ऋग्वेदः सूक्तं ८.६३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ८.६२ ऋग्वेदः - मण्डल ८
सूक्तं ८.६३
प्रगाथः काण्वः
सूक्तं ८.६४ →
दे. इन्द्रः, १२ देवाः। १, ४-५, ७ अनुष्टुप्, १२ त्रिष्टुप् ।


स पूर्व्यो महानां वेनः क्रतुभिरानजे ।
यस्य द्वारा मनुष्पिता देवेषु धिय आनजे ॥१॥
दिवो मानं नोत्सदन्सोमपृष्ठासो अद्रयः ।
उक्था ब्रह्म च शंस्या ॥२॥
स विद्वाँ अङ्गिरोभ्य इन्द्रो गा अवृणोदप ।
स्तुषे तदस्य पौंस्यम् ॥३॥
स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः ।
शिवो अर्कस्य होमन्यस्मत्रा गन्त्ववसे ॥४॥
आदू नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः ।
श्वात्रमर्का अनूषतेन्द्र गोत्रस्य दावने ॥५॥
इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च ।
यमर्का अध्वरं विदुः ॥६॥
यत्पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत ।
अस्तृणाद्बर्हणा विपोऽर्यो मानस्य स क्षयः ॥७॥
इयमु ते अनुष्टुतिश्चकृषे तानि पौंस्या ।
प्रावश्चक्रस्य वर्तनिम् ॥८॥
अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे ।
यवं न पश्व आ ददे ॥९॥
तद्दधाना अवस्यवो युष्माभिर्दक्षपितरः ।
स्याम मरुत्वतो वृधे ॥१०॥
बळृत्वियाय धाम्न ऋक्वभिः शूर नोनुमः ।
जेषामेन्द्र त्वया युजा ॥११॥
अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः ।
यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्माँ अवन्तु देवाः ॥१२॥

सायणभाष्यम्

‘स पूर्व्यः' इति द्वादशर्चं चतुर्थं सूक्तम् । अत्रानुक्रमणिका - ‘स पूर्व्यो गायत्रमाद्या चतुर्थ्यादिद्वे सप्तमी चानुष्टुभो गायत्रेऽन्त्या दैवी त्रिष्टुप्' इति । प्रथमाचतुर्थीपञ्चमीसप्तम्यश्चतस्रोऽनुष्टुभः ‘अस्मे रुद्राः' इत्यन्त्या त्रिष्टुबवशिष्टा गायत्र्यः । अन्त्याया देवा देवता शिष्टा ऐन्द्र्यः । षष्ठेऽहनि मरुत्वतीयस्याद्यस्तृचः प्रतिपत् । सूत्रितं च – स पूर्व्यो महानां त्रय इन्द्रस्य सोमा इति मरुत्वतीयस्य प्रतिपदनुचरौ' (आश्व. श्रौ. ८. १) इति ॥


स पू॒र्व्यो म॒हानां॑ वे॒नः क्रतु॑भिरानजे ।

यस्य॒ द्वारा॒ मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ॥१

सः । पू॒र्व्यः । म॒हाना॑म् । वे॒नः । क्रतु॑ऽभिः । आ॒न॒जे॒ ।

यस्य॑ । द्वारा॑ । मनुः॑ । पि॒ता । दे॒वेषु॑ । धियः॑ । आ॒न॒जे ॥१

सः । पूर्व्यः । महानाम् । वेनः । क्रतुऽभिः । आनजे ।

यस्य । द्वारा । मनुः । पिता । देवेषु । धियः । आनजे ॥१

“सः “पूर्व्यः मुख्यः “महानां पूज्यानां यजमानानां “क्रतुभिः कर्मभिर्निमित्तभूतैः "वेनः कान्तस्तेषां हविः कामयमानः “आनजे आगच्छति । “यस्य इन्द्रस्य “द्वारा द्वाराणि प्राप्त्युपायानि “धियः कर्माणि “देवेषु एतेषु मध्ये “पिता सर्वेषां पालकः “मनुः "आनजे प्राप । आनजिः प्राप्तिकर्मा ॥


दि॒वो मानं॒ नोत्स॑द॒न्त्सोम॑पृष्ठासो॒ अद्र॑यः ।

उ॒क्था ब्रह्म॑ च॒ शंस्या॑ ॥२

दि॒वः । मान॑म् । न । उत् । स॒द॒न् । सोम॑ऽपृष्ठासः । अद्र॑यः ।

उ॒क्था । ब्रह्म॑ । च॒ । शंस्या॑ ॥२

दिवः । मानम् । न । उत् । सदन् । सोमऽपृष्ठासः । अद्रयः ।

उक्था । ब्रह्म । च । शंस्या ॥२

“दिवः द्युलोकस्य “मानं निर्मातारमिन्द्रं “नोत्सदन् नोत्सृजन्तु। के। “सोमपृष्ठासः सोमस्प्रष्टारः सोमाभिषवकर्तारः “अद्रयः ग्रावाणः । किंच “उक्था उक्थानि शस्त्राणि “ब्रह्म “च ब्रह्माणि स्तोत्राणि “शंस्या शंसनीयानि भवन्तीति शेषः । यद्वा । यानि स्तोत्राणि शस्त्राणि च सन्ति तानीन्द्रं नोत्सृजन्विति समन्वयः ॥


स वि॒द्वाँ अङ्गि॑रोभ्य॒ इन्द्रो॒ गा अ॑वृणो॒दप॑ ।

स्तु॒षे तद॑स्य॒ पौंस्यं॑ ॥३

सः । वि॒द्वान् । अङ्गि॑रःऽभ्यः । इन्द्रः॑ । गाः । अ॒वृ॒णो॒त् । अप॑ ।

स्तु॒षे । तत् । अ॒स्य॒ । पौंस्य॑म् ॥३

सः । विद्वान् । अङ्गिरःऽभ्यः । इन्द्रः । गाः । अवृणोत् । अप ।

स्तुषे । तत् । अस्य । पौंस्यम् ॥३

“सः “विद्वान् उपायज्ञः “इन्द्रः “अङ्गिरोभ्यः तेषामर्थाय “गाः पणिभिरपहृताः पिहिताः “अप "अवृणोत् अपवारितवान् । “तत् तादृशम् “अस्य पौंस्यं पुंस्त्वं सामर्थ्यं “स्तुषे स्तौमि ।।


स प्र॒त्नथा॑ कविवृ॒ध इन्द्रो॑ वा॒कस्य॑ व॒क्षणिः॑ ।

शि॒वो अ॒र्कस्य॒ होम॑न्यस्म॒त्रा ग॒न्त्वव॑से ॥४

सः । प्र॒त्नऽथा॑ । क॒वि॒ऽवृ॒धः । इन्द्रः॑ । वा॒कस्य॑ । व॒क्षणिः॑ ।

शि॒वः । अ॒र्कस्य॑ । होम॑नि । अ॒स्म॒ऽत्रा । ग॒न्तु॒ । अव॑से ॥४

सः । प्रत्नऽथा । कविऽवृधः । इन्द्रः । वाकस्य । वक्षणिः ।

शिवः । अर्कस्य । होमनि । अस्मऽत्रा । गन्तु । अवसे ॥४

“सः इन्द्रः “प्रत्नथा प्रत्नवत् पूर्वस्मिन् काले यथा तद्वदिदानीमपि “कविवृधः मेधाविनां स्तोतॄणां वर्धयिता “वाकस्य स्तोतुः “वक्षणिः वोढा “शिवः सुखकरः “अंर्कस्य । अर्कमन्नमर्चनीयत्वादर्चनसाधनत्वाद्वा । तादृशस्य सोमस्य "होमनि होमे सः “अस्मत्रा अस्मासु निमित्तभूतेषु “अवसे रक्षणाय “गन्तु गच्छतु ॥


आदू॒ नु ते॒ अनु॒ क्रतुं॒ स्वाहा॒ वर॑स्य॒ यज्य॑वः ।

श्वा॒त्रम॒र्का अ॑नूष॒तेन्द्र॑ गो॒त्रस्य॑ दा॒वने॑ ॥५

आत् । ऊं॒ इति॑ । नु । ते॒ । अनु॑ । क्रतु॑म् । स्वाहा॑ । वर॑स्य । यज्य॑वः ।

श्वा॒त्रम् । अ॒र्काः । अ॒नू॒ष॒त॒ । इन्द्र॑ । गो॒त्रस्य॑ । दा॒वने॑ ॥५

आत् । ऊं इति । नु । ते । अनु । क्रतुम् । स्वाहा । वरस्य । यज्यवः ।

श्वात्रम् । अर्काः । अनूषत । इन्द्र । गोत्रस्य । दावने ॥५

"आदु अनन्तरमेव “नु अद्य हे “इन्द्र “ते तव "क्रतुं कर्म “अनु क्रमेण “अनूषत इति संबन्धः । अनुक्रमेण स्तुवन्ति । के। “स्वाहावरस्य स्वाहादेव्याः पतेरग्नेः "यज्यवः यष्टारः । त्वदर्थमग्नौ यागं कुर्वन्त इत्यर्थः । तादृशाः “अर्काः अर्चयितारः स्तोतारः। “श्वात्रम् इति क्षिप्रनाम । अन्यदेवतास्तुतिरूपविलम्बमकृत्वातिशीघ्रमतिदीर्घं स्तुवन्तीत्यभिप्रायः । किमर्थं स्तुवन्तीति उच्यते । “गोत्रस्य “दावने धनस्य दानाय ॥


इन्द्रे॒ विश्वा॑नि वी॒र्या॑ कृ॒तानि॒ कर्त्वा॑नि च ।

यम॒र्का अ॑ध्व॒रं वि॒दुः ॥६

इन्द्रे॑ । विश्वा॑नि । वी॒र्या॑ । कृ॒तानि॑ । कर्त्वा॑नि । च॒ ।

यम् । अ॒र्काः । अ॒ध्व॒रम् । वि॒दुः ॥६

इन्द्रे । विश्वानि । वीर्या । कृतानि । कर्त्वानि । च ।

यम् । अर्काः । अध्वरम् । विदुः ॥६

अस्मिन् “इन्द्रे “विश्वानि सर्वाणि “वीर्या वीर्याणि सामर्थ्यानि “कृतानि “कर्त्वानि ““च कर्तव्यानि च वर्तन्त इति शेषः । "यम् इन्द्रम् “अर्काः स्तोतारः “अध्वरम् अहिंसकं “विदुः जानन्ति तस्मिन्निन्द्र इति ॥ ॥ ४२ ॥


पञ्चमेऽहनि मरुत्वतीये ‘यत्पाञ्चजन्यया ' इति तृचः प्रतिपत् । सूत्रितं च --यत्पाञ्चजन्यया विशेन्द्र इत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ' ( आश्व. श्रौ. ७. १२) इति ॥

यत्पाञ्च॑जन्यया वि॒शेन्द्रे॒ घोषा॒ असृ॑क्षत ।

अस्तृ॑णाद्ब॒र्हणा॑ वि॒पो॒३॒॑ऽर्यो मान॑स्य॒ स क्षयः॑ ॥७

यत् । पाञ्च॑ऽजन्यया । वि॒शा । इन्द्रे॑ । घोषाः॑ । असृ॑क्षत ।

अस्तृ॑णात् । ब॒र्हणा॑ । वि॒पः । अ॒र्यः । मान॑स्य । सः । क्षयः॑ ॥७

यत् । पाञ्चऽजन्यया । विशा । इन्द्रे । घोषाः । असृक्षत ।

अस्तृणात् । बर्हणा । विपः । अर्यः । मानस्य । सः । क्षयः ॥७

“यत् यदा “पाञ्चजन्यया । निषादपञ्चमाश्चत्वारो वर्णाः पञ्चजनाः। तत्र भवया “विशा प्रजया “इन्द्रे “घोषाः स्तुतयः “असृक्षत सृज्यन्ते तदानीमयमिन्द्रः “अस्तृणात् हिनस्ति शत्रून् “बर्हणा स्वमहत्त्वेन । अनन्यसहायेनेत्यर्थः । तादृशः “सः “अर्यः इन्द्रः “विपः मेधाविनः स्तोतुर्मम “मानस्य पूजायाः सत्कारस्य “क्षयः निवासो भवति ।


इ॒यमु॑ ते॒ अनु॑ष्टुतिश्चकृ॒षे तानि॒ पौंस्या॑ ।

प्राव॑श्च॒क्रस्य॑ वर्त॒निं ॥८

इ॒यम् । ऊं॒ इति॑ । ते॒ । अनु॑ऽस्तुतिः । च॒कृ॒षे । तानि॑ । पौंस्या॑ ।

प्र । आ॒वः॒ । च॒क्रस्य॑ । व॒र्त॒निम् ॥८

इयम् । ऊं इति । ते । अनुऽस्तुतिः । चकृषे । तानि । पौंस्या ।

प्र । आवः । चक्रस्य । वर्तनिम् ॥८

“इयम् इदानीं क्रियमाणा “अनुष्टुतिः अनुकूला स्तुतिः “ते तव स्वभूता । कुतस्त इति उच्यते । “तानि प्रसिद्धानि वृत्रवधादीनि “पौंस्या पुंस्त्वानि यतः “चकृषे । अतस्त इत्यर्थः । हे इन्द्र “चक्रस्य रथाधारस्य “वर्तनिं मार्गं “प्रावः प्रारक्षः । अथास्मद्यज्ञगमनाय रक्षःकृता चक्रमार्गबाधा यथा न भवति तथा रक्षसीत्यर्थः ॥


अ॒स्य वृष्णो॒ व्योद॑न उ॒रु क्र॑मिष्ट जी॒वसे॑ ।

यवं॒ न प॒श्व आ द॑दे ॥९

अ॒स्य । वृष्णः॑ । वि॒ऽओद॑ने । उ॒रु । क्र॒मि॒ष्ट॒ । जी॒वसे॑ ।

यव॑म् । न । प॒श्वः । आ । द॒दे॒ ॥९

अस्य । वृष्णः । विऽओदने । उरु । क्रमिष्ट । जीवसे ।

यवम् । न । पश्वः । आ । ददे ॥९

“अस्य वृष्णः वर्षितुरिन्द्रस्य “व्योदने विविधेऽन्ने लब्धे सति “जीवसे जीवनाथ “उरु विस्तीर्णं “क्रमिष्ट पदनिधानं करोति सर्वो लोकः । अथवेन्द्रस्य स्वभूतेऽन्ने लब्धे लब्धव्ये वा सति पदन्यासं करोति । तथा कृत्वा “यवं “न “पश्वः यवं पशव इव सर्वो जनः “आ “ददे आदत्ते स्तुतादस्मात् ॥


तद्दधा॑ना अव॒स्यवो॑ यु॒ष्माभि॒र्दक्ष॑पितरः ।

स्याम॑ म॒रुत्व॑तो वृ॒धे ॥१०

तत् । दधा॑नाः । अ॒व॒स्यवः॑ । यु॒ष्माभिः॑ । दक्ष॑ऽपितरः ।

स्याम॑ । म॒रुत्व॑तः । वृ॒धे ॥१०

तत् । दधानाः । अवस्यवः । युष्माभिः । दक्षऽपितरः ।

स्याम । मरुत्वतः । वृधे ॥१०

“तत् स्तोत्रं “दधानाः धारयन्तः “अवस्यवः रक्षाकामा वयं हे ऋत्विजः "युष्माभिः । सहिता इति वा योज्यम् । तादृशाः “दक्षपितरः । दक्षोऽन्नम् । तस्य पितरः पालकाः स्वामिनः “स्याम । किमर्थम् । "मरुत्वतः मरुद्भिस्तद्वत इन्द्रस्य "वृधे वर्धनाय यागाय ॥


बळृ॒त्विया॑य॒ धाम्न॒ ऋक्व॑भिः शूर नोनुमः ।

जेषा॑मेन्द्र॒ त्वया॑ यु॒जा ॥११

बट् । ऋ॒त्विया॑य । धाम्ने॑ । ऋक्व॑ऽभिः । शू॒र॒ । नो॒नु॒मः॒ ।

जेषा॑म । इ॒न्द्र॒ । त्वया॑ । यु॒जा ॥११

बट् । ऋत्वियाय । धाम्ने । ऋक्वऽभिः । शूर । नोनुमः ।

जेषाम । इन्द्र । त्वया । युजा ॥११

"बट् सत्यम् "ऋत्वियाय ऋतौ भवाय । ऋतुशब्दो योगकालोपलक्षकः । यागकाले प्रादुर्भूताय “धाम्ने कल्याणतेजसे तुभ्यं हे “शूर इन्द्र “ऋक्वभिः मन्त्रैः "नोनुमः अतिशयेन स्तुमः । हे “इन्द्र स्तुतेन “त्वया युजा सहायभूतेन “जेषाम जयेम शत्रून् ॥


अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑ ।

यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ॥१२

अ॒स्मे इति॑ । रु॒द्राः । मे॒हना॑ । पर्व॑तासः । वृ॒त्र॒ऽहत्ये॑ । भर॑ऽहूतौ । स॒ऽजोषाः॑ ।

यः । शंस॑ते । स्तु॒व॒ते । धायि॑ । प॒ज्रः । इन्द्र॑ऽज्येष्ठाः । अ॒स्मान् । अ॒व॒न्तु॒ । दे॒वाः ॥१२

अस्मे इति । रुद्राः । मेहना । पर्वतासः । वृत्रऽहत्ये । भरऽहूतौ । सऽजोषाः ।

यः । शंसते । स्तुवते । धायि । पज्रः । इन्द्रऽज्येष्ठाः । अस्मान् । अवन्तु । देवाः ॥१२

“अस्मे अस्मान् “रुद्राः “मेहना उदकसेचनयुक्ताः “पर्वतासः मेघाश्च “वृत्रहत्ये वृत्रहननसाधने “भरहूतौ संग्रामाह्वाने “सजोषाः अस्मत्समानप्रीतिश्च “यः इन्द्रः “शंसते शस्त्रं पठते “स्तुवते स्तोत्रं कुर्वते च यजमानाय "पज्रः बलवान् वेगवान् वा “धायि गच्छति स इन्द्रश्चेमे “इन्द्रज्येष्ठाः “देवाः “अस्मानवन्तु रक्षन्तु । अस्मानिति पूरणः । अथवैवं योज्यम् । रुद्रा रुद्रपुत्रा मेहना सेचनेन युक्ताः पर्वताः पर्वतसदृशाः पूरणवन्तः प्रीणनवन्तो वा ।' पर्व पुनः पृणातेः प्रीणातेर्वा' (निरु. १. २०) इति निरुक्तम् । वृत्रहत्ये भरहूतौ सजोषाः सजोषसः सहायभूता मरुतो देवा इन्द्रज्येष्ठा उक्तलक्षण इन्द्रश्चास्मानवन्त्विति ॥ ॥ ४३ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.६३&oldid=351608" इत्यस्माद् प्रतिप्राप्तम्