ऋग्वेदः सूक्तं ८.३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ८.२ ऋग्वेदः - मण्डल ८
सूक्तं ८.३
मेध्यातिथिः काण्वः।
सूक्तं ८.४ →
दे. इन्द्रः, २१-२४ कौरयाणः पाकस्थामा। प्रगाथः ( ), २१ अनुष्टुप् , २२-२३ गायत्री, २४ बृहती।


पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।
आपिर्नो बोधि सधमाद्यो वृधेऽस्माँ अवन्तु ते धियः ॥१॥
भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये ।
अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥२॥
इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥३॥
अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।
सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥४॥
इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे ।
इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥५॥
इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् ।
इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥६॥
अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।
समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥७॥
अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।
अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥८॥
तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये ।
येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥९॥
येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः ।
सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥१०॥
शग्धी न इन्द्र यत्त्वा रयिं यामि सुवीर्यम् ।
शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य ॥११॥
शग्धी नो अस्य यद्ध पौरमाविथ धिय इन्द्र सिषासतः ।
शग्धि यथा रुशमं श्यावकं कृपमिन्द्र प्रावः स्वर्णरम् ॥१२॥
कन्नव्यो अतसीनां तुरो गृणीत मर्त्यः ।
नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः ॥१३॥
कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते ।
कदा हवं मघवन्निन्द्र सुन्वतः कदु स्तुवत आ गमः ॥१४॥
उदु त्ये मधुमत्तमा गिर स्तोमास ईरते ।
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१५॥
कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ।
इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥१६॥
युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः ।
अर्वाचीनो मघवन्सोमपीतय उग्र ऋष्वेभिरा गहि ॥१७॥
इमे हि ते कारवो वावशुर्धिया विप्रासो मेधसातये ।
स त्वं नो मघवन्निन्द्र गिर्वणो वेनो न शृणुधी हवम् ॥१८॥
निरिन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः ।
निरर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः ॥१९॥
निरग्नयो रुरुचुर्निरु सूर्यो निः सोम इन्द्रियो रसः ।
निरन्तरिक्षादधमो महामहिं कृषे तदिन्द्र पौंस्यम् ॥२०॥
यं मे दुरिन्द्रो मरुतः पाकस्थामा कौरयाणः ।
विश्वेषां त्मना शोभिष्ठमुपेव दिवि धावमानम् ॥२१॥
रोहितं मे पाकस्थामा सुधुरं कक्ष्यप्राम् ।
अदाद्रायो विबोधनम् ॥२२॥
यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः ।
अस्तं वयो न तुग्र्यम् ॥२३॥
आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम् ।
तुरीयमिद्रोहितस्य पाकस्थामानं भोजं दातारमब्रवम् ॥२४॥


सायणभाष्यम्

‘पिबा सुतस्य' इति चतुर्विंशत्यृचं तृतीयं सूक्तं काण्वस्य मेध्यातिथेरार्षम्। अयुजो बृहत्यो युजः सतोबृहत्यः एकविंश्यनुष्टुब्द्वाविंशीत्रयोविंश्यौ गायत्र्यौ चतुर्विंशी बृहती । एताश्चतस्रः कुरयाणस्य पुत्रस्य पाकस्थामनाम्नो राज्ञो दानस्तुतिप्रतिपादिकाः । अतस्तदेवताकाः । शिष्टा ऐन्द्र्यः । तथा चानुक्रान्तं -- पिब चतुर्विंशतिर्मेध्यातिथिः प्रागाथं त्वनुष्टुब्गायत्र्यौ बृहती चान्त्याः कौरयाणस्य पाकस्थाम्नो दानस्तुतिः' इति । महाव्रते निकेवल्ये बार्हततृचाशीतौ दानस्तुतीर्विनेदं सूक्तं सप्तम्यष्टम्योश्चोद्धारः । तथैव पञ्चमारण्यके सूत्रितं---‘पिबा सुतस्य रसिन इति विंशतेः सप्तमीं चाष्टमीं चोद्धरति (ऐ. आ. ५, २. ४) इति । ज्योतिष्टोमे निष्केवल्ये आद्यो रथन्तरसामप्रगाथः शंसनीयः । सूत्र्यते हि----’ पिबा सुतस्य रसिन इति सामप्रगाथः' (आश्व. श्रौ. ५. १५) इति । चातुर्विंशिकेऽहनि निष्केवल्येऽप्ययं प्रगाथः । सूत्र्यते हि उक्तो रथन्तरस्योभयं शृणवच्च न इति बृहतः' ( आश्व. श्रौ. ७. ३ ) इति । एवमन्यत्रापि यदि रथन्तरं पृष्ठं भवति तत्र सर्वत्रायं प्रगाथो द्रष्टव्यः । पञ्चमेऽहनि प्रउगशस्त्रे ‘पिबा सुतस्थ' इत्ययमैन्द्रः प्रगाथः । सूत्रितं च -- पिबा सुतस्य रसिनो देवंदेवं वोऽवसे' ( आश्व. श्रौ. ७. १२) इति ॥


पिबा॑ सु॒तस्य॑ र॒सिनो॒ मत्स्वा॑ न इन्द्र॒ गोम॑तः ।

आ॒पिर्नो॑ बोधि सध॒माद्यो॑ वृ॒धे॒३॒॑ऽस्माँ अ॑वन्तु ते॒ धिय॑ः ॥१

पिब॑ । सु॒तस्य॑ । र॒सिनः॑ । मत्स्व॑ । नः॒ । इ॒न्द्र॒ । गोऽम॑तः ।

आ॒पिः । नः॒ । बो॒धि॒ । स॒ध॒ऽमाद्यः॑ । वृ॒धे । अ॒स्मान् । अ॒व॒न्तु॒ । ते॒ । धियः॑ ॥१

पिब । सुतस्य । रसिनः । मत्स्व । नः । इन्द्र । गोऽमतः ।

आपिः । नः । बोधि । सधऽमाद्यः । वृधे । अस्मान् । अवन्तु । ते । धियः ॥१

हे “इन्द्र “रसिनः रसवतः “गोमतः गोविकारैः पयःप्रभृतिभिः श्रयणद्रव्यैर्युक्तस्य “नः अस्मदीयस्य “सुतस्य अभिषुतस्य । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । ईदृशं सोमं “पिब । पीत्वा च “मत्स्व तृप्तो भव । अपि च “सधमाद्यः सह मादयितव्यः सहितैरस्माभिस्तर्पयितव्यस्त्वम् “आपिः आपयिता बन्धुः सन् “नः अस्माकं “वृधे वर्धनाय “बोधि बुध्यस्व । “ते त्वदीयाः “धियः बुद्धयोऽनुग्रहात्मिकाः “अस्मान् स्तोतॄन् "अवन्तु रक्षन्तु ॥


भू॒याम॑ ते सुम॒तौ वा॒जिनो॑ व॒यं मा न॑ः स्तर॒भिमा॑तये ।

अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा न॑ः सु॒म्नेषु॑ यामय ॥२

भू॒याम॑ । ते॒ । सु॒ऽम॒तौ । वा॒जिनः॑ । व॒यम् । मा । नः॒ । स्तः॒ । अ॒भिऽमा॑तये ।

अ॒स्मान् । चि॒त्राभिः॑ । अ॒व॒ता॒त् । अ॒भिष्टि॑ऽभिः । आ । नः॒ । सु॒म्नेषु॑ । य॒म॒य॒ ॥२

भूयाम । ते । सुऽमतौ । वाजिनः । वयम् । मा । नः । स्तः । अभिऽमातये ।

अस्मान् । चित्राभिः । अवतात् । अभिष्टिऽभिः । आ । नः । सुम्नेषु । यमय ॥२

हे इन्द्र “ते तव “सुमतौ शोभनायां मतावनुग्रहबुद्धौ “वाजिनः हविष्मन्तः “वयं “भूयाम वर्तमाना भवाम । “अभिमातये । अभिमन्यत इत्यभिमातिः शत्रुः । तस्मै तदर्थं “नः अस्मान् "मा “स्तः मा हिंसीः । ‘स्तृङ् हिंसायाम् । माङि लुङि छान्दसश्लेनःर्लुक् । अपि तु “अभिष्टिभिः अभ्येषणी याभिः प्रार्थनीयाभिः “चित्राभिः चायनीयाभिर्बहुविधाभिर्वा त्वदीयाभिरूतिभिः “अस्मान् “अवतात् अव रक्ष । तथा “नः अस्मान् “सुम्नेषु सुखेषु “आ "यामय आयतान् कुरु। सर्वदा सुखिन एवं कुरु ॥


इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धन्तु॒ या मम॑ ।

पा॒व॒कव॑र्णा॒ः शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ॥३

इ॒माः । ऊं॒ इति॑ । त्वा॒ । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । गिरः॑ । व॒र्ध॒न्तु॒ । याः । मम॑ ।

पा॒व॒कऽव॑र्णाः । शुच॑यः । वि॒पः॒ऽचितः॑ । अ॒भि । स्तोमैः॑ । अ॒नू॒ष॒त॒ ॥३

इमाः । ऊं इति । त्वा । पुरुवसो इति पुरुऽवसो । गिरः । वर्धन्तु । याः । मम ।

पावकऽवर्णाः । शुचयः । विपःऽचितः । अभि । स्तोमैः । अनूषत ॥३

हे “पुरूवसो बहुधनेन्द्र "मम मदीयाः “इमाः “गिरः शस्त्ररूपा वाचः “त्वा त्वां “वर्धन्तु वर्धयन्तु । तथा "पावकवर्णाः अग्निसमानतेजस्काः अत एव “शुचयः शुद्धाः “विपश्चितः विद्वांस उद्गातारश्च “स्तोमैः स्तोत्रैर्बहिष्पवमानादिभिः “अभि "अनूषत त्वामभिष्टुवन्ति । नू स्तुतौ ' । कुटादिः ॥


अ॒यं स॒हस्र॒मृषि॑भि॒ः सह॑स्कृतः समु॒द्र इ॑व पप्रथे ।

स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥४

अ॒यम् । स॒हस्र॑म् । ऋषि॑ऽभिः । सहः॑ऽकृतः । स॒मु॒द्रःऽइ॑व । प॒प्र॒थे॒ ।

स॒त्यः । सः । अ॒स्य॒ । म॒हि॒मा । गृ॒णे॒ । शवः॑ । य॒ज्ञेषु॑ । वि॒प्र॒ऽराज्ये॑ ॥४

अयम् । सहस्रम् । ऋषिऽभिः । सहःऽकृतः । समुद्रःऽइव । पप्रथे ।

सत्यः । सः । अस्य । महिमा । गृणे । शवः । यज्ञेषु । विप्रऽराज्ये ॥४

“अयम् इन्द्रः “सहस्रं सहस्रसंख्याकैः “ऋषिभिः अतीन्द्रियार्थदर्शिभिः स्तोतृभिः “सहस्कृतः सहसा बलेन युक्तः कृतः । स्तुत्या हि देवताया बलं वर्धते । स चैवंभूतः सन् “समुद्रइव उदधिरिव “पप्रथे प्रथितो विस्तीर्णो बभूव । “अस्य चेन्द्रस्य “सत्यः अवितथः “सः प्रसिद्धः “महिमा महत्त्वं “शवः बलं च “यज्ञेषु यागेषु “विप्रराज्ये । राज्ञः कर्म राज्यम् । विप्राणां स्तोतॄणां राज्ये स्तुतशस्त्रसंघे “गृणे स्तूयते ॥


चातुर्विंशिकेऽहनि निष्केवल्ये ‘इन्द्रमिद्देवतातये' इति रैवतसामप्रगाथः शंसनीयः पृष्ठ्येऽहनि निष्केवल्ये त्वयं प्रगाथः । सूत्र्यते हि— इन्द्रमिद्देवतातय इतीतरेषां पृष्ठ्य एवैकैकमन्वहम्' ( आश्व. श्रौ. ७. ३ ) इति ॥

इन्द्र॒मिद्दे॒वता॑तय॒ इन्द्रं॑ प्रय॒त्य॑ध्व॒रे ।

इन्द्रं॑ समी॒के व॒निनो॑ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये॑ ॥५

इन्द्र॑म् । इत् । दे॒वऽता॑तये । इन्द्र॑म् । प्र॒ऽय॒ति । अ॒ध्व॒रे ।

इन्द्र॑म् । स॒म्ऽई॒के । व॒निनः॑ । ह॒वा॒म॒हे॒ । इन्द्र॑म् । धन॑स्य । सा॒तये॑ ॥५

इन्द्रम् । इत् । देवऽतातये । इन्द्रम् । प्रऽयति । अध्वरे ।

इन्द्रम् । सम्ऽईके । वनिनः । हवामहे । इन्द्रम् । धनस्य । सातये ॥५

“देवतातये । देवैः स्तोतृभिस्तायते विस्तार्यत इति देवतातिर्यज्ञः । तदर्थम् “इन्द्रमित् देवेषु मध्य इन्द्रमेव आह्वयामहे । “अध्वरे यज्ञे “प्रयति प्रगच्छत्युपक्रान्ते सति “इन्द्रं “हवामहे । तथा “समीके सम्यग्गते संपूर्णे च यागे “वनिनः संभजमाना वयम् “इन्द्रम् एवाह्वयामहे । यद्वा । समीकमिति संग्रामनाम । समीके संग्राम इन्द्रमाह्वयामहे । “धनस्य "सातये लाभाय “इन्द्रम् एवाह्वयामहे । अतः शीघ्रमिन्द्र आगच्छत्वित्यर्थः ॥ ॥ २५ ॥


इन्द्रो॑ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इन्द्र॒ः सूर्य॑मरोचयत् ।

इन्द्रे॑ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्द्रे॑ सुवा॒नास॒ इन्द॑वः ॥६

इन्द्रः॑ । म॒ह्ना । रोद॑सी॒ इति॑ । प॒प्र॒थ॒त् । शवः॑ । इन्द्रः॑ । सूर्य॑म् । अ॒रो॒च॒य॒त् ।

इन्द्रे॑ । ह॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ । इन्द्रे॑ । सु॒वा॒नासः॑ । इन्द॑वः ॥६

इन्द्रः । मह्ना । रोदसी इति । पप्रथत् । शवः । इन्द्रः । सूर्यम् । अरोचयत् ।

इन्द्रे । ह । विश्वा । भुवनानि । येमिरे । इन्द्रे । सुवानासः । इन्दवः ॥६

अयम् “इन्द्रः “शवः शवस आत्मीयस्य बलस्य “मह्ना महिम्ना महत्त्वेन “रोदसी द्यावापृथिव्यौ "पप्रथत् अप्रथयत् विस्तारितवान् । तथा स्वर्भानुनावृतं "सूर्यम् अयमेव “इन्द्रः “अरोचयत् अदीपयत्। तस्यासुरस्य वधेन प्रकाशितवान् । अपि च "इन्द्रे “ह अस्मिन्नेवेन्द्रे “विश्वा विश्वानि व्याप्तानि “भुवनानि भूतजातानि “येमिरे उपरमन्ते। इन्द्रेण नियम्यन्त इत्यर्थः । तथा “सुवानासः सूयमाना अभिषूयमाणाः “इन्दवः सोमाश्च अस्मिन्नेव “इन्द्रे नियम्यन्ते अन्तर्भवन्तीत्यर्थः ॥


ज्योतिष्टोमो यदि रथन्तरपृष्ठस्तदा निष्केवल्ये 'अभि त्वा पूर्वपीतये' इति प्रगाथोऽनुरूपः । सूत्र्यते हि-- अभि त्वा पूर्वपीतय इति प्रगाथौ स्तोत्रियानुरूपौ' (आश्व. श्रौ. ५. १५) इति । महाव्रतेऽपि निष्केवल्ये दक्षिणपक्षेऽप्ययं प्रगाथः । सूत्रितं च-- अभि त्वा पूर्वपीतय इति रथन्तरस्य स्तोत्रियानुरूपौ प्रगाथौ' (ऐ. आ. ५. २. २) इति ॥

अ॒भि त्वा॑ पू॒र्वपी॑तय॒ इन्द्र॒ स्तोमे॑भिरा॒यव॑ः ।

स॒मी॒ची॒नास॑ ऋ॒भव॒ः सम॑स्वरन्रु॒द्रा गृ॑णन्त॒ पूर्व्य॑म् ॥७

अ॒भि । त्वा॒ । पू॒र्वऽपी॑तये । इन्द्र॑ । स्तोमे॑भिः । आ॒यवः॑ ।

स॒म्ऽई॒ची॒नासः॑ । ऋ॒भवः॑ । सम् । अ॒स्व॒र॒न् । रु॒द्राः । गृ॒ण॒न्त॒ । पूर्व्य॑म् ॥७

अभि । त्वा । पूर्वऽपीतये । इन्द्र । स्तोमेभिः । आयवः ।

सम्ऽईचीनासः । ऋभवः । सम् । अस्वरन् । रुद्राः । गृणन्त । पूर्व्यम् ॥७

हे "इन्द्र “आयवः मनुष्याः स्तोतारः “स्तोमेभिः स्तोत्रैस्त्वामभिष्टुवन्ति । किमर्थम् । “पूर्वपीतये सर्वेभ्यो देवेभ्यः पूर्वं प्रथमत एव सोमस्य पानाय । सवनमुखे हि चमसगणैरिन्द्रस्यैव सोमो हूयते । तथा "समीचीनासः संगताः “ऋभवः । प्रथमवाचकेन शब्देन त्रयोऽप्युपलक्ष्यन्ते । ऋभुर्विभ्वा वाज इत्येते च “समस्वरन् त्वामेव सम्यगस्तुवन् । 'स्वृ शब्दोपतापयोः'। “रुद्राः रुद्रपुत्रा मरुतश्च “पूर्व्यं पुरातनं वृद्धं त्वामेव “गृणन्त अभ्यस्तुवन् । वृत्रवधसमये ‘प्रहर भगवो जहि वीरयस्व' इत्येवंरूपया वाचा त्वां स्तुतवन्त इत्यर्थः ॥


अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि ।

अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ॥८

अ॒स्य । इत् । इन्द्रः॑ । व॒वृ॒धे॒ । वृष्ण्य॑म् । शवः॑ । मदे॑ । सु॒तस्य॑ । विष्ण॑वि ।

अ॒द्य । तम् । अ॒स्य॒ । म॒हि॒मान॑म् । आ॒यवः॑ । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ॥८

अस्य । इत् । इन्द्रः । ववृधे । वृष्ण्यम् । शवः । मदे । सुतस्य । विष्णवि ।

अद्य । तम् । अस्य । महिमानम् । आयवः । अनु । स्तुवन्ति । पूर्वऽथा ॥८

“अस्येत् अस्यैव यजमानस्य “वृष्ण्यं वृषत्वं वीर्यं "शवः बलं च “इन्द्रः “वावृधे वर्धयति । “सुतस्य अभिषुतस्य सोमस्य पानेन “विष्णवि कृत्स्नदेहस्य व्यापके “मदे हर्षे सति तस्यैव यजमानस्य बलं वर्धयतीत्यर्थः। अद्य अस्मिन् काले “अस्य इन्द्रस्य “तम् उक्तगुणं "महिमानं महत्व्नम् "आयवः मनुष्याः “अनु “ष्टुवन्ति । आनुपूर्व्येण स्तुवन्ति । "पूर्वथा । पूर्वशब्दादिवार्थे ' प्रत्नपूर्व' इत्यादिना थाल्प्रत्ययः । यथा पूर्वस्मिन् कालेऽस्तुवन् एवमिदानीमपि तेनैव क्रमेण स्तुवन्तीत्यर्थः ॥


ज्योतिष्टोमे माध्यंदिनसवने ब्रह्मशस्त्रे ' तत्त्वा यामि' इति प्रगाथोऽनुरूपः । सूत्रितं च -- तत्त्वा यामि सुवीर्यमिति प्रगाथौ स्तोत्रियानुरूपौ' (आश्व. श्रौ. ५. १६ ) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवनेऽप्ययं प्रगाथस्तस्यैवानुरूपः। सूत्रितं च -- तत्त्वा यामि सुवीर्यमभि प्र वः सुराधसम्' (आश्व. श्रौ. ७. ४) इति ॥

तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये ।

येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ॥९

तत् । त्वा॒ । या॒मि॒ । सु॒ऽवीर्य॑म् । तत् । ब्रह्म॑ । पू॒र्वऽचि॑त्तये ।

येन॑ । यति॑ऽभ्यः । भृग॑वे । धने॑ । हि॒ते । येन॑ । प्रस्क॑ण्वम् । आवि॑थ ॥९

तत् । त्वा । यामि । सुऽवीर्यम् । तत् । ब्रह्म । पूर्वऽचित्तये ।

येन । यतिऽभ्यः । भृगवे । धने । हिते । येन । प्रस्कण्वम् । आविथ ॥९

हे “इन्द्र “तत् “सुवीर्यं शोभनवीर्यं “त्वा त्वां “यामि याचामि । छान्दसो वर्णलोपः । तथा “तत् “ब्रह्म परिवृढमन्नं "पूर्वचित्तये पूर्वप्रज्ञानायान्येभ्यः पूर्वमेव लाभाय त्वां याचामि । “धने “हिते अभीष्टे सति "येन सुवीर्येण “यतिभ्यः कर्मसूपरतेभ्योऽयष्टृभ्यो जनेभ्यः सकाशाद्धनमाहृत्य “भृगवे महर्षये प्रयच्छसि । यद्वा । कर्मसु नियता अङ्गिरसो यतयः । तेषामर्थं धनं प्रयच्छसि । तादर्थ्ये चतुर्थी। "येन च ब्रह्मणा "प्रस्कण्वं कण्वप्रभवं कण्वस्य पुत्रमृषिम् “आविथ ररक्षिथ। तदुभयं याचामीत्यन्वयः ॥


येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि॑न्द्र॒ वृष्णि॑ ते॒ शव॑ः ।

स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ॥१०

येन॑ । स॒मु॒द्रम् । असृ॑जः । म॒हीः । अ॒पः । तत् । इ॒न्द्र॒ । वृष्णि॑ । ते॒ । शवः॑ ।

स॒द्यः । सः । अ॒स्य॒ । म॒हि॒मा । न । स॒म्ऽनशे॑ । यम् । क्षो॒णीः । अ॒नु॒ऽच॒क्र॒दे ॥१०

येन । समुद्रम् । असृजः । महीः । अपः । तत् । इन्द्र । वृष्णि । ते । शवः ।

सद्यः । सः । अस्य । महिमा । न । सम्ऽनशे । यम् । क्षोणीः । अनुऽचक्रदे ॥१०

हे “इन्द्र “येन आत्मीयेन बलेन “समुद्रम् अब्धिं प्रति “महीः महतीः "अपः उदकानि “असृजः व्यसृजः । महान् समुद्रो यावद्भिर्जलैः पूर्यते तावन्ति जलानि पुरा त्वं सृष्टवानित्यर्थः । “ते त्वदीयं “तत् “शवः बलं “वृष्णि[१] वर्षकम् । अभीष्टफलदमित्यर्थः । “अस्य इन्द्रस्य “सः "महिमा “न ”संनशे न सम्यगापनीयः । परैरप्रधृष्य इत्यर्थः। नशेः कृत्यार्थे केन्प्रत्ययः । “यं महिमानं “क्षोणीः क्षोणी पृथिवी “अनुचक्रदे अनुगच्छति । क्रदिरत्र गत्यर्थः । यदधीना वर्तत इत्यर्थः ॥ ॥२६॥


श॒ग्धी न॑ इन्द्र॒ यत्त्वा॑ र॒यिं यामि॑ सु॒वीर्य॑म् ।

श॒ग्धि वाजा॑य प्रथ॒मं सिषा॑सते श॒ग्धि स्तोमा॑य पूर्व्य ॥११

श॒ग्धि । नः॒ । इ॒न्द्र॒ । यत् । त्वा॒ । र॒यिम् । यामि॑ । सु॒ऽवीर्य॑म् ।

श॒ग्धि । वाजा॑य । प्र॒थ॒मम् । सिसा॑सते । श॒ग्धि । स्तोमा॑य । पू॒र्व्य॒ ॥११

शग्धि । नः । इन्द्र । यत् । त्वा । रयिम् । यामि । सुऽवीर्यम् ।

शग्धि । वाजाय । प्रथमम् । सिसासते । शग्धि । स्तोमाय । पूर्व्य ॥११

हे "इन्द्र सुवीर्यं शोभनवीर्योपेतम् । बहुव्रीहौ • वीरवीय च' इत्युत्तरपदाद्युदात्तत्वम् । “यत् “रयिं धनं त्वां “यामि याचामि । छान्दसो वर्णलोपः । “नः अस्मभ्यं तद्धनं “शग्धि देहि । शकिरत्र दानार्थः । तस्मात् लोटि हौ छान्दसो विकरणस्य लुक् । ‘हुझल्भ्यः' इति हेर्धित्वम् । तथा “सिषासते संभक्तुमिच्छते । सनतेः सनि ‘सनीवन्तर्ध' इति विकल्पनादिडभावे ‘जनसनखनाम्' इत्यात्वम् । “वाजाय। वाज इत्यन्ननाम । तेन च तद्वाँलक्ष्यते । हविष्मते यजमानाय “प्रथमं सर्वेभ्यः पूर्वमेव “शग्धि धनं प्रयच्छ । यद्वा वाजायेति द्वितीयार्थे चतुर्थी । कर्मभिस्त्वां संभक्तुमिच्छते जनाय प्रथमं वाजाय वाजमन्नं शग्धि देहि । पश्चात् “स्तोमाय स्तोत्रे हे "पूर्व्य पूर्वस्मिन् काले भव चिरंतनेन्द्र "शग्धि देहि । स्तौतेः कर्तरि • अर्तिस्तुसु ' इत्यादिना मन्प्रत्ययः ॥


श॒ग्धी नो॑ अ॒स्य यद्ध॑ पौ॒रमावि॑थ॒ धिय॑ इन्द्र॒ सिषा॑सतः ।

श॒ग्धि यथा॒ रुश॑मं॒ श्याव॑कं॒ कृप॒मिन्द्र॒ प्राव॒ः स्व॑र्णरम् ॥१२

श॒ग्धि । नः॒ । अ॒स्य । यत् । ह॒ । पौ॒रम् । आवि॑थ । धियः॑ । इ॒न्द्र॒ । सिसा॑सतः ।

श॒ग्धि । यथा॑ । रुश॑मम् । श्याव॑कम् । कृप॑म् । इन्द्र॑ । प्र । आवः॑ । स्वः॑ऽनरम् ॥१२

शग्धि । नः । अस्य । यत् । ह । पौरम् । आविथ । धियः । इन्द्र । सिसासतः ।

शग्धि । यथा । रुशमम् । श्यावकम् । कृपम् । इन्द्र । प्र । आवः । स्वःऽनरम् ॥१२

हे “इन्द्र “धियः कर्माणि स्तोत्राणि वा “सिषासतः संभक्तवतः “नः अस्माकं संबन्धिनः “अस्य यजमानस्य तद्धनं “शग्धि प्रदेहि “यद्ध येन खलु धनेन “पौरम् । पुरुर्नाम राजा । तस्य पुत्रम् “आविथ ररक्षिथ । अपि च हे “इन्द्र “रुशमं “श्यावकं “कृपं चैतन्नामकांस्त्रीन् राजर्षीन् “यथा येन प्रकारेण “प्रावः प्रारक्षः तथा “स्वर्णरं सर्वस्य हविषो नेतारं प्रापयितारम् । यद्वा । स्वः स्वर्गं प्रति नेतव्यमिमं यजमानं “शग्धि शक्तं कुरु। धनादिसंपत्त्या यागानुष्ठानाय यथा शक्तो भवति तथा कुर्वित्यर्थः । इन्द्र इत्यामन्त्रितस्य पादादित्वेनाष्टमिकनिघाताभावे षाष्ठिकमामन्त्रिताद्युदात्तत्वम् ॥


चातुर्विशिकेऽहनि माध्यंदिनसवने ब्रह्मशस्त्रे ‘कन्नव्यः' इति कद्वत्प्रगाथः । सूत्रितं च -- ’ कन्नव्यो अतसीनां कदू न्वस्याकृतमिति कद्वन्तः प्रगाथाः ' ( आश्व. श्रौ. ७. ४ ) इति । अहर्गणेषु द्वितीयादिष्वहःसु तस्मिञ्छस्त्रे तस्यैवायं प्रगाथः । सूत्र्यते हि-’ आरम्भणीयाः पर्यासान् कद्वतोऽहरहःशस्यानीति होत्रका द्वितीयादिष्वेव' (आश्व. श्रौ. ७. १) इति ॥

कन्नव्यो॑ अत॒सीनां॑ तु॒रो गृ॑णीत॒ मर्त्य॑ः ।

न॒ही न्व॑स्य महि॒मान॑मिन्द्रि॒यं स्व॑र्गृ॒णन्त॑ आन॒शुः ॥१३

कत् । नव्यः॑ । अ॒त॒सीना॑म् । तु॒रः । गृ॒णी॒त॒ । मर्त्यः॑ ।

न॒हि । नु । अ॒स्य॒ । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । स्वः॑ । गृ॒णन्तः॑ । आ॒न॒शुः ॥१३

कत् । नव्यः । अतसीनाम् । तुरः । गृणीत । मर्त्यः ।

नहि । नु । अस्य । महिमानम् । इन्द्रियम् । स्वः । गृणन्तः । आनशुः ॥१३

“अतसीनाम् अतन्तीनां सततगामिनीनां स्तुतीनां “तुरः प्रेरयिता “मर्त्यः मरणधर्मा "नव्यः अभिनव इदानींतनः “कत् को नाम स्तोता “गृणीत इन्द्रं स्तुयात् । अल्पप्रज्ञैरिदानींतनैरिन्द्रः स्तोतुं न शक्यत इत्यर्थः । ‘गॄ शब्दे'। क्रैयादिकः । प्वादीनां ह्रस्वः' इति ह्रस्वत्वम् । “नु पुरा पूर्वस्मिन्नपि काले विद्यमानाः “स्वः सर्वे “गृणन्तः स्तोतारः। यद्वा । स्वः सुष्ठ्वरणीयं प्राप्तव्यमिन्द्रं गृणन्तः स्तुवन्तो जनाः । “इन्द्रियम् । इन्द्रियमिन्द्रस्य लिङ्गमिन्द्रस्यैवासाधारणम् । “अस्य इन्द्रस्य “महिमानं महत्त्वं “नहि “आनशुः न खलु प्राप्नुवन् । अश्नोतेर्लिटि व्यत्ययेन परस्मैपदम् । अत आदेः ' इत्यभ्यासस्यात्वम्। 'अश्नोतेश्च' इति नुट् । ' हि च' इति निघातप्रतिषेधः ॥


कदु॑ स्तु॒वन्त॑ ऋतयन्त दे॒वत॒ ऋषि॒ः को विप्र॑ ओहते ।

क॒दा हवं॑ मघवन्निन्द्र सुन्व॒तः कदु॑ स्तुव॒त आ ग॑मः ॥१४

कत् । ऊं॒ इति॑ । स्तु॒वन्तः॑ । ऋ॒त॒ऽय॒न्त॒ । दे॒वता॑ । ऋषिः॑ । कः । विप्रः॑ । ओ॒ह॒ते॒ ।

क॒दा । हव॑म् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । सु॒न्व॒तः । कत् । ऊं॒ इति॑ । स्तु॒व॒तः । आ । ग॒मः॒ ॥१४

कत् । ऊं इति । स्तुवन्तः । ऋतऽयन्त । देवता । ऋषिः । कः । विप्रः । ओहते ।

कदा । हवम् । मघऽवन् । इन्द्र । सुन्वतः । कत् । ऊं इति । स्तुवतः । आ । गमः ॥१४

हे इन्द्र “स्तुवन्तः स्तोत्रं कुर्वन्तः “कदु के खलु जनाः “देवता । ‘देवात्तल्' इति स्वार्थिकस्तल्प्रत्ययः । व्यत्ययेन प्रथमा । देवं त्वामुद्दिश्य “ऋतयन्त ऋतं यज्ञमैच्छन् । त्वदीययागेच्छापि दुर्लभा दूरे त्वद्यागकथा । “ऋषिः द्रष्टा “विप्रः मेधावी “कः स्तोता “ओहते वहति । त्वां स्तुतीः प्रापयति । न कश्चिदपि त्वां स्तोतुं शक्नोतीत्यर्थः । यत एवमतः कारणात् हे "मघवन् धनवन् “इन्द्र अनुग्रहीत्रा त्वयैवागन्तव्यम् । स त्वं “कदा कस्मिन् काले “सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य हवम् आह्वानं प्रति “आ “गमः आगच्छः । “कदु कदा च कस्मिंश्च काले “स्तुवतः केवलं स्तोत्रं कुर्वतो यजमानस्य हवमाह्वानमा गमः अभ्यगच्छः। सुन्वतः स्तुवतः इत्युभयत्र ‘शतुरनुमः । इति विभक्तेरुदात्तत्वम् । गमेर्लुङि लुदित्त्वात् च्लेरङादेशः ॥


ज्योतिष्टोमे माध्यंदिनसवने ब्रह्मशस्त्रे ‘उदु त्ये' इति प्रगाथोऽनुरूपानन्तरं शंसनीयः । सूत्रितं च - उदु त्ये मधुमत्तमा इन्द्रः पूर्भित्' (आश्व. श्रौ. ५. १६) इति । चातुर्विंशिके माध्यंदिनसवने तस्मिन्नेव शस्त्रेऽयं प्रगाथो वैकल्पिकोऽनुरूपः । सूत्रितं च-- उदु त्ये मधुमत्तमास्त्वमिन्द्र प्रतूर्तिषु' (आश्व. श्रौ. ७. ४) इति ॥

उदु॒ त्ये मधु॑मत्तमा॒ गिर॒ः स्तोमा॑स ईरते ।

स॒त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ॥१५

उत् । ऊं॒ इति॑ । त्ये । मधु॑मत्ऽतमाः । गिरः॑ । स्तोमा॑सः । ई॒र॒ते॒ ।

स॒त्रा॒ऽजितः॑ । ध॒न॒ऽसाः । अक्षि॑तऽऊतयः । वा॒ज॒ऽयन्तः॑ । रथाः॑ऽइव ॥१५

उत् । ऊं इति । त्ये । मधुमत्ऽतमाः । गिरः । स्तोमासः । ईरते ।

सत्राऽजितः । धनऽसाः । अक्षितऽऊतयः । वाजऽयन्तः । रथाःऽइव ॥१५

“त्ये ते प्रसिद्धाः “मधुमत्तमाः अतिशयेन मधुराः “गिरः अप्रगीताः शस्त्ररूपा वाचः “स्तोमासः प्रगीतानि बहिष्पवमानादीनि स्तोत्राणि च "उत् “ईरते । हे इन्द्र त्वामुद्दिश्य उद्गच्छन्ति । ऊर्ध्वं प्रसरन्ति । ‘ईर गतौ' । आदादिकः । तत्र दृष्टान्तः । “सत्राजितः सहैव शत्रून् जयन्तः अत एव “धनसाः धनानि संभजन्तः । वन षण संभक्तौ । ‘जनसनखनक्रमगमो विट् । ‘विड्वनोरनुनासिकस्यात्' इत्यात्वम् । अक्षितोतयः । अक्षिताः क्षयरहिता ऊतयो रक्षा येषां ते तथोक्ताः । क्षियो भावे निष्ठा । ‘ निष्ठायामण्यदर्थे ' इति पर्युदासाद्दीर्घाभावः । अत एव ‘क्षियो दीर्घात्' इति निष्ठानत्वाभावश्च । “वाजयन्तः वाजमन्नमिच्छन्तः । क्यचि न च्छन्दस्यपुत्रस्य ' इतीत्वदीर्घयोः प्रतिषेधः। एवंगुणविशिष्टाः “रथाइव । ते यथा विविधमितस्तत उत्तिष्ठन्ति तद्वदुदीरत इत्यर्थः॥ ॥२७॥


कण्वा॑ इव॒ भृग॑व॒ः सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः ।

इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यव॑ः प्रि॒यमे॑धासो अस्वरन् ॥१६

कण्वाः॑ऽइव । भृग॑वः । सूर्याः॑ऽइव । विश्व॑म् । इत् । धी॒तम् । आ॒न॒शुः॒ ।

इन्द्र॑म् । स्तोमे॑भिः । म॒हय॑न्तः । आ॒यवः॑ । प्रि॒यऽमे॑धासः । अ॒स्व॒र॒न् ॥१६

कण्वाःऽइव । भृगवः । सूर्याःऽइव । विश्वम् । इत् । धीतम् । आनशुः ।

इन्द्रम् । स्तोमेभिः । महयन्तः । आयवः । प्रियऽमेधासः । अस्वरन् ॥१६

"कण्वाइव कण्वगोत्रोत्पन्ना ऋषय इव स्तुवन्तः “भृगवः भृगुगोत्रोत्पन्ना ऋषयः “धीतम् आध्यातं "विश्वमित् व्याप्तं तमेवेन्द्रम् “आनशुः व्यापुः । “सूर्याइव । यथा सूर्यरश्मयः सर्वं जगद्व्याप्नुवन्ति तद्वत् । अपि च "प्रियमेधासः प्रियप्रज्ञा एतत्संज्ञा वा “आयवः मनुष्यास्तमेव “इन्द्रं "महयन्तः पूजयन्तः “स्तोमेभिः स्तोत्रैः "अस्वरन् अस्तुवन् ।' स्वृ शब्दोपतापयोः '। भौवादिकः ॥


यु॒क्ष्वा हि वृ॑त्रहन्तम॒ हरी॑ इन्द्र परा॒वत॑ः ।

अ॒र्वा॒ची॒नो म॑घव॒न्सोम॑पीतय उ॒ग्र ऋ॒ष्वेभि॒रा ग॑हि ॥१७

यु॒क्ष्व । हि । वृ॒त्र॒ह॒न्ऽत॒म॒ । हरी॒ इति॑ । इ॒न्द्र॒ । प॒रा॒ऽवतः॑ ।

अ॒र्वा॒ची॒नः । म॒घ॒ऽव॒न् । सोम॑ऽपीतये । उ॒ग्रः । ऋ॒ष्वेभिः॑ । आ । ग॒हि॒ ॥१७

युक्ष्व । हि । वृत्रहन्ऽतम । हरी इति । इन्द्र । पराऽवतः ।

अर्वाचीनः । मघऽवन् । सोमऽपीतये । उग्रः । ऋष्वेभिः । आ । गहि ॥१७

हे वृत्रहन्तम । वृत्रं हतवान् वृत्रहा। अतिशयेन हतवान् वृत्रहन्तमः । यथा पुनर्नोत्तिष्ठति तथा हतवानित्यर्थः । ‘अनो नुट्' इति तमपो नुट् । हे तादृश “इन्द्र “हरी त्वदीयावश्वौ “युक्ष्व । हिरवधारणे । आत्मीये रथे योजयैव । हे “मघवन् धनवन् “उग्रः उद्गूर्णस्त्वं “सोमपीतये सोमपानार्थम् । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । “अर्वाचीनः अस्मदभिमुखः “ऋष्वेभिः ऋष्वैः दर्शनीयैर्मरुद्भिः सार्धं “परावतः । दूरनामैतत् । दूरे वर्तमानाद्युलोकात् "आ “गहि आगच्छ । गमेर्लोटः सेर्हिः । छान्दसः शपो लुक् ।' अनुदात्तोपदेश' इत्यनुनासिकलोपः । तस्य ' असिद्धवदत्रा भात् ' इत्यसिद्धत्वात् हेर्लुगभावः ।


इ॒मे हि ते॑ का॒रवो॑ वाव॒शुर्धि॒या विप्रा॑सो मे॒धसा॑तये ।

स त्वं नो॑ मघवन्निन्द्र गिर्वणो वे॒नो न शृ॑णुधी॒ हव॑म् ॥१८

इ॒मे । हि । ते॒ । का॒रवः॑ । वा॒व॒शुः । धि॒या । विप्रा॑सः । मे॒धऽसा॑तये ।

सः । त्वम् । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । वे॒नः । न । शृ॒णु॒धि॒ । हव॑म् ॥१८

इमे । हि । ते । कारवः । वावशुः । धिया । विप्रासः । मेधऽसातये ।

सः । त्वम् । नः । मघऽवन् । इन्द्र । गिर्वणः । वेनः । न । शृणुधि । हवम् ॥१८

“कारवः कर्मणां कर्तारः “विप्रासः मेधाविनः "इमे “हि इमे खलु यजमानाः “धिया स्तुत्या हे इन्द्र “ते त्वां “वावशुः पुनरस्तुवन् ।वाशृ शब्दे' इत्यस्माद्यङ्लुगन्ताद्रूपमेतत् । यद्वा वावशुः पुनःपुनरकामयन्त । वश कान्तौ । अस्माद्यङ्लुगन्ताल्लङि ‘सिजभ्यस्त' इति झेर्जुस् । बाहुलकोऽडभावः । लिटि वा तुजादित्वादभ्यासदीर्घत्वम् । ‘हि च' इति निघातप्रतिषेधः । किमर्थम् । “मेधसातये मेधस्य यागस्य संभजनार्थम् । सनतेः क्तिनि ‘जनसनखनाम् ' इत्यात्वम् । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । हे “मघवन् धनवन् “गिर्वणः गीर्भिर्वननीय “नः अस्माकं “हवं स्तोत्रं सर्वपूर्वोक्तगुणस्त्वं “शृणुधि शृणु । बुध्यस्व । “वेनो “न । वेनतिः कान्तिकर्मा । यथा कान्तो जाताभिलाषः पुरुषः कामयितव्यमैकाग्र्येण शृणोति तद्वत् । ‘ श्रुशृणुपॄकृवृभ्यः' इति हेर्धित्वम् । अन्येषामपि ' इति सांहितिको दीर्घः ॥


निरि॑न्द्र बृह॒तीभ्यो॑ वृ॒त्रं धनु॑भ्यो अस्फुरः ।

निरर्बु॑दस्य॒ मृग॑यस्य मा॒यिनो॒ निः पर्व॑तस्य॒ गा आ॑जः ॥१९

निः । इ॒न्द्र॒ । बृ॒ह॒तीभ्यः॑ । वृ॒त्रम् । धनु॑ऽभ्यः । अ॒स्फु॒रः॒ ।

निः । अर्बु॑दस्य । मृग॑यस्य । मा॒यिनः॑ । निः । पर्व॑तस्य । गाः । आ॒जः॒ ॥१९

निः । इन्द्र । बृहतीभ्यः । वृत्रम् । धनुऽभ्यः । अस्फुरः ।

निः । अर्बुदस्य । मृगयस्य । मायिनः । निः । पर्वतस्य । गाः । आजः ॥१९

हे “इन्द्र “वृत्रम् आवरकमसुरं "बृहतीभ्यः महद्भ्यः । लिङ्गव्यत्ययः । “धनुभ्यः धनुर्भ्यः कोदण्डेभ्यः । छान्दसो रेफलोपः। हेतौ पञ्चमी । महद्भिर्धनुर्भिहेतुभिः “निः “अस्फुरः । स्फुरतिर्वधकर्मा । निरवधीः । निःशेषेण हतवानसि । यद्वा । वृत्रमावरकं मेघं धनुभ्यः । धन्वन्ति गच्छन्तीति धनव आपः । महतीभ्योऽद्यः। । तादर्थ्ये चतुर्थी। ईदृशीनामपां लाभार्थं निरवधीः । अपि च “मायिनः मायाविनः “अर्बुदस्य एतत्संज्ञकस्यासुरस्य “मृगयस्य एतत्संज्ञकस्य च । उभयत्र कर्मणि षष्ठी। इमावप्यसुरौ “निः अस्फुरः निःशेषेणावधीः । मायाशब्दस्य व्रीह्यादिषु पाठात् ' व्रीह्यादिभ्यश्च ' इति मत्यर्थीयो विनिः । तथा “पर्वतस्य वलनाम्नासुरेण गवामदर्शनाय निहितस्य गिरेः संबन्धिनीः “गाः वलेनापहृताः “निः "आजः निरगमयः । अज गतिक्षेपणयोः' ।।


निर॒ग्नयो॑ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम॑ इन्द्रि॒यो रस॑ः ।

निर॒न्तरि॑क्षादधमो म॒हामहिं॑ कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥२०

निः । अ॒ग्नयः॑ । रु॒रु॒चुः॒ । निः । ऊं॒ इति॑ । सूर्यः॑ । निः । सोमः॑ । इ॒न्द्रि॒यः । रसः॑ ।

निः । अ॒न्तरि॑क्षात् । अ॒ध॒मः॒ । म॒हाम् । अहि॑म् । कृ॒षे । तत् । इ॒न्द्र॒ । पौंस्य॑म् ॥२०

निः । अग्नयः । रुरुचुः । निः । ऊं इति । सूर्यः । निः । सोमः । इन्द्रियः । रसः ।

निः । अन्तरिक्षात् । अधमः । महाम् । अहिम् । कृषे । तत् । इन्द्र । पौंस्यम् ॥२०

हे “इन्द्र "महां महान्तं कृत्स्नस्य जगतो व्यापकम् “अहिम् आहननशीलं वृत्रं यदा त्वम् “अन्तरिक्षात् आकाशात् “निः “अधमः निरगमयः । धमतिर्गतिकर्मा । “तत् तदानीं “पौंस्यं वृत्रहननहेतुभूतं बलं "कृषे कुरुषे पुरस्कुरुषे । करोतेश्छान्दसो विकरणस्य लुक् । “अग्नयः च त्रिस्थानगताः “निः “रुरुचुः निःशेषेण दिदीपिरे । “सूर्यः प्रेरक आदित्योऽपि निःशेषेण दिदीपे । “इन्द्रियः इन्द्रेण सेव्यः “रसः रसात्मकोऽमृतमयः “सोमः च निःशेषेण दिदीपे। अग्न्यादयः सर्वे पूर्वं वृत्रेणावृतत्वान्निष्प्रभाः सन्त इदानीं तस्मिन्नावरके हते सम्यक् प्राकाशिषतेत्यर्थः ॥ ॥ २८ ॥


यं मे॒ दुरिन्द्रो॑ म॒रुत॒ः पाक॑स्थामा॒ कौर॑याणः ।

विश्वे॑षां॒ त्मना॒ शोभि॑ष्ठ॒मुपे॑व दि॒वि धाव॑मानम् ॥२१

यम् । मे॒ । दुः । इन्द्रः॑ । म॒रुतः॑ । पाक॑ऽस्थामा । कौर॑याणः ।

विश्वे॑षाम् । त्मना॑ । शोभि॑ष्ठम् । उप॑ऽइव । दि॒वि । धाव॑मानम् ॥२१

यम् । मे । दुः । इन्द्रः । मरुतः । पाकऽस्थामा । कौरयाणः ।

विश्वेषाम् । त्मना । शोभिष्ठम् । उपऽइव । दिवि । धावमानम् ॥२१

इदमादिकेन चतुर्ऋचेन कुरयाणपुत्रात् पाकस्थामनाम्नो राज्ञो दानं लब्ध्वा मेध्यातिथिस्तदीयं दानं स्तौति । “यं यादृशं धनसंघं “मे मह्यम् “इन्द्रः “मरुतः च “दुः दत्तवन्तः तादृशमेव धनसमूहं "कौरयाणः । शत्रून् प्रति युद्धाभिमुख्येन कृतं यानं हस्त्यश्वादिकं येनासौ कुरयाणः । तस्य पुत्रः कौरयाणः । “पाकस्थामा । तिष्ठत्यनेनेति स्थाम बलम् । परिपक्वबलः । एतत्संज्ञो राजा मह्यं प्रादात् । ददातेलुङि ‘ गातिस्थ इति सिचो लुक् । अडभावश्छान्दसः। कीदृशं धनसंघम् । “विश्वेषां सर्वेषां धनानां मध्ये “त्मना आत्मना स्वत एव “शोभिष्ठम् अतिशयेन शोभावन्तम्। ‘मन्त्रेष्वाङयादेः इत्यात्मन आकारलोपः। शोभावच्छब्दादातिशायनिक इष्ठन् । ‘विन्मतोर्लुक्'। ' यस्य' इति लोपः। अतिशयेन शोभावत्त्वे दृष्टान्तः । “दिवि आकाशे “उपेव “धावमानं प्रभाभिरुपेतं शीघ्रगामिनं सूर्यमिव । शोभावत्तममित्यर्थः ।।


रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरं॑ कक्ष्य॒प्राम् ।

अदा॑द्रा॒यो वि॒बोध॑नम् ॥२२

रोहि॑तम् । मे॒ । पाक॑ऽस्थामा । सु॒ऽधुर॑म् । क॒क्ष्य॒ऽप्राम् ।

अदा॑त् । रा॒यः । वि॒ऽबोध॑नम् ॥२२

रोहितम् । मे । पाकऽस्थामा । सुऽधुरम् । कक्ष्यऽप्राम् ।

अदात् । रायः । विऽबोधनम् ॥२२

“पाकस्थामा राजा “रोहितं लोहितवर्णं वृषभमश्वं वा “मे मह्यम् “अदात् दत्तवान् । कीदृशम् । “सुधुरं शोभनधुरं शोभनवहनप्रदेशम्। ‘ऋक्पूरब्धूः ' (पा. सू. ५. ४, ७४ ) इत्यकारः समासान्तः। क्रत्वादयश्च ' इति बहुव्रीहावुत्तरपदाद्युदात्तत्वम् । “कक्ष्यप्राम् । कक्ष्या कक्षयोः बाहुमूलयोः बध्यमाना रज्जुः । तस्याः प्रातारं पूरयितारम् । पीवरमित्यर्थः । ‘ प्रा पूरणे'। "रायः धनस्य “विबोधनं विशेषेण बोधकम् । बहुधनप्राप्तिहेतुमित्यर्थः। ‘ ऊडिदम्' इत्यादिना रायो विभक्तिरुदात्ता ॥


यस्मा॑ अ॒न्ये दश॒ प्रति॒ धुरं॒ वह॑न्ति॒ वह्न॑यः ।

अस्तं॒ वयो॒ न तुग्र्य॑म् ॥२३

यस्मै॑ । अ॒न्ये । दश॑ । प्रति॑ । धुर॑म् । वह॑न्ति । वह्न॑यः ।

अस्त॑म् । वयः॑ । न । तुग्र्य॑म् ॥२३

यस्मै । अन्ये । दश । प्रति । धुरम् । वहन्ति । वह्नयः ।

अस्तम् । वयः । न । तुग्र्यम् ॥२३

पूर्वोक्त एवाश्वो विशेष्यते । “यस्मै । षष्ठ्यर्थे चतुर्थी। यस्याश्वस्य वृषभस्य वा “धुरं वोढव्यं युगधुरम् “अन्ये प्रकृतास्माद्विलक्षणा दशसंख्याकाः “वह्नयः वोढारोऽश्वा बलीवर्दा वा प्रतिनिधयः सन्तो मां वोढुं “वहन्ति बिभ्रति । बहूनामेकत्रवहने दृष्टान्तः । “अस्तम् । अस्यते क्षिप्यते तस्मिन् पदार्थजातमित्यस्तं गृहम् । प्रति “वयो न गन्तारोऽश्वा यथा “तुग्र्यं तुग्रपुत्रं भुज्युं समुद्रतीरादवहन् तद्वत् । तादृशमश्वं मह्यं प्रादादिति पूर्वस्यामृच्यन्वयः । भुज्योर्वहनं च ' नासत्या भुज्युमूहथुः । (ऋ. सं. १. ११६. ४) इत्यादाववगन्तव्यम् । यद्वा यस्मा इति कर्मणि चतुर्थी। यं रथमन्ये दशसंख्याका वह्नयो वोढारोऽश्वा धुरं वहनप्रदेशं प्रति गताः सन्तो वहन्ति तादृशं रथमपि मह्यं दत्तवानित्यर्थः ॥


आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा अ॒भ्यञ्ज॑नम् ।

तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवम् ॥२४

आ॒त्मा । पि॒तुः । त॒नूः । वासः॑ । ओ॒जः॒ऽदाः । अ॒भि॒ऽअञ्ज॑नम् ।

तु॒रीय॑म् । इत् । रोहि॑तस्य । पाक॑ऽस्थामानम् । भो॒जम् । दा॒तार॑म् । अ॒ब्र॒व॒म् ॥२४

आत्मा । पितुः । तनूः । वासः । ओजःऽदाः । अभिऽअञ्जनम् ।

तुरीयम् । इत् । रोहितस्य । पाकऽस्थामानम् । भोजम् । दातारम् । अब्रवम् ॥२४

अयं पाकस्थामा “आत्मा स्वयं “पितुः जनकस्य “तनूः तनयः। पिता यथा सन्मार्गवर्तितया प्रशस्त एवमयमपीत्यर्थः । तथा “वासः वासयिता निवासयिता । वासयतेरौणादिकोऽसुन्। “अभ्यञ्जनम् अभिव्यक्तं यथा भवति तथा “ओजोदाः ओजसो बलस्य दाता धारयिता वा । यद्वा । आत्मा सततगामी । पितुरित्यन्ननाम । व्याप्तमन्नं येन दत्तम्। तनूर्विस्तृतं वासो वस्त्रमभ्यञ्जनमभ्यञ्जनसाधनं घृततैलादिकं च येन दत्तम् । यश्चौजोदा बलस्य दाता । तं “पाकस्थामानं “तुरीयं स्वकीयप्रपितामहापेक्षया चतुर्थं यद्वा तुरीयं शत्रूणां तूर्वकं हिंसितारं “भोजं शत्रूणां भोजयितारं “रोहितस्य लोहितवर्णस्य पूर्वोक्तस्याश्वस्य “दातारम् एवंगुणकं पाकस्थामानम् "अब्रवम् । उक्तेन प्रकारेणास्तौषम् । “इत् इति पूरकः ॥ ॥ २९ ॥

[सम्पाद्यताम्]

टिप्पणी

८.३.१ पिबा सुतस्य रसिनः इति

पृष्ठम् - शौक्लम् - जमदग्नेरभीवर्तः (ग्रामगेयः)

वरुणस्य देवस्थानम् (आरण्यकम्)

उत्सेधः

ऩिषेधः


८.३.१५ उदु त्ये मधुमत्तमा गिरः स्तोमास ईरते। सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव॥

अभीवर्तः

उदु त्ये सूनवो गिरः काष्ठा अज्मेष्वत्नत । वाश्रा अभिज्ञु यातवे ॥ऋ. १.३७.१०॥ अत्र सूनवो गिरः मरुतः सन्ति, अयं सायणभाष्ये कथितमस्ति। किं उदु त्ये मधुमत्तमाः अपि मरुतां सम्बोधनमस्ति, विचारणीयः। अयं उल्लेखनीयमस्ति यत् अस्य (उदु त्ये इति ) ऋचायाः विनियोगः उदयनीयाख्ये अहनि ब्राह्मणाच्छंसी कृत्ये अस्ति।

एन्द्र नो गधि प्रियः सत्राजिदगोह्यः । गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥ऋ. ८.९८.४॥ अयं प्रतीयते यत् प्रथमं चरणं गिरायाः प्राकट्यमस्ति, द्वितीयं सत्राजितस्य गिरिरूपे वर्धनम्। पुराणेषु ( द्र. संदर्भाः )सत्राजितः सूर्यतः स्यमन्तकमणिं प्राप्नोति)। सत्रा स्थितिः सर्वस्य स्थितिः अस्ति, विश्वस्य प्रतिलोमा(द्र. सत्राजितोपरि टिप्पणी)


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

  1. वृष्णि उपरि टिप्पणीhttp://puranastudy.byethost14.com/pur_index27/vrishni.htm
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.३&oldid=354994" इत्यस्माद् प्रतिप्राप्तम्