ऋग्वेदः सूक्तं ८.८८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ८.८७ ऋग्वेदः - मण्डल ८
सूक्तं ८.८८
नोधा गौतमः
सूक्तं ८.८९ →
दे. इन्द्रः। प्रगाथः - (विषमा बृहती, समा सतोबृहती)


तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।
अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥१॥
द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् ।
क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥२॥
न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीळवः ।
यद्दित्ससि स्तुवते मावते वसु नकिष्टदा मिनाति ते ॥३॥
योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना ।
आ त्वायमर्क ऊतये ववर्तति यं गोतमा अजीजनन् ॥४॥
प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस्परि ।
न त्वा विव्याच रज इन्द्र पार्थिवमनु स्वधां ववक्षिथ ॥५॥
नकिः परिष्टिर्मघवन्मघस्य ते यद्दाशुषे दशस्यसि ।
अस्माकं बोध्युचथस्य चोदिता मंहिष्ठो वाजसातये ॥६॥

सायणभाष्यम्

‘ तं वो दस्मम्' इति षडृचमष्टमं सूक्तं गौतमस्य नोधस आर्षम् । तथा चानुक्रम्यते- तं वो दस्मं नोधाः' इति । प्रागाथं ह' इत्युक्तत्वादेतदादिसूक्तत्रयं प्रागाथम् । इन्द्रो देवता । महाव्रते निष्केवल्ये बार्हततृचाशीतावेतत्सूक्तम् । तथा च पञ्चमारण्यके सूत्रितं-- तं वो दस्ममृतीषहमा नो विश्वासु हव्यः' (ऐ. आ. ५. २. ४) इति । अग्निष्टोमे माध्यंदिनसवनेऽच्छावाकशस्त्रे ‘तं वो दस्मम्' इति प्रगाथः स्तोत्रियः । सूत्रितं च -- तं वो दस्ममृतीषहं तत्त्वा यामि सुवीर्यमिति प्रगाथौ स्तोत्रियानुरूपौ' (आश्व. श्रौ. ५. १६ ) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनो वैकल्पिकः स्तोत्रियोऽयमेव प्रगाथः (आश्व. श्रौ. ७. ४ )। विषुवत्यपि माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्रे ‘तं वो दस्ममृतीषहम्' इति नौधसस्य योनिः शंसनीया । ' तं वो दस्ममृतीषहमभि प्र वः सुराधसम्' (आश्व. श्रौ. ८. ६) इति ॥


तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः ।

अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ॥१

तम् । वः॒ । द॒स्मम् । ऋ॒ति॒ऽसह॑म् । वसोः॑ । म॒न्दा॒नम् । अन्ध॑सः ।

अ॒भि । व॒त्सम् । न । स्वस॑रेषु । धे॒नवः॑ । इन्द्र॑म् । गीः॒ऽभिः । न॒वा॒म॒हे॒ ॥१

तम् । वः । दस्मम् । ऋतिऽसहम् । वसोः । मन्दानम् । अन्धसः ।

अभि । वत्सम् । न । स्वसरेषु । धेनवः । इन्द्रम् । गीःऽभिः । नवामहे ॥१

नोधा इन्द्रं स्तौति । हे ऋविग्यजमानाः “दस्मं दर्शनीयम् “ऋतीषहम् । ऋतयो बाधकाः शत्रवः । तेषामभिभवितारम् । पुनः कीदृशम् । “वसोः वासयितुर्दुःखस्य निवासयितुः । यद्वा । वसोः पात्रे निवसतः । तादृशस्य “अन्धसः सोमलक्षणस्यान्नस्य पानेन “मन्दानं मन्दमानं मोदमानं “वः यष्टृयष्टव्यत्वेन युष्मत्संबन्धिनं “तं तादृशम् “इन्द्रं “गीर्भिः स्तुतिलक्षणाभिर्वाग्भिः “अभि “नवामहे ।‘नू स्तवने' 'नु शब्दे'। अभिष्टुमः। कुत्रेति। "स्वसरेषु । अत्र यास्कः- ‘ स्वसराण्यहानि स्वयंसारीण्यपि वा स्वरादित्यो भवति स एनानि सारयति' (निरु. ५. ४ ) इति । सूर्यनेतृकेषु दिवसेषु वयमभिष्टुमः । तत्र दृष्टान्तः । “वत्सं “न यथा “धेनवः नवप्रसूतिका धेनवः स्वसरेषु । सुष्ठ्वस्यन्ते प्रेर्यन्ते गावोऽत्रेति स्वसराणि गोष्ठानि । तेषु वत्समभिलक्ष्य शब्दयन्ति तद्वत् ॥


द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम् ।

क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥२

द्यु॒क्षम् । सु॒ऽदानु॑म् । तवि॑षीभिः । आऽवृ॑तम् । गि॒रिम् । न । पु॒रु॒ऽभोज॑सम् ।

क्षु॒ऽमन्त॑म् । वाज॑म् । श॒तिन॑म् । स॒ह॒स्रिण॑म् । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒ ॥२

द्युक्षम् । सुऽदानुम् । तविषीभिः । आऽवृतम् । गिरिम् । न । पुरुऽभोजसम् ।

क्षुऽमन्तम् । वाजम् । शतिनम् । सहस्रिणम् । मक्षु । गोऽमन्तम् । ईमहे ॥२

“द्युक्षं दीप्तीनां निवासस्थानम् । अतिशयितदीप्तिमित्यर्थः । यद्वा । द्युक्षं दिवि द्युलोके क्षियन्तं निवसन्तम् । “सुदानुं शोभनदानं “तविषीभिः बलैः “आवृतम् आच्छादितम् । आवरणे दृष्टान्तः । “गिरिं “न तविषीभिर्बलयुक्तैर्मेघैरावृतं शिलोच्चयमिव स्थितम् । पुनः कीदृशम् । “पुरुभोजसं सोमादिहविष्प्रदानेन बहुभिर्यजमानैर्भोजयितव्यं यद्वा बहूनां पालयितारमिन्द्रं “क्षुमन्तम् । “टुक्षु शब्दे । शब्दवन्तम् । अनेन पुत्रादिकं लक्ष्यते । स्तोत्रादीनि कुर्वाणं “शतिनं “सहस्रिणं शतसहस्रसंख्याकधनयुक्तं “गोमन्तं गवादियुक्तं “वाजम् अन्नं “मक्षु शीघ्रम् “ईमहे याचामहे । यद्वा । पूर्वार्धो वाजविशेषणत्वेन वा योजनीयः । प्रदीप्तं शोभनदानयोग्यं बलादियुक्तं बहुभिः पुत्रमित्रादिभिर्भोक्तव्यं शब्दादियुक्तमन्नमिन्द्रं याचामह इति ॥


चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनः ‘न त्वा बृहन्तः' इति वैकल्पिकोऽनुरूपः । सूत्रितं च--- न त्वा बृहन्तो अद्रय उभयं शृणवच्च नः' (आश्व. श्रौ. ७. ४) इति ।

न त्वा॑ बृ॒हन्तो॒ अद्र॑यो॒ वर॑न्त इन्द्र वी॒ळव॑ः ।

यद्दित्स॑सि स्तुव॒ते माव॑ते॒ वसु॒ नकि॒ष्टदा मि॑नाति ते ॥३

न । त्वा॒ । बृ॒हन्तः॑ । अद्र॑यः । वर॑न्ते । इ॒न्द्र॒ । वी॒ळवः॑ ।

यत् । दित्स॑सि । स्तु॒व॒ते । माऽव॑ते । वसु॑ । नकिः॑ । तत् । आ । मि॒ना॒ति॒ । ते॒ ॥३

न । त्वा । बृहन्तः । अद्रयः । वरन्ते । इन्द्र । वीळवः ।

यत् । दित्ससि । स्तुवते । माऽवते । वसु । नकिः । तत् । आ । मिनाति । ते ॥३

हे "इन्द्र "बृहन्तः बलेन महान्तः अत एव “वीळवः सर्वतो दृढा अपि “अद्रयः पर्वताः “त्वा त्वां “न “वरन्ते बलेन न निवारयन्ति । अनिवारणमेवोत्तरार्धेन विवृणोति । “स्तुवते त्वद्विषयं स्तोत्रं कुर्वते "मावते मत्सदृशाय मादृशाय स्तोत्रे “यत् “वसु यद्धनं “दित्ससि त्वं दातुमिच्छसि तव देयं “तत् धनं “नकिः न कश्चित् “आ “मिनाति आभिमुख्येन हिनस्ति ।। ' मीञ् हिंसायाम् । ' मीनातेर्निगमे' इति ह्रस्वः । मावते । युष्मदस्मद्भ्यां सादृश्य उपसंख्यानम्' इति वतुप् ॥


योद्धा॑सि॒ क्रत्वा॒ शव॑सो॒त दं॒सना॒ विश्वा॑ जा॒ताभि म॒ज्मना॑ ।

आ त्वा॒यम॒र्क ऊ॒तये॑ ववर्तति॒ यं गोत॑मा॒ अजी॑जनन् ॥४

योद्धा॑ । अ॒सि॒ । क्रत्वा॑ । शव॑सा । उ॒त । दं॒सना॑ । विश्वा॑ । जा॒ता । अ॒भि । म॒ज्मना॑ ।

आ । त्वा॒ । अ॒यम् । अ॒र्कः । ऊ॒तये॑ । व॒व॒र्त॒ति॒ । यम् । गोत॑माः । अजी॑जनन् ॥४

योद्धा । असि । क्रत्वा । शवसा । उत । दंसना । विश्वा । जाता । अभि । मज्मना ।

आ । त्वा । अयम् । अर्कः । ऊतये । ववर्तति । यम् । गोतमाः । अजीजनन् ॥४

हे इन्द्र “क्रत्वा वृत्रहननादिकर्मणा अपि वा प्रज्ञानेन “शवसा आत्मीयेन बलेन “योद्धा शत्रूणां संप्रहारकः “असि । “उत अपि च त्वं “दंसना स्वकीयेन कर्मणा “मज्मना । मज मुजि शब्दार्थाः' । मजमुजी चेति मजतिः शब्दार्थः । शत्रूणामाक्रोशनसमर्थेन बलेन “विश्वा “जाता सर्वाणि भूतजातान्यभिभवसि । उक्तार्थस्य विश्वा जातान्यभ्यस्मि मह्ना' (ऋ. सं. ८. १००, ४ ) इत्यादिष्विन्द्रेणैवोक्तत्वात् । एतादृशं “त्वा त्वाम् “अर्कः । ‘अर्च पूजायाम् । अर्चनीयः “अयं मन्त्रः यद्वार्को देवानामर्चकः पूजकोऽयं स्तोता “ऊतये स्वरक्षणाय “आ “ववर्तति आवर्तयति । आत्माभिमुख्ये करोतीत्यर्थः । वर्ततेर्लेटि बहुलं श्लुरडागमश्च । “यं त्वां “गोतमाः गोतमपुत्रा नोधःप्रभृतयः “अजीजनन् स्वयज्ञे प्रादुरबीभवन् । तं त्वामयं “मन्त्रः स्तोता वावर्तयति ॥


प्र हि रि॑रि॒क्ष ओज॑सा दि॒वो अन्ते॑भ्य॒स्परि॑ ।

न त्वा॑ विव्याच॒ रज॑ इन्द्र॒ पार्थि॑व॒मनु॑ स्व॒धां व॑वक्षिथ ॥५

प्र । हि । रि॒रि॒क्षे । ओज॑सा । दि॒वः । अन्ते॑भ्यः । परि॑ ।

न । त्वा॒ । वि॒व्या॒च॒ । रजः॑ । इ॒न्द्र॒ । पार्थि॑वम् । अनु॑ । स्व॒धाम् । व॒व॒क्षि॒थ॒ ॥५

प्र । हि । रिरिक्षे । ओजसा । दिवः । अन्तेभ्यः । परि ।

न । त्वा । विव्याच । रजः । इन्द्र । पार्थिवम् । अनु । स्वधाम् । ववक्षिथ ॥५

हे इन्द्र "दिवः द्युलोकस्य पर्यन्तेभ्यः “ओजसा । हिरवधारणे । स्वबलेनैव “प्र “रिरिक्षे प्रकर्षेणातिरिक्तो भवसि । रिचेर्लटि • बहुलं छन्दसि' इति श्लुः । प्रत्ययस्वरः । किंच हे “इन्द्र “पार्थिवं पृथिव्यां भवः “रजः लोकः “त्वा त्वां महता स्वशरीरेण “न “विव्याच न व्याप्नोति । द्यावापृथिवीभ्यामपि स्वतः स त्वं बलेन समर्थों भवसीत्यर्थः । एवंभूतः सन्नस्माकं “स्वधाम् अन्नमुदकं वा “अनु "ववक्षिथ अनुवोढुमिच्छ । वहेः सनन्तस्य छान्दसे लिटि रूपम् । मन्त्रत्वादामभावः ॥


नकि॒ः परि॑ष्टिर्मघवन्म॒घस्य॑ ते॒ यद्दा॒शुषे॑ दश॒स्यसि॑ ।

अ॒स्माकं॑ बोध्यु॒चथ॑स्य चोदि॒ता मंहि॑ष्ठो॒ वाज॑सातये ॥६

नकिः॑ । परि॑ष्टिः । म॒घ॒ऽव॒न् । म॒घस्य॑ । ते॒ । यत् । दा॒शुषे॑ । द॒श॒स्यसि॑ ।

अ॒स्माक॑म् । बो॒धि॒ । उ॒चथ॑स्य । चो॒दि॒ता । मंहि॑ष्ठः । वाज॑ऽसातये ॥६

नकिः । परिष्टिः । मघऽवन् । मघस्य । ते । यत् । दाशुषे । दशस्यसि ।

अस्माकम् । बोधि । उचथस्य । चोदिता । मंहिष्ठः । वाजऽसातये ॥६

हे "मघवन् धनवन्निन्द्र "ते तव "मघस्य मंहनीयस्य धनस्य "परिष्टिः परिबाधको निरोद्धा “नकिः न कश्चिदस्ति । “यत् यदा “दाशुषे हविर्दत्तवते यजमानाय “दशस्यसि धनं प्रयच्छसि तदा तस्य निरोधको नास्तीत्यर्थः । तथा सति “चोदिता धनानां चोदयिता स्तोतृभ्यः प्रेरयिता अत एव “मंहिष्ठः दातृतमो मंहनीयो वा स त्वम् “अस्माकं संबन्धि “उचथस्य स्तोत्रं “वाजसातये अन्नलाभाय तदर्थं क्रियमाणमिति “बोधि बुध्यस्व । स्तोत्रेण स्तुतः सन्नस्मभ्यमन्नादिकं प्रयच्छेति शेषः । बोधि । ‘ बुध अवबोधने । भौवादिकः । लोटि छान्दसः शपो लुक् । ध्यादेशः ॥ ॥ ११ ॥

[सम्पाद्यताम्]

टिप्पणी

८.८८.१ तं वो दस्मं ऋतीषहं वसोर्मन्दानो अन्धसेति -

दस्म उपरि टिप्पणी

अन्धकोपरि टिप्पणी

वसुरुपरि आरम्भिकटिप्पणी

नौधसम्

अभीवर्तः

प्रजापतेर्नाविकम्, अभीवर्तम्, अभीवर्तस्य भागम्, नौधसम् (ग्रामगेयः)

त्रीणि यज्ञे ऽन्धांसीति ह स्म पूर्वे ब्राह्मणा मीमांसन्ते उच्चा ते जातम् अन्धसा॥ वसोर् मन्दानम् अन्धसः॥ पुरोजिती वो अन्धसः इति। त्रयः पशुषु भोगाः प्रातर् मध्यंदिने सायम्। तान् एवैतेनावरुन्द्धे॥ - जैब्रा. १.११६


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.८८&oldid=300221" इत्यस्माद् प्रतिप्राप्तम्