६५; १०.६६
वसुकृद्वासुक्रः १०.२० -१०.२६
वसुक्र ऐन्द्रः १०.२७; १०.२८.३-५; ७; ९; ११; १०.२९
वसुक्रपत्नी १०.२८.१
वसुक्रो वासिष्ठः ९.९७.२८-३०
वसुमना रौहिदश्वः १०.१७९.३
वसुरोचिषोऽङ्गिरसः ८.३४.१६-१८
वसुर्भारद्वाजः ९.८०- ९.८२
वसुश्रुत आत्रेयः ५.३- ५.६
वसूयव आत्रेयाः ५.२५; ५.२६
वागाम्भृणी १०.१२५
बाच्यः । दृश्यताम्-प्रजापतिः
वाजंभरः । दृश्यताम् -सप्तिः
वातजूतिर्वातरशनः १०.१३६.२
वातरशनः । दृश्यन्ताम्-ऋष्यशृङ्गः, एतशः, करिक्रतः; जूतिः; वातजूतिः, विप्रजूतिः; वृषाणकः
वातायनः । दृश्येताम्-अनिलः; उलः
वाध्र्यश्वः । दृश्यताम्- सुमित्रः
वान्दनः । दृश्यताम्-दुवस्युः
वामदेवो गौतमः ४.१ -४.४१; ४.४५-४.५८
वामदेव्यः । दृश्यन्ताम् - अंहोमुकः; बृहदुक्थः; मूर्धन्वान्
वारुणिः । दृश्येताम्-भृगुः; सत्यधृतिः
वार्षागिरः । दृश्यन्ताम्-अम्बरीषः; ऋज्राश्वः; भयमानः ; सहदेवः; सुराधाः
वार्ष्टिहव्यः । दृश्यताम्-उपस्तुतः
वासिष्ठः । दृश्यन्ताम्-इन्द्रप्रमतिः ; उपमन्युः; कर्णश्रुत् ; चित्रमहाः; द्युम्नीकः; प्रथ; मन्युः; मृळीकः, वसुक्रः ; वृषगणः ; व्याघ्रपात्; शक्तिः
वासुक्रः । दृश्येताम्-वसुकर्णः; वसुकृत्
विप्रजूतिर्वातरशनः १०.१३६.३
विप्रबन्धुगौंपायनो लौपायनो वा ५.२४.४; १०.५७- १०.६०
विभ्राट् सौर्यः १०.१७०
विमद ऐन्द्रः प्राजापत्यो वा १०.२०-१०.२६
विरूप आङ्गिरसः ८.४३; ८.४४; ८.७५
विवस्वान् आदित्यः १०.१३
विवृहा काश्यपः १०.१६३
विश्वकर्मा भौवनः १०.८१; १०.८२
विश्वचर्षणिः । दृश्यताम्-द्युम्नः
विश्वमना वैयश्वः ८.२३-८.२६
विश्ववारा आत्रेयी ५.२८
विश्वसामा आत्रेयः ५.२२
विश्वाकः कार्ष्णिः ८.८६
विश्वामित्रो गाथिनः ३.१ - ३.१२ ; ३.२४; ३.२५. ३.२६.१ - ६; ८; ९; ३.२७- ३.३२, ३.३३.१ - ३; ५; ७; ९; ११ -१३; ३.३४, ३.३५, ३.३६ .१ -९; ११ ; ३.३७-३.५३ ; ३.५७- ३.६२; ९.६७.१३- १५; १०.१३७.५ १०. १६७
विश्वावसुर्देवगन्धर्वः १०.१३९
विष्णुः प्राजापत्यः १०.१८४
विहव्य आङ्गिरसः १०. १२८
वीतहव्य आङ्गिरसः ६.१५
वृशो जारः (जानः) ५.२
वृषगणो वासिष्ठः ९.९७.७- ९
वृषाकपिरैन्द्रः १०.८६.३; ७; १३-२३
वृषाणको वातरशनः १०.१३६.४
वेनो भार्गवः ९.८५; १०.१२३
वैकुण्ठः । दृश्यताम्-इन्द्रः
वैखानसः । दृश्यताम्-वम्रः
वैखानसाः शतम् ९.६६
वैतहव्यः । दृश्यताम्-अरुणः
वैन्यः । दृश्यताम्-पृथुः
वैयश्वः । दृश्यताम् - विश्वमनाः
वैराजः । दृश्यताम्-ऋषभः
वैरूपः । दृश्यन्ताम् -अष्ट्रादंष्ट्रः; नभः प्रभेदनः शतप्रभेदनः; सध्रिः
वैवस्वतः । दृश्येताम् -मनुः ; यमः
वैवस्वती । दृश्यताम्-यमी
वैश्वानरः । दृश्यताम् -अग्निः
वैश्वामित्रः । दृश्यन्ताम् -अष्टकः, ऋषभः, कतः, देवरातः ; पूरणः; प्रजापतिः ; मधुच्छन्दाः ; रेणुः
व्यश्व आङ्गिरसः ८.२६
व्याघ्रपाद्वासिष्ठः ९.९७.१६- १८

शंयुर्बार्हस्पत्यः ६.४४-६.४६ ; ६.४८
शकपूतो नार्मेधः १०.१३२
शक्तिर्वासिष्ठः ७.३२.२६; ९.९७.१९-२१; ९.१०८.३ ; १ ४- १६
शङ्खो यामायनः १०.१५
शची पौलोमी १०.१५९
शतप्रभेदनो वैरूपः १०. ११३
शबरः काक्षीवतः १०. १६९
शशकर्णः काण्वः ८.९
शश्वत्याङ्गिरसी ८.१.३४
शाक्त्यः । दृश्येताम्-गौरिवीतिः; पाराशरः
शाक्वरः । दृश्यताम्-ऋषभः
शार्ङ्गः । दृश्यन्ताम्-जरिता; द्रोणः; सारिसृक्वः; स्तम्बमित्रः
शार्यातो मानवः १०.९२
शासो भारद्वाजः १०.१५२
शिखण्डिन्यावप्सरसौ काश्यप्यौ ९.१०४
शिबिरौशीनरः १० .१७९.१
शिरिम्बिठो भारद्वाजः १० .१५५
शिशुराङ्गिरसः ९.११२
शुनःशेप आजीगर्तिः १.२४-१.३०; ९.३
शुनहोत्रो भारद्वाजः ६.३३; ६.३४
शैरीषिः । दृश्यताम्-सुवेदाः
शैलूषिः । दृश्यताम्-कुल्मलबर्हिषः
शौनकः । दृश्यताम्-गृत्समदः
शौनहोत्रः । दृश्यताम्-गृत्समदः
श्यावाश्व आत्रेयः ५.५२- ५.६१; ५.८१; ५.८२; ८.३५-८.३८; ९,३२
श्यावाश्विः । दृश्यताम् - अन्धीगुः
श्येन आग्नेयः १०.१८८
श्रद्धा कामायनी १०.१५१
श्रुतकक्ष आङ्गिरसः ८.९२
श्रुतबन्धुर्गौपायनो लौपायनो वा ५.२४.३; १०.५७-१०.६०
श्रुतविदात्रेयः ५.६२
श्रुष्टिगुः काण्वः ८.५१

संवनन आङ्गिरसः १०.१९१
संवरणः प्राजापत्यः ५.३३; ५.३४
संवर्त आङ्गिरसः १०.१७२
संकुसुको यामायनः १०.१८
सत्यधृतिर्वारुणिः १०.१८५
सत्यश्रवा आत्रेयः ५.७९; ५.८०
सदापृण आत्रेयः ५.४५
सध्रिर्वैरूपः १०.११४
सध्वंसः काण्वः ८.८
सप्त ऋषयः ९.१०७; १०.१३७
सप्तगुराङ्गिरसः १०.४७
सप्तवध्रिरात्रेयः ५. ७८; ८.७३
सप्तिर्वाजंभरः १०.७९; १०.८०
सप्रथो भारद्वाजः १०.१८१.२
सरमा देवशुनी १०.१०८.२; ४; ६; ८; १० ११
सर्पः । दृश्येताम्-अर्बुदः; जरत्कर्णः
सर्वहरिरैन्द्रः १०.९६
सव्य आङ्गिरसः १.५१ - १.५७
सस आत्रेयः ५.२१
सहदेवो वार्षागिरः १.१००
सहसः सूनुः । दृश्यताम्-अग्निः
सांवरणः । दृश्यताम्-मनुः
सांख्यः । दृश्यताम्-अग्निः
साधनो भौवनः १०.१५७
सांमदः । दृश्यताम्-मत्स्यः
सारिसृक्वः शार्ङ्गः १०.१४२.५; ६
सार्पराज्ञी १०.१८९
सावित्री । दृश्यताम्-सूर्या
सिकता निवावरी ९.८६.११-२०; ३१-४०
सिन्धुक्षित् प्रैयमेधः १०.७५
सिन्धुद्वीप आम्बरीषः १०.९
सुकक्ष आङ्गिरसः ८.९२; ८.९३
सुकीर्तिः काक्षीवतः १०.१३१
सुतंभर आत्रेयः ५.११- ५.१४
सुदाः पैजवनः १०.१३३
सुदीतिराङ्गिरसः ८.७९
सुपर्णः काण्वः ८.५९
सुपर्णस्तार्क्ष्यपुत्रः १०.१४४
सुबन्धुर्गौपायनो लौपायनो वा ५.२४.२ १०.५७- १०.६०
सुमित्रः कौत्सः १०.१०५
सुमित्रो वाध्र्यश्वः १०.६९; १०.७०
सुराधा वार्षागिरः १.१००
सुवेदाः शैरीषिः १०.१४७
सुहस्तो घौषेयः १०.४१
सुहोत्रो भारद्वाजः ६.३१; ६.३२
सूनुरार्भवः १०.१७६
सूर्या सावित्री १०.८५
सोभरिः काण्वः ८.१९-८.२२; ८.१०३
सोमः १०.१२४.१; ५-९
सोमाहुतिर्भार्गवः २.४-२.७
सौचीकः । दृश्यताम्-अग्निः
सौभरः । दृश्यताम्-कुशिकः
सौम्यः । दृश्यताम्-बुधः
सौर्यः । दृश्यन्ताम् _अभितपाः ; घर्मः; चक्षुः; विभ्राट्
सौहोत्रः । दृश्येताम्-अजमीळ्हः ; पुरुमीळ्हः
स्तम्बमित्रः शार्ङ्ग १०.१४२.७; ८
स्थौरः । दृश्येताम्-अग्नियुतः; अग्नियूपः
स्मृमरश्मिर्भार्गवः १०.७७, १०.७८
स्वस्त्यात्रेयः ५.५०, ५.५१

हरिमन्त आङ्गिरसः ९.७२
हर्यतः प्रागाथः ८.७२
हविर्धान आङ्गिः १०.११; १०.१२
हिरण्यगर्भः प्राजापत्यः १०.१२१
हिरण्यस्तूप आङ्गिरसः १.३१-१.३५; ९.४, ९.६९
हैरण्यस्तूपः । दृश्यताम्-अर्चन्


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_ऋषिसूची&oldid=216048" इत्यस्माद् प्रतिप्राप्तम्