ऋग्वेदः सूक्तं ८.९८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ८.९७ ऋग्वेदः - मण्डल ८
सूक्तं ८.९८
नृमेध आङ्गिरसः ।
सूक्तं ८.९९ →
दे. इन्द्रः । उष्णिक्, ७, १०-११ ककुप्, ९, १२ पुरउष्णिक् ।


इन्द्राय साम गायत विप्राय बृहते बृहत् ।
धर्मकृते विपश्चिते पनस्यवे ॥१॥
त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः ।
विश्वकर्मा विश्वदेवो महाँ असि ॥२॥
विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः ।
देवास्त इन्द्र सख्याय येमिरे ॥३॥
एन्द्र नो गधि प्रियः सत्राजिदगोह्यः ।
गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥४॥
अभि हि सत्य सोमपा उभे बभूथ रोदसी ।
इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥५॥
त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि ।
हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥६॥
अधा हीन्द्र गिर्वण उप त्वा कामान्महः ससृज्महे ।
उदेव यन्त उदभिः ॥७॥
वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि ।
वावृध्वांसं चिदद्रिवो दिवेदिवे ॥८॥
युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।
इन्द्रवाहा वचोयुजा ॥९॥
त्वं न इन्द्रा भरँ ओजो नृम्णं शतक्रतो विचर्षणे ।
आ वीरं पृतनाषहम् ॥१०॥
त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।
अधा ते सुम्नमीमहे ॥११॥
त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो ।
स नो रास्व सुवीर्यम् ॥१२॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ षष्ठस्य सप्तमोऽध्याय आरभ्यते । तत्र ' इन्द्राय ' इति द्वादशर्चं पञ्चमं सूक्तमाङ्गिरसस्य नृमेधाख्यस्यार्षमैन्द्रम् । सप्तमी दशम्येकादश्यौ च तिस्रः ककुभो मध्यमपादस्य द्वादशाक्षरत्वात् । ‘ मध्यमश्चेत्ककुप् ' ( अनु. ५. ३ ) इति हि तल्लक्षणम् । नवमीद्वादश्यौ पुरउष्णिहौ। प्रथमपादस्य द्वादशाक्षरत्वात्। ' आद्यश्चेत् पुरउष्णिक् ' ( अनु० ५. २ ) इति हि तल्लक्षणम् । शिष्टा उष्णिहः । तथा चानुक्रम्यते - ‘इन्द्राय द्वादश नृमेध औष्णिहं सप्तम्युपान्त्ये च ककुभोऽन्त्यानवम्यौ पुरउष्णिहौ ' इति । महाव्रते औष्णिहतृचाशीताविदं सूक्तम् । तथैव पञ्चमारण्यके सूत्रितम् - ‘इन्द्राय साम गायत सखाय आ शिषामहि' (ऐ. आ. ५. २.५ ) इति । आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिनः ‘ इन्द्राय साम गायत' इति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितं च- ‘ इन्द्राय सोम गायत सखाय आ शिषामहि' (आश्व. श्रौ. ७. ८) इति । पूर्वोक्तस्यैव ब्राह्मणाच्छंसिन आभिप्लविकेषूक्थ्येषु ‘एन्द्र नो गधि' इति वैकल्पिकः स्तोत्रियः । सूत्रितं च - ‘ एन्द्र नो गध्येदु मध्वो मदिंतरम्' (आश्व. श्रौ. ७. ८) इति । उक्थ्ये तृतीयसवनेऽच्छावाकस्य अधा हीन्द्र' इति स्तोत्रियस्तृचः । सूत्रितं च -- ‘अधा हीन्द्र गिर्वण इयं त इन्द्र गिर्वणः ' ( आश्व. श्रौ. ६. १ ) इति । पूर्वोक्त एव शस्त्रे ‘ त्वं न इन्द्रा भर ' इति तृचो वैकल्पिकः स्तोत्रियः । सूत्रितं च - ‘ त्वं न इन्द्रा भर वयमु त्वामपूर्व्य यो न इदमिदं पुरा' (आश्व. श्रौ. ७. ८) इति ।


इन्द्रा॑य॒ साम॑ गायत॒ विप्रा॑य बृह॒ते बृ॒हत् ।

ध॒र्म॒कृते॑ विप॒श्चिते॑ पन॒स्यवे॑ ॥१

इन्द्रा॑य । साम॑ । गा॒य॒त॒ । विप्रा॑य । बृ॒ह॒ते । बृ॒हत् ।

ध॒र्म॒ऽकृते॑ । वि॒पः॒ऽचिते॑ । प॒न॒स्यवे॑ ॥१

इन्द्राय । साम । गायत । विप्राय । बृहते । बृहत् ।

धर्मऽकृते । विपःऽचिते । पनस्यवे ॥१

हे उद्गातारः विप्राय मेधाविने "बृहते महते “धर्मकृते कर्मणः कर्त्रे “विपश्चिते विदुषे “पनस्यवे स्तुतिमिच्छते इन्द्राय "बृहत् बृहन्नामकं “साम “गायत पठत ॥


त्वमि॑न्द्राभि॒भूर॑सि॒ त्वं सूर्य॑मरोचयः ।

वि॒श्वक॑र्मा वि॒श्वदे॑वो म॒हाँ अ॑सि ॥२

त्वम् । इ॒न्द्र॒ । अ॒भि॒ऽभूः । अ॒सि॒ । त्वम् । सूर्य॑म् । अ॒रो॒च॒यः॒ ।

वि॒श्वऽक॑र्मा । वि॒श्वऽदे॑वः । म॒हान् । अ॒सि॒ ॥२

त्वम् । इन्द्र । अभिऽभूः । असि । त्वम् । सूर्यम् । अरोचयः ।

विश्वऽकर्मा । विश्वऽदेवः । महान् । असि ॥२

हे “इन्द्र “त्वम् “अभिभूः शत्रूणामभिभविता “असि भवसि । किंच “त्वं “सूर्यम् आदित्यम् “अरोचयः तेजोभिरदीपयः । किंच “विश्वकर्मा विश्वस्य कर्ता “असि “विश्वदेवः सर्वदेवश्चासि । तथा च यजुर्ब्राह्मणम्- अग्निं वा अन्वन्या देवता इन्द्रमन्वन्याः ' (तै. ब्रा. ३. ७. १. ८) इति । अतो “महान् सर्वाधिकोऽसि ॥


वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः ।

दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे ॥३

वि॒ऽभ्राज॑न् । ज्योति॑षा । स्वः॑ । अग॑च्छः । रो॒च॒नम् । दि॒वः ।

दे॒वाः । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ ॥३

विऽभ्राजन् । ज्योतिषा । स्वः । अगच्छः । रोचनम् । दिवः ।

देवाः । ते । इन्द्र । सख्याय । येमिरे ॥३

हे “इन्द्र त्वं “ज्योतिषा तेजसा “दिवः आदित्यस्य “रोचनं प्रकाशकमधिकरणत्वेन “स्वः स्वर्गं “विभ्राजन् प्रकाशयन् “अगच्छः प्राप्नोः । किंच “देवाः सर्वे “ते तव “सख्याय मित्रत्वाय “येमिरे स्वं स्वमात्मानं नियमितवन्तः । अस्माकमिन्द्रः सखा यथा स्यादिति सर्वे देवाः प्रयत्नमकार्षुरित्यर्थः ॥


एन्द्र॑ नो गधि प्रि॒यः स॑त्रा॒जिदगो॑ह्यः ।

गि॒रिर्न वि॒श्वत॑स्पृ॒थुः पति॑र्दि॒वः ॥४

आ । इ॒न्द्र॒ । नः॒ । ग॒धि॒ । प्रि॒यः । स॒त्रा॒ऽजित् । अगो॑ह्यः ।

गि॒रिः । न । वि॒श्वतः॑ । पृ॒थुः । पतिः॑ । दि॒वः ॥४

आ । इन्द्र । नः । गधि । प्रियः । सत्राऽजित् । अगोह्यः ।

गिरिः । न । विश्वतः । पृथुः । पतिः । दिवः ॥४

हे इन्द्र “प्रियः प्रियतमः “सत्राजित् महतां जेता “अगोह्यः केनापि गूहितुमशक्यः “गिरिर्न पर्वत इव “विश्वतः सर्वतः “पृथुः पृथुतमः “दिवः स्वर्गस्य “पतिः ईश्वरस्त्वं “नः अस्मान् “आ “गधि आगच्छ ।


अ॒भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी ।

इन्द्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ॥५

अ॒भि । हि । स॒त्य॒ । सो॒म॒ऽपाः॒ । उ॒भे इति॑ । ब॒भूथ॑ । रोद॑सी॒ इति॑ ।

इन्द्र॑ । असि॑ । सु॒न्व॒तः । वृ॒धः । पतिः॑ । दि॒वः ॥५

अभि । हि । सत्य । सोमऽपाः । उभे इति । बभूथ । रोदसी इति ।

इन्द्र । असि । सुन्वतः । वृधः । पतिः । दिवः ॥५

हे “सत्य “सोमपाः सोमस्य पातः “इन्द्र यस्त्वम् “उभे “रोदसी द्यावापृथिव्यौ “अभि “बभूथ सामर्थ्येनाभिभवसि स त्वं “सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य “वृधः वर्धकः “असि । “दिवः स्वर्गस्यापि “पतिः ईश्वरः असि ।।


त्वं हि शश्व॑तीना॒मिन्द्र॑ द॒र्ता पु॒रामसि॑ ।

ह॒न्ता दस्यो॒र्मनो॑र्वृ॒धः पति॑र्दि॒वः ॥६

त्वम् । हि । शश्व॑तीनाम् । इन्द्र॑ । द॒र्ता । पु॒राम् । असि॑ ।

ह॒न्ता । दस्योः॑ । मनोः॑ । वृ॒धः । पतिः॑ । दि॒वः ॥६

त्वम् । हि । शश्वतीनाम् । इन्द्र । दर्ता । पुराम् । असि ।

हन्ता । दस्योः । मनोः । वृधः । पतिः । दिवः ॥६

हे “इन्द्र “त्वं “शश्वतीनां बह्वीनां “पुरां शत्रुनगरीणां “दर्ता “असि दारयिता भवसि । किंच “दस्योः उपक्षपयितुरसुरस्य “हन्ता असि घातको भवसि । “मनोः मनुष्यस्य यागादिकं कुर्वतः “वृधः वर्धकश्चासि । “दिवः स्वर्गस्यापि “पतिः ईश्वरोऽसि ॥ ॥ १ ॥


अधा॒ ही॑न्द्र गिर्वण॒ उप॑ त्वा॒ कामा॑न्म॒हः स॑सृ॒ज्महे॑ ।

उ॒देव॒ यन्त॑ उ॒दभि॑ः ॥७

अध॑ । हि । इ॒न्द्र॒ । गि॒र्व॒णः॒ । उप॑ । त्वा॒ । कामा॑न् । म॒हः । स॒सृ॒ज्महे॑ ।

उ॒दाऽइ॑व । यन्तः॑ । उ॒दऽभिः॑ ॥७

अध । हि । इन्द्र । गिर्वणः । उप । त्वा । कामान् । महः । ससृज्महे ।

उदाऽइव । यन्तः । उदऽभिः ॥७

हे “गिर्वणः गीर्भिर्वननीय “इन्द्र “अधा “हि संप्रति हि “त्वा त्वां “महः महतः “कामान् कमनीयान् स्तोमान् “उप ससृज्महे उपसृजामः । प्रापयाम इत्यर्थः। तत्र दृष्टान्तमाह। “उदेव यथोदकेन “यन्तः गच्छन्तः “उदभिः अञ्जलिना उत्क्षिप्य उदकैः समीपस्थान् पुरुषान् क्रीडार्थं संसृजन्ति तद्वदित्यर्थः ॥


वार्ण त्वा॑ य॒व्याभि॒र्वर्ध॑न्ति शूर॒ ब्रह्मा॑णि ।

वा॒वृ॒ध्वांसं॑ चिदद्रिवो दि॒वेदि॑वे ॥८

वाः । न । त्वा॒ । य॒व्याभिः॑ । वर्ध॑न्ति । शू॒र॒ । ब्रह्मा॑णि ।

व॒वृ॒ध्वांस॑म् । चि॒त् । अ॒द्रि॒ऽवः॒ । दि॒वेऽदि॑वे ॥८

वाः । न । त्वा । यव्याभिः । वर्धन्ति । शूर । ब्रह्माणि ।

ववृध्वांसम् । चित् । अद्रिऽवः । दिवेऽदिवे ॥८

हे “अद्रिवः वज्रिन् “शूर इन्द्र “वार्ण यथोदकमुदकस्थानं “यव्याभिः नदीभिः । ‘ अवनयो यव्याः' इति नदीनामसु पाठात् । “वर्धन्ति वर्धयन्ति तथा “ब्रह्माणि स्तोत्रैः “ववृध्वाँसं “चित् यथा निरुदकं देशं नदीभिस्तथा न किंतु प्रवृद्धमेव त्वां “दिवेदिवे अन्वहं वर्धन्ति । स्तोतारो वर्धयन्ति ।


यु॒ञ्जन्ति॒ हरी॑ इषि॒रस्य॒ गाथ॑यो॒रौ रथ॑ उ॒रुयु॑गे ।

इ॒न्द्र॒वाहा॑ वचो॒युजा॑ ॥९

यु॒ञ्जन्ति॑ । हरी॒ इति॑ । इ॒षि॒रस्य॑ । गाथ॑या । उ॒रौ । रथे॑ । उ॒रुऽयु॑गे ।

इ॒न्द्र॒ऽवाहा॑ । व॒चः॒ऽयुजा॑ ॥९

युञ्जन्ति । हरी इति । इषिरस्य । गाथया । उरौ । रथे । उरुऽयुगे ।

इन्द्रऽवाहा । वचःऽयुजा ॥९

“इषिरस्य गमनशीलस्येन्द्रस्य “उरुयुगे महायुगे “उरौ महति “रथे “इन्द्रवाहा इन्द्रस्य वाहनभूतौ “वचोयुजा वचनमात्रेणैव युज्यमानौ “हरी अश्वौ “गाथया स्तोत्रेण स्तोतारः “युञ्जन्ति योजयन्ति ॥


त्वं न॑ इ॒न्द्रा भ॑रँ॒ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे ।

आ वी॒रं पृ॑तना॒षह॑म् ॥१०

त्वम् । नः॒ । इ॒न्द्र॒ । आ । भ॒र॒ । ओजः॑ । नृ॒म्णम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । वि॒ऽच॒र्ष॒णे॒ ।

आ । वी॒रम् । पृ॒त॒ना॒ऽसह॑म् ॥१०

त्वम् । नः । इन्द्र । आ । भर । ओजः । नृम्णम् । शतक्रतो इति शतऽक्रतो । विऽचर्षणे ।

आ । वीरम् । पृतनाऽसहम् ॥१०

हे "शतक्रतो बहुकर्मन् “विचर्षणे विद्रष्टः “इन्द्र “त्वं “नः अस्मभ्यम् “ओजः बलं “नृम्णं धनम् । ‘गयो नृम्णम्' इति धननामसु पाठात् । “आ “भर आहर । “वीरं वीर्योपितं “पृतनाषहं सेनासहं सेनामभिभवितारं त्वाम् “आ याचामह इति शेषः ॥


त्वं हि न॑ः पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ ।

अधा॑ ते सु॒म्नमी॑महे ॥११

त्वम् । हि । नः॒ । पि॒ता । व॒सो॒ इति॑ । त्वम् । मा॒ता । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । ब॒भूवि॑थ ।

अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥११

त्वम् । हि । नः । पिता । वसो इति । त्वम् । माता । शतक्रतो इति शतऽक्रतो । बभूविथ ।

अध । ते । सुम्नम् । ईमहे ॥११

हे “वसो वासयितः “शतक्रतो बहुकर्मन्निन्द्र “त्वं “नः अस्माकं “पिता पितृवत्पालकः “बभूविथ भव। “त्वं “माता मातृवद्धारकश्च बभूविथ। "अध अथ च वयं “ते तव स्वभूतं "सुम्नं सुखम् “ईमहे याचामहे ।।


त्वां शु॑ष्मिन्पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो ।

स नो॑ रास्व सु॒वीर्य॑म् ॥१२

त्वाम् । शु॒ष्मि॒न् । पु॒रु॒ऽहू॒त॒ । वा॒ज॒ऽयन्त॑म् । उप॑ । ब्रु॒वे॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

सः । नः॒ । रा॒स्व॒ । सु॒ऽवीर्य॑म् ॥१२

त्वाम् । शुष्मिन् । पुरुऽहूत । वाजऽयन्तम् । उप । ब्रुवे । शतक्रतो इति शतऽक्रतो ।

सः । नः । रास्व । सुऽवीर्यम् ॥१२

हे “शुष्मिन् बलवन् “पुरुहूत बहुभिर्यजमानैराहूत “शतक्रतो बहुकर्मन्निन्द्र “वाजयन्तं बलमिच्छन्तं “त्वाम् “उप “ब्रुवे उपस्तौमि। "सः त्वं “नः अस्मभ्यं “सुवीर्यं धनं “रास्व देहि ॥ ॥२।।


[सम्पाद्यताम्]

टिप्पणी

८.९८.१ इन्द्राय साम गायत इति

सौमित्राणि त्रीणि

सौमित्रम्


८.९८.४ एन्द्र नो गधि इति

सांवर्तम्


८.९८.७ अधा हीन्द्र गिर्वण इति

नार्मेधम्


८.९८.१० त्वं न इन्द्रा इति

सौश्रवसम्


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.९८&oldid=308686" इत्यस्माद् प्रतिप्राप्तम्