ऋग्वेदः सूक्तं ८.४८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ८.४७ ऋग्वेदः - मण्डल ८
सूक्तं ८.४८
प्रगाथो घौरः काण्वः।
सूक्तं ८.४९ →
दे. सोमः। त्रिष्टुप्, ५ जगती

स्वादोरभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य ।
विश्वे यं देवा उत मर्त्यासो मधु ब्रुवन्तो अभि संचरन्ति ॥१॥
अन्तश्च प्रागा अदितिर्भवास्यवयाता हरसो दैव्यस्य ।
इन्दविन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरमनु राय ऋध्याः ॥२॥
अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् ।
किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य ॥३॥
शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः ।
सखेव सख्य उरुशंस धीरः प्र ण आयुर्जीवसे सोम तारीः ॥४॥
इमे मा पीता यशस उरुष्यवो रथं न गावः समनाह पर्वसु ।
ते मा रक्षन्तु विस्रसश्चरित्रादुत मा स्रामाद्यवयन्त्विन्दवः ॥५॥
अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि वस्यसो नः ।
अथा हि ते मद आ सोम मन्ये रेवाँ इव प्र चरा पुष्टिमच्छ ॥६॥
इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः ।
सोम राजन्प्र ण आयूंषि तारीरहानीव सूर्यो वासराणि ॥७॥
सोम राजन्मृळया नः स्वस्ति तव स्मसि व्रत्यास्तस्य विद्धि ।
अलर्ति दक्ष उत मन्युरिन्दो मा नो अर्यो अनुकामं परा दाः ॥८॥
त्वं हि नस्तन्वः सोम गोपा गात्रेगात्रे निषसत्था नृचक्षाः ।
यत्ते वयं प्रमिनाम व्रतानि स नो मृळ सुषखा देव वस्यः ॥९॥
ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः ।
अयं यः सोमो न्यधाय्यस्मे तस्मा इन्द्रं प्रतिरमेम्यायुः ॥१०॥
अप त्या अस्थुरनिरा अमीवा निरत्रसन्तमिषीचीरभैषुः ।
आ सोमो अस्माँ अरुहद्विहाया अगन्म यत्र प्रतिरन्त आयुः ॥११॥
यो न इन्दुः पितरो हृत्सु पीतोऽमर्त्यो मर्त्याँ आविवेश ।
तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम ॥१२॥
त्वं सोम पितृभिः संविदानोऽनु द्यावापृथिवी आ ततन्थ ।
तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥१३॥
त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः ।
वयं सोमस्य विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥१४॥
त्वं नः सोम विश्वतो वयोधास्त्वं स्वर्विदा विशा नृचक्षाः ।
त्वं न इन्द ऊतिभिः सजोषाः पाहि पश्चातादुत वा पुरस्तात् ॥१५॥


सायणभाष्यम्

‘ स्वादोरभक्षि' इति पञ्चदशर्चं षष्ठं सूक्तं काण्वस्य प्रगाथस्यार्षें सोमदेवताकं त्रैष्टुभम् । पञ्चमी जगती । सोमो देवता । तथा चानुकान्तं- स्वादोः पञ्चोना प्रगाथः सौम्यं त्रैष्टुभं पञ्चमी जगती' इति । सूक्तविनियोगो लैङ्गिकः ॥


स्वा॒दोर॑भक्षि॒ वय॑सः सुमे॒धाः स्वा॒ध्यो॑ वरिवो॒वित्त॑रस्य ।

विश्वे॒ यं दे॒वा उ॒त मर्त्या॑सो॒ मधु॑ ब्रु॒वन्तो॑ अ॒भि सं॒चर॑न्ति ॥१

स्वा॒दोः । अ॒भ॒क्षि॒ । वय॑सः । सु॒ऽमे॒धाः । सु॒ऽआ॒ध्यः॑ । व॒रि॒वो॒वित्ऽत॑रस्य ।

विश्वे॑ । यम् । दे॒वाः । उ॒त । मर्त्या॑सः । मधु॑ । ब्रु॒वन्तः॑ । अ॒भि । स॒म्ऽचर॑न्ति ॥१

स्वादोः । अभक्षि । वयसः । सुऽमेधाः । सुऽआध्यः । वरिवोवित्ऽतरस्य ।

विश्वे । यम् । देवाः । उत । मर्त्यासः । मधु । ब्रुवन्तः । अभि । सम्ऽचरन्ति ॥१

अहं प्रगाथः "सुमेधाः शोभनप्रज्ञः "स्वाध्यः स्वाध्ययनः सुकर्मा वरिवोवित्तरस्य अतिशयेन पूजां लभमानस्य "स्वादोः सुष्ठ्वदनीयस्य स्वादुभूतस्य "वयसः अन्नस्य । एताः कर्मणि षष्ठ्यः । उक्तलक्षणं वयोऽन्नं सोमाख्यम् "अभक्षि भक्षयेयः। "यं यदन्नं "विश्वे "देवाः सर्वेऽपीन्द्रादयः "उत अपि च "मर्त्यासः मर्त्या मनुष्याः "मधु “ब्रुवन्तः मनोहरमेतदिति शब्दायन्तः “अभि “संचरन्ति अभिसंगच्छन्ते प्राप्नुवन्ति तदन्नमभक्षीति ।।


अग्नीषोमप्रणयने ' अन्तश्च ' इत्येषा । तथा च सूत्रितम् - ' अन्तश्च प्रागा अदितिर्भवासि श्येनो न योनिं सदनं धिया कृतम् ' ( आश्व. श्रौ. ४. १०) इति ॥

अ॒न्तश्च॒ प्रागा॒ अदि॑तिर्भवास्यवया॒ता हर॑सो॒ दैव्य॑स्य ।

इन्द॒विन्द्र॑स्य स॒ख्यं जु॑षा॒णः श्रौष्टी॑व॒ धुर॒मनु॑ रा॒य ऋ॑ध्याः ॥२

अ॒न्तरिति॑ । च॒ । प्र । अगाः॑ । अदि॑तिः । भ॒वा॒सि॒ । अ॒व॒ऽया॒ता । हर॑सः । दैव्य॑स्य ।

इन्दो॒ इति॑ । इन्द्र॑स्य । स॒ख्यम् । जु॒षा॒णः । श्रौष्टी॑ऽइव । धुर॑म् । अनु॑ । रा॒ये । ऋ॒ध्याः॒ ॥२

अन्तरिति । च । प्र । अगाः । अदितिः । भवासि । अवऽयाता । हरसः । दैव्यस्य ।

इन्दो इति । इन्द्रस्य । सख्यम् । जुषाणः । श्रौष्टीऽइव । धुरम् । अनु । राये । ऋध्याः ॥२

हे सोम त्वम् "अन्तश्च "प्रागाः । हृदयस्य यागागारस्य वान्तर्गच्छसि । गत्वा च "अदितिः अदीनस्त्वं "दैव्यस्य “हरसः क्रोधस्य “अवयाता पृथक्कर्ता “भवासि भवसि । हर इति क्रोधनाम । हे "इन्दो सोम त्वम् "इन्द्रस्य "सख्यं जुषाणः सेवमानः “श्रौष्टी । श्रुष्टीति क्षिप्रनाम । तत्संबन्धी श्रौष्टी । क्षिप्रगाम्यश्वः “धुरम् "इव "राये अस्माकं धनलाभाय “अनु “ऋध्याः अनुगच्छसि । अथवाश्वो यथा धुरं वृत्त्वाभिमतदेशं प्रापयति तद्वदस्मान् प्रापय। अनुपूर्वं ऋधिर्गत्यर्थः।।


'अपाम सोमम्' इत्यादिके द्वे सोमपानोत्तरकालीनस्याभिमर्शने हृदयाभिमर्शने च क्रमेण विनियुक्ते । तथा च सूत्रितम् - ‘ अपाम सोमममृता अभूम शं नो भव हृद आ पीत इन्दविति मुखहृदये अभिमृशेरन् ' (आश्व. श्रौ ५, ६) इति ॥

अपा॑म॒ सोम॑म॒मृता॑ अभू॒माग॑न्म॒ ज्योति॒रवि॑दाम दे॒वान् ।

किं नू॒नम॒स्मान्कृ॑णव॒दरा॑ति॒ः किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥३

अपा॑म । सोम॑म् । अ॒मृताः॑ । अ॒भू॒म॒ । अग॑न्म । ज्योतिः॑ । अवि॑दाम । दे॒वान् ।

किम् । नू॒नम् । अ॒स्मान् । कृ॒ण॒व॒त् । अरा॑तिः । किम् । ऊं॒ इति॑ । धू॒र्तिः । अ॒मृ॒त॒ । मर्त्य॑स्य ॥३

अपाम । सोमम् । अमृताः । अभूम । अगन्म । ज्योतिः । अविदाम । देवान् ।

किम् । नूनम् । अस्मान् । कृणवत् । अरातिः । किम् । ऊं इति । धूर्तिः । अमृत । मर्त्यस्य ॥३

हे अमृत अमरण सोम त्वाम् "अपाम पानं करवाम। कुर्मः। ततः "अमृताः "अभूम भवेम । यस्मात्त्वममृतः अतस्तव पानाद्वयमप्यमृताः स्याम । पश्चात् "ज्योतिः द्योतमानं स्वर्गम् “अगन्म। "अविदाम ज्ञातवन्तः "देवान् । तथाभूतान् "अस्मान् "नूनम् इदानीम् "अरातिः शत्रुः "किं "कृणवत् कुर्यात् । "किमु किं वा “मर्त्यस्य इदानीं मनुष्यभूतस्य मम “धूर्तिः हिंसकः किं कृणवत् कुर्यात् ॥


शं नो॑ भव हृ॒द आ पी॒त इ॑न्दो पि॒तेव॑ सोम सू॒नवे॑ सु॒शेवः॑ ।

सखे॑व॒ सख्य॑ उरुशंस॒ धीर॒ः प्र ण॒ आयु॑र्जी॒वसे॑ सोम तारीः ॥४

शम् । नः॒ । भ॒व॒ । हृ॒दे । आ । पी॒तः । इ॒न्दो॒ इति॑ । पि॒ताऽइ॑व । सो॒म॒ । सू॒नवे॑ । सु॒ऽशेवः॑ ।

सखा॑ऽइव । सख्ये॑ । उ॒रु॒ऽशं॒स॒ । धीरः॑ । प्र । नः॒ । आयुः॑ । जी॒वसे॑ । सो॒म॒ । ता॒रीः॒ ॥४

शम् । नः । भव । हृदे । आ । पीतः । इन्दो इति । पिताऽइव । सोम । सूनवे । सुऽशेवः ।

सखाऽइव । सख्ये । उरुऽशंस । धीरः । प्र । नः । आयुः । जीवसे । सोम । तारीः ॥४

हे “इन्दो "सोम अस्माभिः “पीतः त्वं "नः अस्माकं हृदे हृदयाय “शं सुखम् "आ “भव। सुखभवने दृष्टान्तद्वयम् । “पिता “सूनवे स्वात्मजाय यथा सुखाय भवति यथा वा "सखा अहितान्निवर्त्य हिते स्थापयिता सखा स स्वसख्ये यथा "सुशेवः सुसुखो भवति । शेवमिति सुखनाम । तद्वत्वमपि भव । किंच हे उरुशंस बहुभिर्बहुधा वा शंसनीय बहुकीर्ते “सोम “धीरः। धीमांस्त्वं "नः अस्माकं "जीवसे जीवनाय "आयुः आयुष्यं “प्र “तारीः प्रवर्धय ॥


इ॒मे मा॑ पी॒ता य॒शस॑ उरु॒ष्यवो॒ रथं॒ न गाव॒ः सम॑नाह॒ पर्व॑सु ।

ते मा॑ रक्षन्तु वि॒स्रस॑श्च॒रित्रा॑दु॒त मा॒ स्रामा॑द्यवय॒न्त्विन्द॑वः ॥५

इ॒मे । मा॒ । पी॒ताः । य॒शसः॑ । उ॒रु॒ष्यवः॑ । रथ॑म् । न । गावः॑ । सम् । अ॒ना॒ह॒ । पर्व॑ऽसु ।

ते । मा॒ । र॒क्ष॒न्तु॒ । वि॒ऽस्रसः॑ । च॒रित्रा॑त् । उ॒त । मा॒ । स्रामा॑त् । य॒व॒य॒न्तु॒ । इन्द॑वः ॥५

इमे । मा । पीताः । यशसः । उरुष्यवः । रथम् । न । गावः । सम् । अनाह । पर्वऽसु ।

ते । मा । रक्षन्तु । विऽस्रसः । चरित्रात् । उत । मा । स्रामात् । यवयन्तु । इन्दवः ॥५

“इमे “पीताः "यशसः यशस्कराः "उरुष्यवः अस्माकं रक्षाकामाः सोमाः “गावः गोविकारभूता वध्र्यः "रथं "न रथमिव ता यथा रथं विस्रस्तं “पर्वसु “समनाह संदधते तद्वत् मां पीताः सोमाः पर्वसु संनह्यन्तु । किंच "ते सोमाः “मा मां “विस्रसः विस्रस्तात् "चरित्रात् चरणादनुष्ठानात् "रक्षन्तु । सोमः पीतश्चेत् कर्म ह्यविस्रस्तं भवति । “उत अपि च “मा मां “स्रामात् व्याधेः सकाशात् "इन्दवः पीताः "यवयन्तु पृथक्कुर्वन्तु ॥ ॥ ११ ॥


अ॒ग्निं न मा॑ मथि॒तं सं दि॑दीप॒ः प्र च॑क्षय कृणु॒हि वस्य॑सो नः ।

अथा॒ हि ते॒ मद॒ आ सो॑म॒ मन्ये॑ रे॒वाँ इ॑व॒ प्र च॑रा पु॒ष्टिमच्छ॑ ॥६

अ॒ग्निम् । न । मा॒ । म॒थि॒तम् । सम् । दि॒दी॒पः॒ । प्र । च॒क्ष॒य॒ । कृ॒णु॒हि । वस्य॑सः । नः॒ ।

अथ॑ । हि । ते॒ । मदे॑ । आ । सो॒म॒ । मन्ये॑ । रे॒वान्ऽइ॑व । प्र । च॒र॒ । पु॒ष्टिम् । अच्छ॑ ॥६

अग्निम् । न । मा । मथितम् । सम् । दिदीपः । प्र । चक्षय । कृणुहि । वस्यसः । नः ।

अथ । हि । ते । मदे । आ । सोम । मन्ये । रेवान्ऽइव । प्र । चर । पुष्टिम् । अच्छ ॥६

हे सोम पीतस्त्वं “मा मां "मथितम् "अग्निं "न अग्निमिव "सं “दिदीपः संदीपय । “प्र “चक्षय च चक्षुषः संधुक्षणेन । “नः अस्मान् “वस्यसः अतिशयेन वसुमतः "कृणुहि कुरु । “अथ अधुना “हि खलु “ते त्वां हे “सोम “मदे मदाय “मन्ये स्तौमि । तथा सति “रेवानिव धनवानिह । इवेति संप्रत्यर्थे। “पुष्टिम् अस्मत्पोषम् "अच्छ “प्र “चर अभिगच्छ ॥


इ॒षि॒रेण॑ ते॒ मन॑सा सु॒तस्य॑ भक्षी॒महि॒ पित्र्य॑स्येव रा॒यः ।

सोम॑ राज॒न्प्र ण॒ आयूं॑षि तारी॒रहा॑नीव॒ सूर्यो॑ वास॒राणि॑ ॥७

इ॒षि॒रेण॑ । ते॒ । मन॑सा । सु॒तस्य॑ । भ॒क्षी॒महि॑ । पित्र्य॑स्यऽइव । रा॒यः ।

सोम॑ । रा॒ज॒न् । प्र । नः॒ । आयूं॑षि । ता॒रीः॒ । अहा॑निऽइव । सूर्यः॑ । वा॒स॒राणि॑ ॥७

इषिरेण । ते । मनसा । सुतस्य । भक्षीमहि । पित्र्यस्यऽइव । रायः ।

सोम । राजन् । प्र । नः । आयूंषि । तारीः । अहानिऽइव । सूर्यः । वासराणि ॥७

“इषिरेण इच्छावता "मनसा "सुतस्य “ते सुतमभिषुतं त्वां “भक्षीमहि । "पित्र्यस्य पितृसंबन्धिनो धनस्येव धनमिव । पित्र्यं धनं यथैषणेन मनसोपभुञ्जते तद्वत् । भक्षित हे "सोम “राजन स्वामिन् "नः अस्माकम् “आयूंषि “प्र “तारीः प्रवर्धय । “वासराणि जगद्वासकानि "अहानि "सूर्यः इव । अत्र ‘ईषणेन वैषणेन वार्षणेन वा ’ (निरु. ४, ७) इत्यादि निरुक्तं ज्ञातव्यम् ॥


सोम॑ राजन्मृ॒ळया॑ नः स्व॒स्ति तव॑ स्मसि व्र॒त्या॒३॒॑स्तस्य॑ विद्धि ।

अल॑र्ति॒ दक्ष॑ उ॒त म॒न्युरि॑न्दो॒ मा नो॑ अ॒र्यो अ॑नुका॒मं परा॑ दाः ॥८

सोम॑ । रा॒ज॒न् । मृ॒ळय॑ । नः॒ । स्व॒स्ति । तव॑ । स्म॒सि॒ । व्र॒त्याः॑ । तस्य॑ । वि॒द्धि॒ ।

अल॑र्ति । दक्षः॑ । उ॒त । म॒न्युः । इ॒न्दो॒ इति॑ । मा । नः॒ । अ॒र्यः । अ॒नु॒ऽका॒मम् । परा॑ । दाः॒ ॥८

सोम । राजन् । मृळय । नः । स्वस्ति । तव । स्मसि । व्रत्याः । तस्य । विद्धि ।

अलर्ति । दक्षः । उत । मन्युः । इन्दो इति । मा । नः । अर्यः । अनुऽकामम् । परा । दाः ॥८

हे "सोम "राजन् "नः अस्मान् "स्वस्ति अविनाशाय "मृळय सुखय च । “व्रत्याः व्रतिनो वयं "तव "स्मसि स्वभूताः स्मः । "तस्य तं स्वकीयं तव "विद्धि जानीहि । अथवा तव त्वमित्यर्थः । त्वं जानीहि । किंच हे "इन्दो "दक्षः प्रवृद्धोऽस्मच्छत्रुः “अलर्ति गच्छति । "उत अपि च "मन्युः क्रोधः क्रुद्धो वा अलर्ति । तादृशस्योभयविधस्य "अर्यः अरेः "अनुकामं थथाकामं “नः अस्मान् “मा "परा "दाः परादेहि ॥


त्वं हि न॑स्त॒न्वः॑ सोम गो॒पा गात्रे॑गात्रे निष॒सत्था॑ नृ॒चक्षाः॑ ।

यत्ते॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॒ स नो॑ मृळ सुष॒खा दे॑व॒ वस्यः॑ ॥९

त्वम् । हि । नः॒ । त॒न्वः॑ । सो॒म॒ । गो॒पाः । गात्रे॑ऽगात्रे । नि॒ऽस॒सत्थ॑ । नृ॒ऽचक्षाः॑ ।

यत् । ते॒ । व॒यम् । प्र॒ऽमि॒नाम॑ । व्र॒तानि॑ । सः । नः॒ । मृ॒ळ॒ । सु॒ऽस॒खा । दे॒व॒ । वस्यः॑ ॥९

त्वम् । हि । नः । तन्वः । सोम । गोपाः । गात्रेऽगात्रे । निऽससत्थ । नृऽचक्षाः ।

यत् । ते । वयम् । प्रऽमिनाम । व्रतानि । सः । नः । मृळ । सुऽसखा । देव । वस्यः ॥९

हे "सोम देव “त्वं "नः अस्माकं "तन्वः तनोरङ्गस्य "गोपाः “हि रक्षिता खलु । अतः “गात्रेगात्रे सर्वेष्वङ्गेषु "नृचक्षाः नृणां कर्मनेतॄणां द्रष्टा त्वं “निषसत्थ निषीदसि । "यत् यद्यपि “ते तव “व्रतानि कमणि “वयं “प्रमिनाम हिंस्मः तथापि हे "देव "सः त्वं वस्यः श्रेष्ठान “नः अस्मान् "सुषखा शोभनसखा सन् "मृळ सुखय ॥


ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्ये॑द्धर्यश्व पी॒तः ।

अ॒यं यः सोमो॒ न्यधा॑य्य॒स्मे तस्मा॒ इन्द्रं॑ प्र॒तिर॑मे॒म्यायुः॑ ॥१०

ऋ॒दू॒दरे॑ण । सख्या॑ । स॒चे॒य॒ । यः । मा॒ । न । रिष्ये॑त् । ह॒रि॒ऽअ॒श्व॒ । पी॒तः ।

अ॒यम् । यः । सोमः॑ । नि । अधा॑यि । अ॒स्मे इति॑ । तस्मै॑ । इन्द्र॑म् । प्र॒ऽतिर॑म् । ए॒मि॒ । आयुः॑ ॥१०

ऋदूदरेण । सख्या । सचेय । यः । मा । न । रिष्येत् । हरिऽअश्व । पीतः ।

अयम् । यः । सोमः । नि । अधायि । अस्मे इति । तस्मै । इन्द्रम् । प्रऽतिरम् । एमि । आयुः ॥१०

अहं प्रगाथः “ऋदूदरेण उदराबाधकेन सोमेन "सख्या "सचेय संगच्छेय । संगतो भवामि । ‘ ऋदूदरः सोमो मृदूदरः' (निरु. ६. ४) इति यास्कः । "यः सोमः "पीतः सन् “मा मां "न “रिष्येत् न हिंस्येत् हे “हर्यश्व इन्द्र । सौम्ये सूक्त इन्द्रस्य कीर्तनं सोमस्येन्द्रस्वामिकत्वान्न विरुद्धम् । “यः "अयं "सोमः "अस्मे अस्मासु "न्यधायि निहितोऽभूत् "तस्मै सोमाय “प्रतिरम् “आयुः जठरे चिरकालावस्थानम् "इन्द्रम् “एमि याचे ॥ ॥ १२ ॥


अप॒ त्या अ॑स्थु॒रनि॑रा॒ अमी॑वा॒ निर॑त्रस॒न्तमि॑षीची॒रभै॑षुः ।

आ सोमो॑ अ॒स्माँ अ॑रुह॒द्विहा॑या॒ अग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ॥११

अप॑ । त्याः । अ॒स्थुः॒ । अनि॑राः । अमी॑वाः । निः । अ॒त्र॒स॒न् । तमि॑षीचीः । अभै॑षुः ।

आ । सोमः॑ । अ॒स्मान् । अ॒रु॒ह॒त् । विऽहा॑याः । अग॑न्म । यत्र॑ । प्र॒ऽति॒रन्ते॑ । आयुः॑ ॥११

अप । त्याः । अस्थुः । अनिराः । अमीवाः । निः । अत्रसन् । तमिषीचीः । अभैषुः ।

आ । सोमः । अस्मान् । अरुहत् । विऽहायाः । अगन्म । यत्र । प्रऽतिरन्ते । आयुः ॥११

“त्याः ताः "अनिराः प्रेरयितुमशक्याः "अमीवाः बलवत्यः पीडाः “अप "अस्थुः अपगच्छन्तु । याः “तमिषीचीः बलवत्योऽस्मान् "निः नितराम् "अत्रसन प्राप्नुवन् कम्पयन्ति तथा “अभैषुः । अपगमे कारणमाह । यस्मात् "सोमः "विहायाः महान् सन् “अस्मान् “आ “अरुहत् आगमत् प्राप्तवान् अतोऽपास्थुरिति भावः । "यत्र यस्मिन् सोमे पीते “आयुः आयुष्यं “प्रतिरन्ते वर्धयन्ति मनुष्यास्तं सोमम् "अगन्म इति ॥


यो न॒ इन्दुः॑ पितरो हृ॒त्सु पी॒तोऽम॑र्त्यो॒ मर्त्याँ॑ आवि॒वेश॑ ।

तस्मै॒ सोमा॑य ह॒विषा॑ विधेम मृळी॒के अ॑स्य सुम॒तौ स्या॑म ॥१२

यः । नः॒ । इन्दुः॑ । पि॒त॒रः॒ । हृ॒त्ऽसु । पी॒तः । अम॑र्त्यः । मर्त्या॑न् । आ॒ऽवि॒वेश॑ ।

तस्मै॑ । सोमा॑य । ह॒विषा॑ । वि॒धे॒म॒ । मृ॒ळी॒के । अ॒स्य॒ । सु॒ऽम॒तौ । स्या॒म॒ ॥१२

यः । नः । इन्दुः । पितरः । हृत्ऽसु । पीतः । अमर्त्यः । मर्त्यान् । आऽविवेश ।

तस्मै । सोमाय । हविषा । विधेम । मृळीके । अस्य । सुऽमतौ । स्याम ॥१२

हे "पितरः “यः इन्दुः "हृत्सु "पीतः सन् "अमर्त्यः मृतिरहितः सन् “आविवेश "मर्त्यान् “नः अस्मान् "तस्मै "सोमाय "हविषा "विधेम परिचरेम । "अस्य सोमस्य "मृळीके सुखे "सुमतौ चानुग्रहबुद्धौ च "स्याम भवेम ॥


महापितृयज्ञे ‘सोमाय पितृमते पुरोडाशम् ' इत्यत्र ‘ त्वं सोम' इति याज्या । सूत्रितं च -- ‘ त्वं सोम पितृभिः संविदानो बर्हिषदः पितर ऊत्यर्वाक् ' ( आश्व. श्रौ. २. १९) इति । तृतीयसवने सौम्यस्य चरोपीयं याज्या ।' त्वं सोम पितृभिः संविदान इति सौम्यस्य ' (आश्व. श्रौ. ५, १९ ) इति हि सूत्रितम् ।।

त्वं सो॑म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ ।

तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥१३

त्वम् । सो॒म॒ । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः । अनु॑ । द्यावा॑पृथि॒वी इति॑ । आ । त॒त॒न्थ॒ ।

तस्मै॑ । ते॒ । इ॒न्दो॒ इति॑ । ह॒विषा॑ । वि॒धे॒म॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥१३

त्वम् । सोम । पितृऽभिः । सम्ऽविदानः । अनु । द्यावापृथिवी इति । आ । ततन्थ ।

तस्मै । ते । इन्दो इति । हविषा । विधेम । वयम् । स्याम । पतयः । रयीणाम् ॥१३

हे "सोम "त्वं "पितृभिः सह "संविदानः संगच्छमानः "द्यावापृथिवी द्यावापृथिव्यौ "अनु “आ “ततन्थ क्रमेण विस्तारयसि । "तस्मै सोमाय “हविषा “विधेम परिचरेम । "वयं "रयीणां धनानां "पतयः "स्याम भवेम ॥


त्राता॑रो देवा॒ अधि॑ वोचता नो॒ मा नो॑ नि॒द्रा ई॑शत॒ मोत जल्पिः॑ ।

व॒यं सोम॑स्य वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥१४

त्राता॑रः । दे॒वाः॒ । अधि॑ । वो॒च॒त॒ । नः॒ । मा । नः॒ । नि॒ऽद्रा । ई॒श॒त॒ । मा । उ॒त । जल्पिः॑ ।

व॒यम् । सोम॑स्य । वि॒श्वह॑ । प्रि॒यासः॑ । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥१४

त्रातारः । देवाः । अधि । वोचत । नः । मा । नः । निऽद्रा । ईशत । मा । उत । जल्पिः ।

वयम् । सोमस्य । विश्वह । प्रियासः । सुऽवीरासः । विदथम् । आ । वदेम ॥१४

हे “त्रातारः रक्षितारो हे "देवाः "नः अस्मान् "अधि "वोचत अधिवचनं कुरुत । किंच “नः अस्मान् "निद्राः स्वप्नाः “मा “ईशत ईश्वरा मा भूवन् बाधितुम् । “उत अपि च “जल्पिः निन्दकः अस्मान् मा निन्दतु । "वयं "सोमस्य “प्रियासः प्रियाः स्याम “विश्वह सर्वेष्वप्यहःसु । सर्वदेत्यर्थः । “सुवीरासः शोभनपुत्राः सन्तः “विदथं स्तोत्रम् “आ “वदेम आभिमुख्येन वदेम । अथवा सुपुत्रा विदथं गृहमा वदेम । आवदनं पुत्रपौत्राणां धनेनोपच्छन्दनम् ॥


‘ त्वं नः सोम विश्वतः' इति सौम्ये पशौ हविषोऽनुवाक्या । सूत्रितं च -- ‘ त्वं नः सोम विश्वतो वयोधा था ते धामानि दिवि या पृथिव्याम् ' (आश्व. श्रौ. ३. ७) इति ॥

त्वं नः॑ सोम वि॒श्वतो॑ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षाः॑ ।

त्वं न॑ इन्द ऊ॒तिभिः॑ स॒जोषाः॑ पा॒हि प॒श्चाता॑दु॒त वा॑ पु॒रस्ता॑त् ॥१५

त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । व॒यः॒ऽधाः । त्वम् । स्वः॒ऽवित् । आ । वि॒श॒ । नृ॒ऽचक्षाः॑ ।

त्वम् । नः॒ । इ॒न्दो॒ इति॑ । ऊ॒तिऽभिः॑ । स॒ऽजोषाः॑ । पा॒हि । प॒श्चाता॑त् । उ॒त । वा॒ । पु॒रस्ता॑त् ॥१५

त्वम् । नः । सोम । विश्वतः । वयःऽधाः । त्वम् । स्वःऽवित् । आ । विश । नृऽचक्षाः ।

त्वम् । नः । इन्दो इति । ऊतिऽभिः । सऽजोषाः । पाहि । पश्चातात् । उत । वा । पुरस्तात् ॥१५

हे “सोम “त्वं "नः अस्माकं "विश्वतः सर्वाभ्यो दिग्भ्यः "वयोधाः अन्नदाता । तथा “त्वं “स्वर्वित् स्वर्गलम्भकः "नृचक्षाः सर्वमनुष्यद्रष्टा त्वम् "आ “विश । हे “इन्दो “त्वं "सजोषाः सह प्रीयमाणः सन् “ऊतिभिः सह । अथवीतयो गन्तारो मरुतः । तैः सहितः सन् “पश्चात्तात् पश्चात् “उत वा “पुरस्तात् च पाहि ॥ ॥ १३ ॥ ॥ ६ ॥

[सम्पाद्यताम्]

टिप्पणी

८.४८.३

अपा॑म॒ सोम॑म॒मृता॑ अभू॒माग॑न्म॒ ज्योति॒रवि॑दाम दे॒वान् ।

द्र. सत्रस्य ऋद्धिः साम


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.४८&oldid=202962" इत्यस्माद् प्रतिप्राप्तम्