ऋग्वेदः सूक्तं ८.८२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ८.८१ ऋग्वेदः - मण्डल ८
सूक्तं ८.८२
कुसीदी काण्वः ।
सूक्तं ८.८३ →
दे. इन्द्रः । गायत्री।


आ प्र द्रव परावतोऽर्वावतश्च वृत्रहन् ।
मध्वः प्रति प्रभर्मणि ॥१॥
तीव्राः सोमास आ गहि सुतासो मादयिष्णवः ।
पिबा दधृग्यथोचिषे ॥२॥
इषा मन्दस्वादु तेऽरं वराय मन्यवे ।
भुवत्त इन्द्र शं हृदे ॥३॥
आ त्वशत्रवा गहि न्युक्थानि च हूयसे ।
उपमे रोचने दिवः ॥४॥
तुभ्यायमद्रिभिः सुतो गोभिः श्रीतो मदाय कम् ।
प्र सोम इन्द्र हूयते ॥५॥
इन्द्र श्रुधि सु मे हवमस्मे सुतस्य गोमतः ।
वि पीतिं तृप्तिमश्नुहि ॥६॥
य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः ।
पिबेदस्य त्वमीशिषे ॥७॥
यो अप्सु चन्द्रमा इव सोमश्चमूषु ददृशे ।
पिबेदस्य त्वमीशिषे ॥८॥
यं ते श्येनः पदाभरत्तिरो रजांस्यस्पृतम् ।
पिबेदस्य त्वमीशिषे ॥९॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

‘आ प्र द्रव' इति नवर्चं द्वितीयं सूक्तम् । तथा चानुक्रम्यते- ‘ आ प्र द्रव ' इति । ‘ऋषिश्चान्यस्मात् ' इति परिभाषया काण्वः कुसीद्यृषिः । प्राग्वत्सप्रीयपरिभाषया गायत्री छन्दः । अनादेशपरिभाषयेन्द्रो देवता । महाव्रते निष्केवल्ये सूक्तविनियोग उक्तः । द्वितीये रात्रिपर्याये मैत्रावरुणशस्त्रे ‘आ प्र द्रव ' इति तृचोऽनुरूपः । सूत्रितं च- ‘ आ प्र द्रव परावतो नह्यन्यं बळाकरमित्यष्टौ ' ( आश्व. श्रौ. ६. ४ ) इति ।


आ प्र द्र॑व परा॒वतो॑ऽर्वा॒वत॑श्च वृत्रहन् ।

मध्व॒ः प्रति॒ प्रभ॑र्मणि ॥१

आ । प्र । द्र॒व॒ । प॒रा॒ऽवतः॑ । अ॒र्वा॒ऽवतः॑ । च॒ । वृ॒त्र॒ऽह॒न् ।

मध्वः॑ । प्रति॑ । प्रऽभ॑र्मणि ॥१

आ । प्र । द्रव । पराऽवतः । अर्वाऽवतः । च । वृत्रऽहन् ।

मध्वः । प्रति । प्रऽभर्मणि ॥१

हे “वृत्रहन् अपामावरकस्य वृत्रासुरस्य हन्तर्हे इन्द्र “प्रभर्मणि । प्रकृष्टानि भर्माणि भरणानि पशुग्रहादिसंपादनानि यस्मिन् स प्रभर्मा यज्ञः । यद्वा । प्रकृष्टाः कर्मणि कुशला भर्माणो देवानां हविष्प्रदानेन पोषका ऋत्विजो यस्मिन्निति स तथोक्तः । एतादृशे यज्ञे "मध्वः मदकरान् सोमान् “प्रति "परावतः विप्रकृष्टात् दूरस्थाद्देशादपि “अर्वावतश्च समीपस्थाद्देशादपि आभिमुख्येन “प्र “द्रव त्वं त्वरयागच्छ । मध्व इति ‘वा छन्दसि' इति पूर्वसवर्णदीर्घाभावः ।।


ती॒व्राः सोमा॑स॒ आ ग॑हि सु॒तासो॑ मादयि॒ष्णव॑ः ।

पिबा॑ द॒धृग्यथो॑चि॒षे ॥२

ती॒व्राः । सोमा॑सः । आ । ग॒हि॒ । सु॒तासः॑ । मा॒द॒यि॒ष्णवः॑ ।

पिब॑ । द॒धृक् । यथा॑ । ओ॒चि॒षे ॥२

तीव्राः । सोमासः । आ । गहि । सुतासः । मादयिष्णवः ।

पिब । दधृक् । यथा । ओचिषे ॥२

हे इन्द्र “तीव्राः तीव्रमदाः । क्षिप्रं मदकारिण इत्यर्थः । “मादयिष्णवः मादनशीला मादनकारिणो वेमे “सोमासः सोमाः “सुतासः त्वदर्थमभिषुताः । तस्मात् “आ “गहि अस्मदीयं यज्ञं प्रत्यागच्छ । आगत्य च तान् “पिब । सोमपाने कारणमाह । त्वं “यथा “दधृक् धृष्टस्तत्प्रीतौ प्रगल्भः संस्तान् “ऊचिषे समवैषि सेवसे । ततस्तान यथाकामं पिबेत्यर्थः । दृधृगिति ‘ञिधृषा प्रागल्भ्ये' इत्यस्मात् ‘ ऋत्विग्दधृक् ' इत्यादिना क्विन्प्रत्ययान्तो निपात्यते । ऊचिषे ।' उच समवाये । छान्दसे लिटि रूपम् ॥


इ॒षा म॑न्द॒स्वादु॒ तेऽरं॒ वरा॑य म॒न्यवे॑ ।

भुव॑त्त इन्द्र॒ शं हृ॒दे ॥३

इ॒षा । म॒न्द॒स्व॒ । आत् । ऊं॒ इति॑ । ते॒ । अर॑म् । वरा॑य । म॒न्यवे॑ ।

भुव॑त् । ते॒ । इ॒न्द्र॒ । शम् । हृ॒दे ॥३

इषा । मन्दस्व । आत् । ऊं इति । ते । अरम् । वराय । मन्यवे ।

भुवत् । ते । इन्द्र । शम् । हृदे ॥३

हे "इन्द्र “इषा सोमलक्षणेनान्नेन “मन्दस्व मोदस्व हृष्टो भव । “उ इत्यवधारणे । “आत् अनन्तरमेव “ते तव “वराय शत्रुनिवारकाय “मन्यवे क्रोधाय स सोमः "अरम् अलं पर्याप्तो भवतु । क्रोधशमने समर्थो भवतु । यदा सोमं पिबति तदा मन्युं त्यजतीत्यर्थः । किंच “ते तव “हृदे हृदये स सोमः “शं शंकरः सुखकरः “भुवत् भवतु ॥


तृतीये पर्याये ‘आ त्वशत्रो' इत्यनुरूपस्तृचः । सूत्रितं च- ‘ आ त्वेता नि दीदता स्वशत्रवा गहि' ( आश्व. श्रौ. ६. ४ ) इति ॥

आ त्व॑शत्र॒वा ग॑हि॒ न्यु१॒॑क्थानि॑ च हूयसे ।

उ॒प॒मे रो॑च॒ने दि॒वः ॥४

आ । तु । अ॒श॒त्रो॒ इति॑ । आ । ग॒हि॒ । नि । उ॒क्थानि॑ । च॒ । हू॒य॒से॒ ।

उ॒प॒ऽमे । रो॒च॒ने । दि॒वः ॥४

आ । तु । अशत्रो इति । आ । गहि । नि । उक्थानि । च । हूयसे ।

उपऽमे । रोचने । दिवः ॥४

हे “अशत्रो सपत्नरहित । अस्य बहुविधबलत्वाद्रणाभिमुखं गन्तारः शत्रवो न सन्तीत्यर्थः । तादृशेन्द्र “तु क्षिप्रम् “आ “गहि आयाहि अस्मद्यज्ञं प्रत्यागच्छ । यतः "दिवः स्वतेजसा दीप्यमानात् द्युलोकात् । तत्रस्थैर्देवैरित्यर्थः । “रोचने अग्निभिर्दीप्यमाने लोके च “उपमे समीपे । स्तोतारः स्तोत्रशस्त्रात्मकं शब्दं कुर्वन्त्यत्रेत्युपमो यज्ञः । तस्मिन्नस्मदीये यज्ञे “च “उक्थानि त्रिवृत्पञ्चदशादिलक्षणानि स्तोत्राणि प्रति “नि "हूयसे त्वं स्तोतव्यतया नितरामाहूयसे । यस्मादेवं तस्मादागच्छेति समन्वयः ॥


तुभ्या॒यमद्रि॑भिः सु॒तो गोभि॑ः श्री॒तो मदा॑य॒ कम् ।

प्र सोम॑ इन्द्र हूयते ॥५

तुभ्य॑ । अ॒यम् । अद्रि॑ऽभिः । सु॒तः । गोभिः॑ । श्री॒तः । मदा॑य । कम् ।

प्र । सोमः॑ । इ॒न्द्र॒ । हू॒य॒ते॒ ॥५

तुभ्य । अयम् । अद्रिऽभिः । सुतः । गोभिः । श्रीतः । मदाय । कम् ।

प्र । सोमः । इन्द्र । हूयते ॥५

हे “इन्द्र “अद्रिभिः अभिषवसाधनैर्ग्रावभिः “अयं “सोमः तुभ्यं त्वदर्थं "सुतः अभिषुतः । ततो दशापवित्रेण पूत्वा “गोभिः गोविकारैः क्षीरादिभिः “श्रीतः सोऽस्माभिः परावत एव संस्कृतः सोमस्तव "मदाय मदार्थं "कं सुखेन “प्र “हूयते अग्नौ स्वाहा क्रियते । तस्मादागत्य सोमं पिब ॥ ॥१॥


इन्द्र॑ श्रु॒धि सु मे॒ हव॑म॒स्मे सु॒तस्य॒ गोम॑तः ।

वि पी॒तिं तृ॒प्तिम॑श्नुहि ॥६

इन्द्र॑ । श्रु॒धि । सु । मे॒ । हव॑म् । अ॒स्मे इति॑ । सु॒तस्य॑ । गोऽम॑तः ।

वि । पी॒तिम् । तृ॒प्तिम् । अ॒श्नु॒हि॒ ॥६

इन्द्र । श्रुधि । सु । मे । हवम् । अस्मे इति । सुतस्य । गोऽमतः ।

वि । पीतिम् । तृप्तिम् । अश्नुहि ॥६

हे “इन्द्र “मे मदीयं “हवं त्वद्विषयमाह्वानं “सु सुष्ठु “श्रुधि शृणु । तथा “अस्मे अस्माभिः “सुतस्य अभिषुतस्य “गोमतः गव्यक्षीरवतः । क्षीरेण मिश्रितस्येत्यर्थः । तादृशस्य सोमस्य “पीतिं पानं “वि “अश्नुहि विविधं प्राप्नुहि । तत्पानेन विविधां “तृप्तिं च गच्छ । 'अशू व्याप्तौ' । व्यत्ययेन परस्मैपदम् ॥


तृतीये पर्याय एवाच्छावाकशस्त्रे ‘य इन्द्र चमसेषु' इति तृचः । सूत्रितं च--- य इन्द्र चमसेष्वा सोमः प्र वः सताम् ' ( आश्व. श्रौ. ६. ४) इति ॥

य इ॑न्द्र चम॒सेष्वा सोम॑श्च॒मूषु॑ ते सु॒तः ।

पिबेद॑स्य॒ त्वमी॑शिषे ॥७

यः । इ॒न्द्र॒ । च॒म॒सेषु॑ । आ । सोमः॑ । च॒मूषु॑ । ते॒ । सु॒तः ।

पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥७

यः । इन्द्र । चमसेषु । आ । सोमः । चमूषु । ते । सुतः ।

पिब । इत् । अस्य । त्वम् । ईशिषे ॥७

हे “इन्द्र “ते त्वदर्थं “सुतः अभिषुतः “यः “सोमः “चमसेषु एतन्नामकेषु पात्रेषु तथा “चमूषु । चमन्ति यजन्त्यत्रेति चम्वो ग्रहाः । तेषु च “आ सर्वतः अस्ति “अस्य तमेतं सोमं “पिबेत् । इदवधारणे । पिबैव । कथमस्य सोमपानयोग्यता तत्राह । हे इन्द्र “त्वमीशिषे तस्य त्वमेवेश्वरो भवसि खलु । यत एवं ततः पिबेति समन्वयः । 'ईश ऐश्वर्ये '। लटि ‘ईशः से (पा. सू. ७. २. ७७ ) इतीडागमः ॥


यो अ॒प्सु च॒न्द्रमा॑ इव॒ सोम॑श्च॒मूषु॒ ददृ॑शे ।

पिबेद॑स्य॒ त्वमी॑शिषे ॥८

यः । अ॒प्ऽसु । च॒न्द्रमाः॑ऽइव । सोमः॑ । च॒मूषु॑ । ददृ॑शे ।

पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥८

यः । अप्ऽसु । चन्द्रमाःऽइव । सोमः । चमूषु । ददृशे ।

पिब । इत् । अस्य । त्वम् । ईशिषे ॥८

हे इन्द्र "यः गृहीतः “सोमः “चमूषु ग्रहेषु “ददृशे अन्तर्दृश्यते । तत्र दृष्टान्तः । “चन्द्रमाइव यथा चन्द्रमाः “अप्सु अन्तरिक्षे निर्मलतया दृश्यते तद्वत् । यद्वा । अप्सूदकेषु चन्द्रमाः प्रतिबिम्बतया नानाविधो दृश्यते तथाष्टग्रहेष्वनेकरूपः सन् दृश्यते तमेतं सोमं पिबैव यतस्त्वमेवेशिषे खलु ॥


यं ते॑ श्ये॒नः प॒दाभ॑रत्ति॒रो रजां॒स्यस्पृ॑तम् ।

पिबेद॑स्य॒ त्वमी॑शिषे ॥९

यम् । ते॒ । श्ये॒नः । प॒दा । आ । अभ॑रत् । ति॒रः । रजां॑सि । अस्पृ॑तम् ।

पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥९

यम् । ते । श्येनः । पदा । आ । अभरत् । तिरः । रजांसि । अस्पृतम् ।

पिब । इत् । अस्य । त्वम् । ईशिषे ॥९

हे इन्द्र “श्येनः शंसनीयः पक्षी । पक्षिरूपधारिणी गायत्रीत्यर्थः । स पक्षी “रजांसि अन्तरिक्षादिलोकस्थितान् सोमपालान् गन्धर्वान् “तिरः तिरः कुर्वन् “अस्पृतं शत्रुभिरस्पृष्टं सन्तं “यं सोमं “ते त्वदर्थं "पदा पद्भ्याम् “आभरत् । पदेति सवनद्वयाभिप्रायम् । सवनद्वय आहृतं सोमं त्वं पिब । गायत्री पक्षिरूपं धारयित्वा पद्यां सोममाहरदित्यत्रार्थे यजुर्ब्राह्मणं--' पद्यां अ द्वे सवने समगृह्णान्मुखेनैकं तस्माद्द्वे सवने शुक्रवती प्रातःसवनं च माध्यंदिनं च ' (तै. सं. ६. १. ६. ४ ) इति । तं पिबैव । त्वमेव तस्येश्वरो भवसि ॥ ॥ २ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.८२&oldid=193139" इत्यस्माद् प्रतिप्राप्तम्