ऋग्वेदः सूक्तं ८.९५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ८.९४ ऋग्वेदः - मण्डल ८
सूक्तं ८.९५
तिरश्चिराङ्गिरसः।
सूक्तं ८.९६ →
दे. इन्द्रः। अनुष्टुप्।


आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः ।
अभि त्वा समनूषतेन्द्र वत्सं न मातरः ॥१॥
आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः ।
पिबा त्वस्यान्धस इन्द्र विश्वासु ते हितम् ॥२॥
पिबा सोमं मदाय कमिन्द्र श्येनाभृतं सुतम् ।
त्वं हि शश्वतीनां पती राजा विशामसि ॥३॥
श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति ।
सुवीर्यस्य गोमतो रायस्पूर्धि महाँ असि ॥४॥
इन्द्र यस्ते नवीयसीं गिरं मन्द्रामजीजनत् ।
चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम् ॥५॥
तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः ।
पुरूण्यस्य पौंस्या सिषासन्तो वनामहे ॥६॥
एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना ।
शुद्धैरुक्थैर्वावृध्वांसं शुद्ध आशीर्वान्ममत्तु ॥७॥
इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः ।
शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः ॥८॥
इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे ।
शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ॥९॥


सायणभाष्यम्

‘आ त्वा' इति नवर्चं द्वितीयं सूक्तमानुष्टुभमैन्द्रम् । तिरश्चीर्नामाङ्गिरस ऋषिः । तथा चानुक्रम्यते- ‘ आ त्वा नव तिरश्चीरानुष्टुभम्' इति । आभिप्लविकेषूक्थ्येषु तृतीयसवनेऽच्छावाकस्य ‘ आ त्वा गिरः' इति तृचो वैकल्पिकोऽनुरूपः । सूत्र्यते हि -- गायन्ति त्वा गायत्रिण आ त्वा गिरो रथीरिव' (आश्व. श्रौ. ७. ८) इति ॥


आ त्वा॒ गिरो॑ र॒थीरि॒वास्थु॑ः सु॒तेषु॑ गिर्वणः ।

अ॒भि त्वा॒ सम॑नूष॒तेन्द्र॑ व॒त्सं न मा॒तर॑ः ॥१

आ । त्वा॒ । गिरः॑ । र॒थीःऽइ॑व । अस्थुः॑ । सु॒तेषु॑ । गि॒र्व॒णः॒ ।

अ॒भि । त्वा॒ । सम् । अ॒नू॒ष॒त॒ । इन्द्र॑ । व॒त्सम् । न । मा॒तरः॑ ॥१

आ । त्वा । गिरः । रथीःऽइव । अस्थुः । सुतेषु । गिर्वणः ।

अभि । त्वा । सम् । अनूषत । इन्द्र । वत्सम् । न । मातरः ॥१

हे "गिर्वणः गीर्भिर्वननीयेन्द्र "सुतेषु सोमेष्वभिषुतेषु सत्सु "गिरः अस्माकं स्तुतिलक्षणा वाचः “त्वा त्वाम् "आ “अस्थुः आभिमुख्येन शीघ्रं तिष्ठन्ति । तत्र दृष्टान्तः । "रथीरिव । यथा रथवान् रथेन गच्छन् वीरः प्राप्यं देशं क्षिप्रं गच्छति तद्वदस्माभिरभिगन्तव्यं त्वां स्तुतयोऽभिगच्छन्ति । किंच हे "इन्द्र अस्मदीया गिरः “त्वा त्वामभिलक्ष्य "समनूषत सम्यक् शब्दायन्ते । स्तुवन्तीत्यर्थः । ‘नू स्तवने' । कुटादिः । तस्य लुङि रूपम् । तत्र दृष्टान्तः । "वत्सं "न “मातरः । यथा मातरो गावो वत्समभिलक्ष्य हम्भारवादिशब्दं कुर्वन्ति तद्वत् ॥


आ त्वा॑ शु॒क्रा अ॑चुच्यवुः सु॒तास॑ इन्द्र गिर्वणः ।

पिबा॒ त्व१॒॑स्यान्ध॑स॒ इन्द्र॒ विश्वा॑सु ते हि॒तम् ॥२

आ । त्वा॒ । शु॒क्राः । अ॒चु॒च्य॒वुः॒ । सु॒तासः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।

पिब॑ । तु । अ॒स्य । अन्ध॑सः । इन्द्र॑ । विश्वा॑सु । ते॒ । हि॒तम् ॥२

आ । त्वा । शुक्राः । अचुच्यवुः । सुतासः । इन्द्र । गिर्वणः ।

पिब । तु । अस्य । अन्धसः । इन्द्र । विश्वासु । ते । हितम् ॥२

हे “गिर्वणः गीर्भिर्वननीय हे “इन्द्र “शुक्राः ग्रहेषु पात्रेषु च दीप्यमानाः "सुतासः अस्माभिः अभिषुताः सोमाः “त्वा त्वाम् “आ “अचुच्यवुः आगच्छन्तु । ' च्युङ् प्लुङ् गती'। लङि ‘बहुलं छन्दसि ' इति शपः श्लुः । ततस्त्वमस्माभिर्दीयमानस्य "अन्धसः सोमस्य भवदीयं भाग "तु क्षिप्रं “पिब । तदेवोपपादयति । हे "इन्द्र "विश्वासु सर्वासु दिक्षु "ते त्वदर्थं सोमपुरोडाशादिहविः “हितं निहितं भवति ॥


पिबा॒ सोमं॒ मदा॑य॒ कमिन्द्र॑ श्ये॒नाभृ॑तं सु॒तम् ।

त्वं हि शश्व॑तीनां॒ पती॒ राजा॑ वि॒शामसि॑ ॥३

पिब॑ । सोम॑म् । मदा॑य । कम् । इन्द्र॑ । श्ये॒नऽआ॑भृतम् । सु॒तम् ।

त्वम् । हि । शश्व॑तीनाम् । पतिः॑ । राजा॑ । वि॒शाम् । असि॑ ॥३

पिब । सोमम् । मदाय । कम् । इन्द्र । श्येनऽआभृतम् । सुतम् ।

त्वम् । हि । शश्वतीनाम् । पतिः । राजा । विशाम् । असि ॥३

हे “इन्द्र त्वं "श्येनाभृतम् । 'हृग्रहोर्भश्छन्दसि ' इति हकारस्य भकारः । द्युलोकात् श्येनरूपया गायत्र्याहृतं "सुतम् अभिषुतं "सोमं "मदाय हर्षाय “पिब । "कम् इति पूरणः सुखार्थो वा । सुखेन सोमं पिब । हिशब्दो हेतौ । “हि यस्मात् "त्वं "शश्वतीनां बह्वीनां "विशां मरुद्गणानां सर्वेषां देवगणानां च “पतिः पालयिता स्वामी "असि भवसि तथा "राजा स्वतेजसा दीप्यमानश्चासि । अतस्त्वं पूर्वं सोमं पिबेति ॥


आभिप्लविकेषूक्थ्येषु तृतीयसवनेऽच्छावाकस्य ‘श्रुधी हवं तिरश्च्या' इति वैकल्पिकः स्तोत्रियः । सूत्रितं च -- श्रुधी हवं तिरश्च्या आश्रुत्कर्ण श्रुधी हवम् ' ( आश्व. श्रौ. ७. ८) इति ।।

श्रु॒धी हवं॑ तिर॒श्च्या इन्द्र॒ यस्त्वा॑ सप॒र्यति॑ ।

सु॒वीर्य॑स्य॒ गोम॑तो रा॒यस्पू॑र्धि म॒हाँ अ॑सि ॥४

श्रु॒धि । हव॑म् । ति॒र॒श्च्याः । इन्द्र॑ । यः । त्वा॒ । स॒प॒र्यति॑ ।

सु॒ऽवीर्य॑स्य । गोऽम॑तः । रा॒यः । पू॒र्धि॒ । म॒हान् । अ॒सि॒ ॥४

श्रुधि । हवम् । तिरश्च्याः । इन्द्र । यः । त्वा । सपर्यति ।

सुऽवीर्यस्य । गोऽमतः । रायः । पूर्धि । महान् । असि ॥४

हे “इन्द्र “यस्त्वा त्वां “सपर्यति । सपरशब्दः कण्ड्वादिः । हविर्भिः परिचरति तादृशस्य “तिरश्च्याः एतन्नामकस्यर्षेः मम "हवं स्तुतिभिस्त्वद्विषयमाह्वानं “श्रुधि शृणु । श्रुत्वा च हे इन्द्र त्वं “सुवीर्यस्य शोभनवीर्योपेतस्य । यद्वा । वीरे पुत्रे भवं वीर्यम् । सुपुत्रवतः । “गोमतः गवादिपशुमतः “रायः धनस्य दानेन “पूर्धि अस्मान् पूरय । एतत्सामर्थ्यं कुत इत्यत आह । त्वं “महान् गुणाधिको देवानां श्रेष्ठश्च “असि भवसि खलु ॥


इन्द्र॒ यस्ते॒ नवी॑यसीं॒ गिरं॑ म॒न्द्रामजी॑जनत् ।

चि॒कि॒त्विन्म॑नसं॒ धियं॑ प्र॒त्नामृ॒तस्य॑ पि॒प्युषी॑म् ॥५

इन्द्र॑ । यः । ते॒ । नवी॑यसीम् । गिर॑म् । म॒न्द्राम् । अजी॑जनत् ।

चि॒कि॒त्वित्ऽम॑नसम् । धिय॑म् । प्र॒त्नाम् । ऋ॒तस्य॑ । पि॒प्युषी॑म् ॥५

इन्द्र । यः । ते । नवीयसीम् । गिरम् । मन्द्राम् । अजीजनत् ।

चिकित्वित्ऽमनसम् । धियम् । प्रत्नाम् । ऋतस्य । पिप्युषीम् ॥५

हे "इन्द्र “यः यजमानः "नवीयसीं नवतरां पुनःपुनः क्रियमाणतया “मन्द्रां मदकरीं “गिरं स्तुतिलक्षणां वाचं “ते त्वदर्थम् "अजीजनत् उदपीपदत् । अकार्षीदित्यर्थः। तस्मै स्तोत्रे त्वं "प्रत्नां पुरातनम् “ऋतस्य सत्यस्य संबन्धि । यद्वा । तृतीयार्थे षष्ठी । सत्येन "पिप्युषीं प्रवृद्धम् । लिड्यङोश्च' इति प्यायतेः पीभावः । तादृशं चिकित्विन्मनसम्। कित ज्ञाने' । क्वसौ रूपम् । अकारस्येकारश्छान्दसः । चिकित्वांसि ज्ञातानि सर्वेषां हृदयानि ययेति । अमायया क्रियमाणं यत्तव रक्षणं सर्वेषां हृदयं प्रज्ञापयतीति तदतीन्द्रियार्थदर्शकं “धियं त्वदीयं रक्षणाख्यं तस्मै कुरु ॥ ॥ ३० ॥


तमु॑ ष्टवाम॒ यं गिर॒ इन्द्र॑मु॒क्थानि॑ वावृ॒धुः ।

पु॒रूण्य॑स्य॒ पौंस्या॒ सिषा॑सन्तो वनामहे ॥६

तम् । ऊं॒ इति॑ । स्त॒वा॒म॒ । यम् । गिरः॑ । इन्द्र॑म् । उ॒क्थानि॑ । व॒वृ॒धुः ।

पु॒रूणि॑ । अ॒स्य॒ । पौंस्या॑ । सिसा॑सन्तः । व॒ना॒म॒हे॒ ॥६

तम् । ऊं इति । स्तवाम । यम् । गिरः । इन्द्रम् । उक्थानि । ववृधुः ।

पुरूणि । अस्य । पौंस्या । सिसासन्तः । वनामहे ॥६

ऋषयः परस्परमाहुः । “तं पूर्वोक्तलक्षणम् । "उ इत्यवधारणे । तमेवेन्द्रं “स्तवाम स्तुतिभिः स्तुमः। “यम् “इन्द्रं “गिरः अस्माकं स्तुतयः “उक्थानि शस्त्राणि च “वावृधुः प्रावर्धयन् तं स्तुमः । ततो वयम् “अस्य इन्द्रस्य “पुरूणि बहूनि “पौंस्या वीर्याणि “सिषासन्तः । ‘षण संभक्तौ'। सनीडभावपक्ष आत्वे कृते ‘सनोतेरनः' इति सांहितिकं षत्वम् । तानि वीर्याणि संभक्तुमिच्छन्तः सन्तः “वनामहे । तमिन्द्रं स्तुतिभिः संभजामहे ॥


एतो॒ न्विन्द्रं॒ स्तवा॑म शु॒द्धं शु॒द्धेन॒ साम्ना॑ ।

शु॒द्धैरु॒क्थैर्वा॑वृ॒ध्वांसं॑ शु॒द्ध आ॒शीर्वा॑न्ममत्तु ॥७

एतो॒ इति॑ । नु । इन्द्र॑म् । स्त॒वा॒म॒ । शु॒द्धम् । शु॒द्धेन॑ । साम्ना॑ ।

शु॒द्धैः । उ॒क्थैः । व॒वृ॒ध्वांस॑म् । शु॒द्धः । आ॒शीःऽवा॑न् । म॒म॒त्तु॒ ॥७

एतो इति । नु । इन्द्रम् । स्तवाम । शुद्धम् । शुद्धेन । साम्ना ।

शुद्धैः । उक्थैः । ववृध्वांसम् । शुद्धः । आशीःऽवान् । ममत्तु ॥७

अत्रेतिहासमाचक्षते । पुरा किलेन्द्रो वृत्रादिकानसुरान् हत्वा ब्रह्महत्यादिदोषेणात्मानमपरिशुद्धमित्यमन्यत । ततस्तद्दोषपरिहारायेन्द्र ऋषीनवोचत् । अपूतं मां युष्मदीयेन साम्ना शुद्धं कुरुतेति । ततस्ते च शुद्धयुत्पादकेन साम्ना शस्त्रैश्च परिशुद्धमकार्षुः । पश्चात्पूतायेन्द्राय' यागादिकर्माणि सोमादीनि हवींषि प्रादुरिति । एषोऽर्थः शाट्यायनकब्राह्मणे प्रतिपादितः- ‘ इन्द्रो वासुरान्हत्वापूत इवामेध्योऽमन्यत । सोऽकामयत शुद्धमेव मा सन्तं शुद्धेन साम्ना स्तुयुरिति । स ऋषीनब्रवीत् स्तुत मेति । ततः ऋषयः सामापश्यन् । तेनास्तुवन्नेतो न्विन्द्रमिति । ततो वा इन्द्रः पूतः शुद्धो मेध्योऽभवत्' इति । तथा चास्या ऋचोऽयमर्थः । ऋषयः परस्परं ब्रुवन्ति । “नु क्षिप्रम् “एतो आगच्छतैव । आगत्य च “शुद्धेन शुद्ध्युत्पादकेन "साम्ना तथा “शुद्धैः शुद्धिहेतुभिः उक्थैः शस्त्रैश्च “इन्द्रं “शुद्धम् अपापिनं कृत्वा “स्तवाम स्तुयाम । ततः सामशस्त्रैश्च वावृध्वांसं पापरहित्येन वर्धमानं तमिममिन्द्रं “शुद्धः दशापवित्रेण “आशीर्वान् आश्रयणवान् गव्यादिभिः । ‘ छन्दसीरः ' इति मतुपो वत्वम् । तादृशः सोमः ममत्तु इन्द्रं मादयतु । माद्यतेश्छान्दसः श्लुः ॥


इन्द्र॑ शु॒द्धो न॒ आ ग॑हि शु॒द्धः शु॒द्धाभि॑रू॒तिभि॑ः ।

शु॒द्धो र॒यिं नि धा॑रय शु॒द्धो म॑मद्धि सो॒म्यः ॥८

इन्द्र॑ । शु॒द्धः । नः॒ । आ । ग॒हि॒ । शु॒द्धः । शु॒द्धाभिः॑ । ऊ॒तिऽभिः॑ ।

शु॒द्धः । र॒यिम् । नि । धा॒र॒य॒ । शु॒द्धः । म॒म॒द्धि॒ । सो॒म्यः ॥८

इन्द्र । शुद्धः । नः । आ । गहि । शुद्धः । शुद्धाभिः । ऊतिऽभिः ।

शुद्धः । रयिम् । नि । धारय । शुद्धः । ममद्धि । सोम्यः ॥८

हे “इन्द्र “शुद्धः अस्मदीयैः सामभिः शस्त्रैश्च परिशुद्धस्त्वं “नः अस्मान् “आ “गहि आगच्छ । "शुद्धाभिरूतिभिः । ऊतयो मरुतः । अवन्ति सर्वत्र गच्छन्तीति वा । तेऽपि सामभिः शस्त्रैः परिपूताः । तैर्मरुद्भिः सह “शुद्धः पापरहितस्त्वमा गहि । आगत्य च “शुद्धः त्वं “रयिं धनमस्मासु “नि “धारय नितरां स्थापय । किंच “शुद्धः त्वं “सोम्यः सोमार्हो भूत्वा “ममद्धि सोमेन माद्य । ‘मदी हर्षे' । लोटि ‘बहुलं छन्दसि' इति शपः श्लुः ॥


इन्द्र॑ शु॒द्धो हि नो॑ र॒यिं शु॒द्धो रत्ना॑नि दा॒शुषे॑ ।

शु॒द्धो वृ॒त्राणि॑ जिघ्नसे शु॒द्धो वाजं॑ सिषाससि ॥९

इन्द्र॑ । शु॒द्धः । हि । नः॒ । र॒यिम् । शु॒द्धः । रत्ना॑नि । दा॒शुषे॑ ।

शु॒द्धः । वृ॒त्राणि॑ । जि॒घ्न॒से॒ । शु॒द्धः । वाज॑म् । सि॒सा॒स॒सि॒ ॥९

इन्द्र । शुद्धः । हि । नः । रयिम् । शुद्धः । रत्नानि । दाशुषे ।

शुद्धः । वृत्राणि । जिघ्नसे । शुद्धः । वाजम् । सिसाससि ॥९

हे “इन्द्र “शुद्धः । हिरवधारणे । शुद्ध एव त्वं “रयिं धनं "नः अस्मभ्यं प्रयच्छ । तथा “शुद्धः त्वं “दाशुषे हविर्दत्तवते यजमानाय "रत्नानि रमणीयानि धनादीनि च देहि । ततः “शुद्धः पापरहितस्त्वं “वृत्राणि अपामावरकान् कर्मविघ्कारिणः शत्रून् पापानि वा "जिघ्नसे हंसि । ततः “शुद्धः शत्रुहननदोषपरिहारायास्मदीयैः सामभिः शस्त्रैः परिशुद्धस्त्वं “वाजम् अन्नमस्मभ्यं “सिषाससि प्रदातुमिच्छसि । यदा यदा शत्रूनहं हन्यां तदा तदा शुद्ध्युत्पादकैः सामभिः शस्त्रैश्च यूयं मां परिशुद्धं कुरुतेत्यस्मभ्यमन्नं दातुमिच्छसीत्यर्थः ॥ ॥ ३१ ॥


[सम्पाद्यताम्]

टिप्पणी

८.९५.५ श्रुधी हवं तिरश्च्या इति

तैरश्च्यम्

८.९५.७ एतो न्विन्द्रं स्तवाम इति

शुद्धाशुद्धीयम्


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.९५&oldid=353496" इत्यस्माद् प्रतिप्राप्तम्