ऋग्वेदः सूक्तं ८.२०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ८.१९ ऋग्वेदः - मण्डल ८
सूक्तं ८.२०
सोभरिः काण्वः।
सूक्तं ८.२१ →
दे. मरुतः । प्रगाथः ( ), १४ सतोविराट्


आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः ।
स्थिरा चिन्नमयिष्णवः ॥१॥
वीळुपविभिर्मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः ।
इषा नो अद्या गता पुरुस्पृहो यज्ञमा सोभरीयवः ॥२॥
विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवताम् ।
विष्णोरेषस्य मीळ्हुषाम् ॥३॥
वि द्वीपानि पापतन्तिष्ठद्दुच्छुनोभे युजन्त रोदसी ।
प्र धन्वान्यैरत शुभ्रखादयो यदेजथ स्वभानवः ॥४॥
अच्युता चिद्वो अज्मन्ना नानदति पर्वतासो वनस्पतिः ।
भूमिर्यामेषु रेजते ॥५॥
अमाय वो मरुतो यातवे द्यौर्जिहीत उत्तरा बृहत् ।
यत्रा नरो देदिशते तनूष्वा त्वक्षांसि बाह्वोजसः ॥६॥
स्वधामनु श्रियं नरो महि त्वेषा अमवन्तो वृषप्सवः ।
वहन्ते अह्रुतप्सवः ॥७॥
गोभिर्वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये ।
गोबन्धवः सुजातास इषे भुजे महान्तो न स्परसे नु ॥८॥
प्रति वो वृषदञ्जयो वृष्णे शर्धाय मारुताय भरध्वम् ।
हव्या वृषप्रयाव्णे ॥९॥
वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना ।
आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत ॥१०॥
समानमञ्ज्येषां वि भ्राजन्ते रुक्मासो अधि बाहुषु ।
दविद्युतत्यृष्टयः ॥११॥
त उग्रासो वृषण उग्रबाहवो नकिष्टनूषु येतिरे ।
स्थिरा धन्वान्यायुधा रथेषु वोऽनीकेष्वधि श्रियः ॥१२॥
येषामर्णो न सप्रथो नाम त्वेषं शश्वतामेकमिद्भुजे ।
वयो न पित्र्यं सहः ॥१३॥
तान्वन्दस्व मरुतस्ताँ उप स्तुहि तेषां हि धुनीनाम् ।
अराणां न चरमस्तदेषां दाना मह्ना तदेषाम् ॥१४॥
सुभगः स व ऊतिष्वास पूर्वासु मरुतो व्युष्टिषु ।
यो वा नूनमुतासति ॥१५॥
यस्य वा यूयं प्रति वाजिनो नर आ हव्या वीतये गथ ।
अभि ष द्युम्नैरुत वाजसातिभिः सुम्ना वो धूतयो नशत् ॥१६॥
यथा रुद्रस्य सूनवो दिवो वशन्त्यसुरस्य वेधसः ।
युवानस्तथेदसत् ॥१७॥
ये चार्हन्ति मरुतः सुदानवः स्मन्मीळ्हुषश्चरन्ति ये ।
अतश्चिदा न उप वस्यसा हृदा युवान आ ववृध्वम् ॥१८॥
यून ऊ षु नविष्ठया वृष्णः पावकाँ अभि सोभरे गिरा ।
गाय गा इव चर्कृषत् ॥१९॥
साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु ।
वृष्णश्चन्द्रान्न सुश्रवस्तमान्गिरा वन्दस्व मरुतो अह ॥२०॥
गावश्चिद्घा समन्यवः सजात्येन मरुतः सबन्धवः ।
रिहते ककुभो मिथः ॥२१॥
मर्तश्चिद्वो नृतवो रुक्मवक्षस उप भ्रातृत्वमायति ।
अधि नो गात मरुतः सदा हि व आपित्वमस्ति निध्रुवि ॥२२॥
मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः ।
यूयं सखायः सप्तयः ॥२३॥
याभिः सिन्धुमवथ याभिस्तूर्वथ याभिर्दशस्यथा क्रिविम् ।
मयो नो भूतोतिभिर्मयोभुवः शिवाभिरसचद्विषः ॥२४॥
यत्सिन्धौ यदसिक्न्यां यत्समुद्रेषु मरुतः सुबर्हिषः ।
यत्पर्वतेषु भेषजम् ॥२५॥
विश्वं पश्यन्तो बिभृथा तनूष्वा तेना नो अधि वोचत ।
क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतं पुनः ॥२६॥


सायणभाष्यम्

‘आ गन्त' इति षड्विंशत्यृचमष्टमं सूक्तं काण्वस्य सोभरेरार्षं मारुतम् । प्रथमाद्ययुजः ककुभो द्वितीयादियुजः सतोबृहत्यः । अनुक्रम्यते हि - ‘ आ गन्त षड्विंशतिर्मारुम्' इति । गतो विनियोगः ॥


आ ग॑न्ता॒ मा रि॑षण्यत॒ प्रस्था॑वानो॒ माप॑ स्थाता समन्यवः ।

स्थि॒रा चि॑न्नमयिष्णवः ॥१

आ । ग॒न्त॒ । मा । रि॒ष॒ण्य॒त॒ । प्रऽस्था॑वानः । मा । अप॑ । स्था॒त॒ । स॒ऽम॒न्य॒वः॒ ।

स्थि॒रा । चि॒त् । न॒म॒यि॒ष्ण॒वः॒ ॥१

आ । गन्त । मा । रिषण्यत । प्रऽस्थावानः । मा । अप । स्थात । सऽमन्यवः ।

स्थिरा । चित् । नमयिष्णवः ॥१

हे “प्रस्थावानः प्रस्थातारः प्रगन्तारो मरुतः “आ “गन्त अस्मानागच्छत । “मा “रिषण्यत अनागमनेनास्मान् मा हिंस्त । हे “समन्यवः समानतेजस्काः समानक्रोधा वा “स्थिरा “चित् स्थिराणि दृढान्यपि पर्वतादीनि हे "नमयिष्णवः नमनशीलाः कम्पयितारः “माप “स्थात अस्मत्तोऽपेत्यान्यत्र मा तिष्ठत । अस्मास्वेव तिष्ठतेत्यर्थः ॥


वी॒ळु॒प॒विभि॑र्मरुत ऋभुक्षण॒ आ रु॑द्रासः सुदी॒तिभि॑ः ।

इ॒षा नो॑ अ॒द्या ग॑ता पुरुस्पृहो य॒ज्ञमा सो॑भरी॒यव॑ः ॥२

वी॒ळु॒प॒विऽभिः॑ । म॒रु॒तः॒ । ऋ॒भु॒क्ष॒णः॒ । आ । रु॒द्रा॒सः॒ । सु॒दी॒तिऽभिः॑ ।

इ॒षा । नः॒ । अ॒द्य । आ । ग॒त॒ । पु॒रु॒ऽस्पृ॒हः॒ । य॒ज्ञम् । आ । सो॒भ॒री॒ऽयवः॑ ॥२

वीळुपविऽभिः । मरुतः । ऋभुक्षणः । आ । रुद्रासः । सुदीतिऽभिः ।

इषा । नः । अद्य । आ । गत । पुरुऽस्पृहः । यज्ञम् । आ । सोभरीऽयवः ॥२

हे “ऋभुक्षणः महान्त उरुभासमाननिवासा वा हे “रुद्रासः रुद्रा रुद्रपुत्राः ईदृशा हे "मरुतः “सुदीतिभिः शोभनदीप्तिकैः “वीळुपविभिः । रथनेमयः पवयः । वीळु दृढाः पवयो येषु तादृशै रथैः “आ “गत आगच्छत । एतदेव विवृणोति । हे “पुरुस्पृहः बहुभिः स्पृहणीया ईप्सितव्याः "सोभरीयवः सोभरिमृषिं मां कामयमानाः “नः अस्माकं “यज्ञं प्रति “अद्य इदानीम् “इषा अन्नेन सहागच्छत । आ पूरणः ॥


वि॒द्मा हि रु॒द्रिया॑णां॒ शुष्म॑मु॒ग्रं म॒रुतां॒ शिमी॑वताम् ।

विष्णो॑रे॒षस्य॑ मी॒ळ्हुषा॑म् ॥३

वि॒द्म । हि । रु॒द्रिया॑णाम् । शुष्म॑म् । उ॒ग्रम् । म॒रुता॑म् । शिमी॑ऽवताम् ।

विष्णोः॑ । ए॒षस्य॑ । मी॒ळ्हुषा॑म् ॥३

विद्म । हि । रुद्रियाणाम् । शुष्मम् । उग्रम् । मरुताम् । शिमीऽवताम् ।

विष्णोः । एषस्य । मीळ्हुषाम् ॥३

“रुद्रियाणां रुद्रपुत्राणां “शिमीवतां कर्मवतां “विष्णोः व्याप्तस्य “एषस्य एषणीयस्य वृष्ट्युदकस्य “मीळ्हुषां सेक्तॄणां “मरुताम् "उग्रम् उद्गूर्णं “शुष्मं बलं “विद्म "हि जानीमः खलु ॥


वि द्वी॒पानि॒ पाप॑त॒न्तिष्ठ॑द्दु॒च्छुनो॒भे यु॑जन्त॒ रोद॑सी ।

प्र धन्वा॑न्यैरत शुभ्रखादयो॒ यदेज॑थ स्वभानवः ॥४

वि । द्वी॒पानि॑ । पाप॑तन् । तिष्ठ॑त् । दु॒च्छुना॑ । उ॒भे इति॑ । यु॒ज॒न्त॒ । रोद॑सी॒ इति॑ ।

प्र । धन्वा॑नि । ऐ॒र॒त॒ । शु॒भ्र॒ऽखा॒द॒यः॒ । यत् । एज॑थ । स्व॒ऽभा॒न॒वः॒ ॥४

वि । द्वीपानि । पापतन् । तिष्ठत् । दुच्छुना । उभे इति । युजन्त । रोदसी इति ।

प्र । धन्वानि । ऐरत । शुभ्रऽखादयः । यत् । एजथ । स्वऽभानवः ॥४

"द्वीपानि द्वयोः पार्श्वयोरापो येषु तान्युदमध्यस्थलानि । “द्व्यन्तरुपसर्गेभ्योऽप ईत्' (पा. सू. ६. ३. ९७ ) इतीत्वम् । 'ऋक्पूः इत्यादिनाकारः समासान्तः । तानि च "वि "पापतन् अत्यर्थं मरुद्वेगेन विपतन्ति । “तिष्ठत् स्थावरं चान्यद्वृक्षजातं “दुच्छुना दुःखेन युज्यते । "उभे “रोदसी द्यावापृथिव्यावपि “युजन्त । ते मरुतः स्वागमनजनितेन कम्पनेन योजयन्ति । परोऽर्धर्चः परोक्षकृतः । “धन्वानि गमनशीलान्युदकानि च “प्र “ऐरत प्रगच्छन्ति । हे “शुभ्रखादयः शोभनायुधाः शोभनहविष्का वा हे "स्वभानवः स्वायत्तदीप्तयः यूयं “यत् यदा “एजथ कम्पयथ । तदैतत्पूर्वोक्तं सर्वं निष्पद्यत इत्यर्थः ॥


अच्यु॑ता चिद्वो॒ अज्म॒न्ना नान॑दति॒ पर्व॑तासो॒ वन॒स्पति॑ः ।

भूमि॒र्यामे॑षु रेजते ॥५

अच्यु॑ता । चि॒त् । वः॒ । अज्म॑न् । आ । नान॑दति । पर्व॑तासः । वन॒स्पतिः॑ ।

भूमिः॑ । यामे॑षु । रे॒ज॒ते॒ ॥५

अच्युता । चित् । वः । अज्मन् । आ । नानदति । पर्वतासः । वनस्पतिः ।

भूमिः । यामेषु । रेजते ॥५

हे मरुतः “वः युष्माकम् “अज्मन् अज्मनि गमने सति “अच्युता “चित् च्यावयितुमशक्या अपि “पर्वतासः पर्वता मेघा गिरयो वा “वनस्पतिः । जातावेकवचनम् । वनस्पतयो वृक्षाश्च “आ “नानदति अभितो भृशं शब्दायन्ते । अपि च “यामेषु युष्मदीयेषु गमनेषु निमित्तेषु “भूमिः पृथिवी च “रेजते कम्पते ॥ ॥ ३६ ॥


अमा॑य वो मरुतो॒ यात॑वे॒ द्यौर्जिही॑त॒ उत्त॑रा बृ॒हत् ।

यत्रा॒ नरो॒ देदि॑शते त॒नूष्वा त्वक्षां॑सि बा॒ह्वो॑जसः ॥६

अमा॑य । वः॒ । म॒रु॒तः॒ । यात॑वे । द्यौः । जिही॑ते । उत्ऽत॑रा । बृ॒हत् ।

यत्र॑ । नरः॑ । देदि॑शते । त॒नूषु॑ । आ । त्वक्षां॑सि । ब॒हुऽओ॑जसः ॥६

अमाय । वः । मरुतः । यातवे । द्यौः । जिहीते । उत्ऽतरा । बृहत् ।

यत्र । नरः । देदिशते । तनूषु । आ । त्वक्षांसि । बहुऽओजसः ॥६

हे “मरुतः “वः युष्माकम् "अमाय बलाय "यातवे यातुं “द्यौः द्युलोकः “बृहत् अन्तरिक्षं विसृज्य “उत्तरा उद्गततरा “जिहीते गच्छति । युष्मदागमनाद्भीता सती युष्मदीयमान्तरिक्षं स्थानं परित्यज्योर्ध्वं पलायत इत्यर्थः । “यत्र यस्मिन्नन्तरिक्षे “बाह्वोजसः बाह्वोरोजो बलं येषां तादृशाः “नरः नेतारो मरुतः “त्वक्षांसि दीप्तान्याभरणानि “तनूषु आत्मीयेषु शरीरेषु “आ “देदिशते आदिष्टानि धृतानि कुर्वन्ति । यद्वा । तनूषु विस्तृतासु मेघस्थास्वप्सु त्वक्षांसि तनूकृतानि तीक्ष्णीकृतान्यायुधानि मेघोद्भेदनाय आ देदिशते पुनःपुनरादिशन्ति । तद्बृहदन्तरिक्षं जिहीत इत्यन्वयः ।।


स्व॒धामनु॒ श्रियं॒ नरो॒ महि॑ त्वे॒षा अम॑वन्तो॒ वृष॑प्सवः ।

वह॑न्ते॒ अह्रु॑तप्सवः ॥७

स्व॒धाम् । अनु॑ । श्रिय॑म् । नरः॑ । महि॑ । त्वे॒षाः । अम॑ऽवन्तः । वृष॑ऽप्सवः ।

वह॑न्ते । अह्रु॑तऽप्सवः ॥७

स्वधाम् । अनु । श्रियम् । नरः । महि । त्वेषाः । अमऽवन्तः । वृषऽप्सवः ।

वहन्ते । अह्रुतऽप्सवः ॥७

“नरः नेतारो मरुतः “स्वधामनु । स्वधेत्यन्ननाम । हविर्लक्षणमन्नमनुलक्ष्य “श्रियं शोभां “महि महत्प्रौढं “वहन्ते धारयन्ति । कीदृशाः । “त्वेषाः दीप्ताः “अमवन्तः बलवन्तः “वृषप्सवः वर्षणरूपाः "अह्रुतप्सवः अकुटिलरूपाश्च ॥


गोभि॑र्वा॒णो अ॑ज्यते॒ सोभ॑रीणां॒ रथे॒ कोशे॑ हिर॒ण्यये॑ ।

गोब॑न्धवः सुजा॒तास॑ इ॒षे भु॒जे म॒हान्तो॑ न॒ः स्पर॑से॒ नु ॥८

गोभिः॑ । वा॒णः । अ॒ज्य॒ते॒ । सोभ॑रीणाम् । रथे॑ । कोशे॑ । हि॒र॒ण्यये॑ ।

गोऽब॑न्धवः । सु॒ऽजा॒तासः॑ । इ॒षे । भु॒जे । म॒हान्तः॑ । नः॒ । स्पर॑से । नु ॥८

गोभिः । वाणः । अज्यते । सोभरीणाम् । रथे । कोशे । हिरण्यये ।

गोऽबन्धवः । सुऽजातासः । इषे । भुजे । महान्तः । नः । स्परसे । नु ॥८

“सोभरीणाम् ऋषीणां “गोभिः शब्दैः स्तुतिलक्षणैः “वाणः मरुद्वीणा “अज्यते व्यज्यते प्रकटीक्रियते। कुत्र। “हिरण्यये “रथे “कोशे कोशवद्वेष्टिते मध्यदेशे। यद्वा । गोभिर्गन्तृभिर्गोमातृकैर्वा मरुद्भिर्वाणोऽज्यते व्यज्यते । सोभरीणां ज्ञानायेदृशे रथे वाद्यत इत्यर्थः । अपि च "गोबन्धवः गोमातृकाः “सुजातासः शोभनजन्मानः “महान्तः महानुभावास्ते मरुतः “नः अस्माकम् “इषे अन्नाय “भुजे भोगाय “स्परसे प्रीत्यै च बलनाय वा “नु क्षिप्रं भवन्विति शेषः ॥


प्रति॑ वो वृषदञ्जयो॒ वृष्णे॒ शर्धा॑य॒ मारु॑ताय भरध्वम् ।

ह॒व्या वृष॑प्रयाव्णे ॥९

प्रति॑ । वः॒ । वृ॒ष॒त्ऽअ॒ञ्ज॒यः॒ । वृष्णे॑ । शर्धा॑य । मारु॑ताय । भ॒र॒ध्व॒म् ।

ह॒व्या । वृष॑ऽप्रयाव्ने ॥९

प्रति । वः । वृषत्ऽअञ्जयः । वृष्णे । शर्धाय । मारुताय । भरध्वम् ।

हव्या । वृषऽप्रयाव्ने ॥९

हे वृषदञ्जयः वृषता वर्षकेण सोमेनाञ्जन्तः सिञ्चन्तोऽध्वर्यवः “वः यूयं “वृष्णे वर्षित्रे “मारुताय मरुत्संघरूपाय “शर्धाय बलाय हव्यानि हवींषि “प्रति “भरध्वम् । आहवनीयं प्रति हरत । शर्धं विशेष्यते । “वृषप्रयाव्णे । वृषाणः सेक्तारः प्रयावानः प्रकृष्टं गन्तारो मरुतो यस्मिन् तत्तथोक्तम् । तस्मै ॥


वृ॒ष॒ण॒श्वेन॑ मरुतो॒ वृष॑प्सुना॒ रथे॑न॒ वृष॑नाभिना ।

आ श्ये॒नासो॒ न प॒क्षिणो॒ वृथा॑ नरो ह॒व्या नो॑ वी॒तये॑ गत ॥१०

वृ॒ष॒ण॒श्वेन॑ । म॒रु॒तः॒ । वृष॑ऽप्सुना । रथे॑न । वृष॑ऽनाभिना ।

आ । श्ये॒नासः॑ । न । प॒क्षिणः॑ । वृथा॑ । न॒रः॒ । ह॒व्या । नः॒ । वी॒तये॑ । ग॒त॒ ॥१०

वृषणश्वेन । मरुतः । वृषऽप्सुना । रथेन । वृषऽनाभिना ।

आ । श्येनासः । न । पक्षिणः । वृथा । नरः । हव्या । नः । वीतये । गत ॥१०

हे “नरः नेतारः “मरुतः “वृषणश्वेन वृषभिः सेचनसमर्थैरश्वैरुपेतेन “वृषप्सुना वर्षकरूपयुक्तेन “वृषनाभिना । नाभिश्चक्रच्छिद्रम् । वर्षकनाभियुक्तेन “रथेन “नः अस्माकं हव्यानि हवींषि "आ “गत आगच्छत । “वृथा अनायासेनैव “वीतये भक्षणार्थम् । तत्र दृष्टान्तः । “श्येनासो “न “पक्षिणः श्येनाः शंसनीयगतयः पक्षिणो यथा शीघ्रमागच्छन्ति तद्वदनायासेन शीघ्रमागच्छतेत्यर्थः ॥ ॥३७॥


स॒मा॒नम॒ञ्ज्ये॑षां॒ वि भ्रा॑जन्ते रु॒क्मासो॒ अधि॑ बा॒हुषु॑ ।

दवि॑द्युतत्यृ॒ष्टय॑ः ॥११

स॒मा॒नम् । अ॒ञ्जि । ए॒षा॒म् । वि । भ्रा॒ज॒न्ते॒ । रु॒क्मासः॑ । अधि॑ । बा॒हुषु॑ ।

दवि॑द्युतति । ऋ॒ष्टयः॑ ॥११

समानम् । अञ्जि । एषाम् । वि । भ्राजन्ते । रुक्मासः । अधि । बाहुषु ।

दविद्युतति । ऋष्टयः ॥११

“एषां मरुताम् “अञ्जि रूपाभिव्यञ्जकमाभरणं “समानम् एकविधमेव । एतदेवाह । “रुक्मासः रुक्मा दीप्यमानाः सुवर्णमया हाराः “वि “भ्राजन्ते । वक्षःस्थलेषु विशेषेण दीप्यन्ते । तथा “बाहुषु “अधि अंसेषु “ऋष्टयः शक्त्यादीन्यायुधानि "दविद्युतति अत्यर्थं द्योतन्ते ॥


त उ॒ग्रासो॒ वृष॑ण उ॒ग्रबा॑हवो॒ नकि॑ष्ट॒नूषु॑ येतिरे ।

स्थि॒रा धन्वा॒न्यायु॑धा॒ रथे॑षु॒ वोऽनी॑के॒ष्वधि॒ श्रिय॑ः ॥१२

ते । उ॒ग्रासः॑ । वृष॑णः । उ॒ग्रऽबा॑हवः । नकिः॑ । त॒नूषु॑ । ये॒ति॒रे॒ ।

स्थि॒रा । धन्वा॑नि । आयु॑धा । रथे॑षु । वः॒ । अनी॑केषु । अधि॑ । श्रियः॑ ॥१२

ते । उग्रासः । वृषणः । उग्रऽबाहवः । नकिः । तनूषु । येतिरे ।

स्थिरा । धन्वानि । आयुधा । रथेषु । वः । अनीकेषु । अधि । श्रियः ॥१२

“उग्रासः उद्गूर्णाः सर्वकार्येषूद्यताः “वृषणः वर्षितारः “उग्रबाहवः उद्गूर्णबाहुकाः “ते मरुतः “तनूषु आत्मीयेषु शरीरेषु “नकिः “येतिरे रक्षणाय न प्रयतन्ते । न हि कश्चित्तेषां शरीराणि बाधितुं शक्नोति येन यत्नः क्रियेत । परोऽर्धर्चः प्रत्यक्षकृतः । हे मरुतः “वः युष्माकं “रथेषु “धन्वानि धनूंष्यायुधानि आयोधनानि बाणादीनि च “स्थिरा स्थिराणि दृढतराणि सन्ति । अत एव कारणात् “अनीकेष्वधि सेनामुखेषु “श्रियः जयसंपदः युष्माकं भवन्ति ।।


येषा॒मर्णो॒ न स॒प्रथो॒ नाम॑ त्वे॒षं शश्व॑ता॒मेक॒मिद्भु॒जे ।

वयो॒ न पित्र्यं॒ सह॑ः ॥१३

येषा॑म् । अर्णः॑ । न । स॒ऽप्रथः॑ । नाम॑ । त्वे॒षम् । शश्व॑ताम् । एक॑म् । इत् । भु॒जे ।

वयः॑ । न । पित्र्य॑म् । सहः॑ ॥१३

येषाम् । अर्णः । न । सऽप्रथः । नाम । त्वेषम् । शश्वताम् । एकम् । इत् । भुजे ।

वयः । न । पित्र्यम् । सहः ॥१३

“अर्णो “न उदकमिव “सप्रथः सर्वतः पृथु विस्तीर्णं “त्वेषं दीप्तं “शश्वतां बहूनां “येषां मरुतामीदृशं “नाम मरुत इति नामधेयम् “एकमित् एकमेवासहायमेव सत् "भुजे स्तोतॄणां भोगाय भवति । तत्र दृष्टान्तः । “सहः प्रसहनशीलं "पित्र्यं पितुरागतं “वयो “न अन्नमिव । यथा तद्विस्रम्भेण भोगाय भवति तथेत्यर्थः । तानित्युत्तरत्रैकवाक्यता ॥


तान्व॑न्दस्व म॒रुत॒स्ताँ उप॑ स्तुहि॒ तेषां॒ हि धुनी॑नाम् ।

अ॒राणां॒ न च॑र॒मस्तदे॑षां दा॒ना म॒ह्ना तदे॑षाम् ॥१४

तान् । व॒न्द॒स्व॒ । म॒रुतः॑ । तान् । उप॑ । स्तु॒हि॒ । तेषा॑म् । हि । धुनी॑नाम् ।

अ॒राणा॑म् । न । च॒र॒मः । तत् । ए॒षा॒म् । दा॒ना । म॒ह्ना । तत् । ए॒षा॒म् ॥१४

तान् । वन्दस्व । मरुतः । तान् । उप । स्तुहि । तेषाम् । हि । धुनीनाम् ।

अराणाम् । न । चरमः । तत् । एषाम् । दाना । मह्ना । तत् । एषाम् ॥१४

हे अन्तरात्मन् “तान् पूर्वोक्तगुणान् “मरुतः “वन्दस्व प्रणम । “तान् एवोपेत्य “स्तुहि । “हि यस्मात् “धुनीनां कम्पयितॄणां “तेषां मरुतां वयं शेषभूताः स्मः । “अराणाम् अर्याणां स्वामिनां यथा “चरमः हीनः सेवकः शेषभूतस्तद्वत् । “तत् तस्मात् “एषां मरुतां “दाना दानानि “मह्ना महत्त्वेन युक्तान्यस्माकं भवन्ति । “तदेषाम् इति द्विरुक्तिरादरार्था पदपूरणार्था वा ॥


सु॒भग॒ः स व॑ ऊ॒तिष्वास॒ पूर्वा॑सु मरुतो॒ व्यु॑ष्टिषु ।

यो वा॑ नू॒नमु॒तास॑ति ॥१५

सु॒ऽभगः॑ । सः । वः॒ । ऊ॒तिषु॑ । आस॑ । पूर्वा॑सु । म॒रु॒तः॒ । विऽउ॑ष्टिषु ।

यः । वा॒ । नू॒नम् । उ॒त । अस॑ति ॥१५

सुऽभगः । सः । वः । ऊतिषु । आस । पूर्वासु । मरुतः । विऽउष्टिषु ।

यः । वा । नूनम् । उत । असति ॥१५

हे “मरुतः “वः युष्माकम् “ऊतिषु रक्षासु सतीषु “सः स्तोता “सुभगः “आस शोभनधनो भवति । अस्तेश्छान्दसो भूभावाभावः । यद्वा । सुभग आस दीप्यते । “अस गतिदीप्त्यादानेषु' । कदेति चेत् उच्यते । “पूर्वासु “व्युष्टिषु पूर्वेष्वतीतेषु विवासितेषु दिवसेषु । यद्वा । पूर्वास्वागामिनीषु व्युष्टिषूषःसु । उषःकालोपलक्षितेषु दिवसेषु । "उत अपि च “यः मनुष्यः स्तोता यष्टा वा “नूनम् अवश्यम् “असति युष्माकं भवति । अस्तेः छान्दसः शपो लुगभावः । स सुभग इत्यन्वयः ॥ ॥३८॥


यस्य॑ वा यू॒यं प्रति॑ वा॒जिनो॑ नर॒ आ ह॒व्या वी॒तये॑ ग॒थ ।

अ॒भि ष द्यु॒म्नैरु॒त वाज॑सातिभिः सु॒म्ना वो॑ धूतयो नशत् ॥१६

यस्य॑ । वा॒ । यू॒यम् । प्रति॑ । वा॒जिनः॑ । न॒रः॒ । आ । ह॒व्या । वी॒तये॑ । ग॒थ ।

अ॒भि । सः । द्यु॒म्नैः । उ॒त । वाज॑सातिऽभिः । सु॒म्ना । वः॒ । धू॒त॒यः॒ । न॒श॒त् ॥१६

यस्य । वा । यूयम् । प्रति । वाजिनः । नरः । आ । हव्या । वीतये । गथ ।

अभि । सः । द्युम्नैः । उत । वाजसातिऽभिः । सुम्ना । वः । धूतयः । नशत् ॥१६

हे “नरः नेतारो मरुतः “यूयं “यस्य “वा यस्य च “वाजिनः हविष्मतो यजमानस्य “हव्या हव्यानि हवींषि “प्रति “वीतये भक्षणाय “आ “गथ आगच्छथ “सः यजमानः हे “धूतयः कम्पयितारो मरुतः “द्युम्नैः द्योतमानैरन्नैर्यशोभिर्वा “उत अपि च “वाजसातिभिः वाजानां संभजनैश्च “वः युष्माकं संबन्धीनि “सुम्ना सुम्नानि सुखानि "अभि "नशत् अभितो व्याप्नोति ॥


यथा॑ रु॒द्रस्य॑ सू॒नवो॑ दि॒वो वश॒न्त्यसु॑रस्य वे॒धस॑ः ।

युवा॑न॒स्तथेद॑सत् ॥१७

यथा॑ । रु॒द्रस्य॑ । सू॒नवः॑ । दि॒वः । वश॑न्ति । असु॑रस्य । वे॒धसः॑ ।

युवा॑नः । तथा॑ । इत् । अ॒स॒त् ॥१७

यथा । रुद्रस्य । सूनवः । दिवः । वशन्ति । असुरस्य । वेधसः ।

युवानः । तथा । इत् । असत् ॥१७

"रुद्रस्य दुःखद्रावयितुरीश्वरस्य “सूनवः पुत्राः "असुरस्य उदकानां क्षेप्तुर्मेघस्य “वेधसः विधातारः । यद्वा । असवः प्राणाः । तान् राति ददातीत्यसुरं वृष्टिजलम् । तस्य कर्तारः । “युवानः नित्यतरुणा ईदृशा मरुतः “दिवः अन्तरिक्षादागत्य “यथा येन प्रकारेण “वशन्ति अस्मान् कामयन्ते “तथेत् तेनैव प्रकारेण “असत् इदं स्तोत्रं भवतु । वष्टेः छान्दसः शपो लुगभावः ॥


ये चार्ह॑न्ति म॒रुत॑ः सु॒दान॑व॒ः स्मन्मी॒ळ्हुष॒श्चर॑न्ति॒ ये ।

अत॑श्चि॒दा न॒ उप॒ वस्य॑सा हृ॒दा युवा॑न॒ आ व॑वृध्वम् ॥१८

ये । च॒ । अर्ह॑न्ति । म॒रुतः॑ । सु॒ऽदान॑वः । स्मत् । मी॒ळ्हुषः॑ । चर॑न्ति । ये ।

अतः॑ । चि॒त् । आ । नः॒ । उप॑ । वस्य॑सा । हृ॒दा । युवा॑नः । आ । व॒वृ॒ध्व॒म् ॥१८

ये । च । अर्हन्ति । मरुतः । सुऽदानवः । स्मत् । मीळ्हुषः । चरन्ति । ये ।

अतः । चित् । आ । नः । उप । वस्यसा । हृदा । युवानः । आ । ववृध्वम् ॥१८

“सुदानवः शोभनदानाः "ये “च यजमानाः “मरुतः देवान् “अर्हन्ति पूजयन्ति । “ये च “मीळ्हुषः सेक्तॄन् मरुतः “स्मत् प्रशस्तं “चरन्ति हविर्भिः प्रचरन्ति यजन्ति । यत एवम् “अतः अपि कारणात् तानुभयविधान् “नः अस्मान् "आ अभिलक्ष्य “वस्यसा वसीयसा वसुमत्तमेन "हृदा हृदयेन हे "युवानः मरुतः “उप “आ “ववृध्वम् उपेत्याभिसंभजत ॥


यून॑ ऊ॒ षु नवि॑ष्ठया॒ वृष्ण॑ः पाव॒काँ अ॒भि सो॑भरे गि॒रा ।

गाय॒ गा इ॑व॒ चर्कृ॑षत् ॥१९

यूनः॑ । ऊं॒ इति॑ । सु । नवि॑ष्ठया । वृष्णः॑ । पा॒व॒कान् । अ॒भि । सो॒भ॒रे॒ । गि॒रा ।

गाय॑ । गाःऽइ॑व । चर्कृ॑षत् ॥१९

यूनः । ऊं इति । सु । नविष्ठया । वृष्णः । पावकान् । अभि । सोभरे । गिरा ।

गाय । गाःऽइव । चर्कृषत् ॥१९

हे "सोभरे “यूनः नित्यतरुणान् “वृष्णः वर्षितॄन् "पावकान् तान् मरुतः “नविष्ठया अतिशयेनाभिनवया “गिरा वाचा स्तुतिरूपया "सु शोभनम् “अभि “गाय अभिष्टुहि । “चर्कृषत् पुनःपुनः कृषन् कृषीवलः “गाइव । स यथा यूनः शक्ताननडुहः स्तौति तद्वत् ॥


सा॒हा ये सन्ति॑ मुष्टि॒हेव॒ हव्यो॒ विश्वा॑सु पृ॒त्सु होतृ॑षु ।

वृष्ण॑श्च॒न्द्रान्न सु॒श्रव॑स्तमान्गि॒रा वन्द॑स्व म॒रुतो॒ अह॑ ॥२०

स॒हाः । ये । सन्ति॑ । मु॒ष्टि॒हाऽइ॑व । हव्यः॑ । विश्वा॑सु । पृ॒त्ऽसु । होतृ॑षु ।

वृष्णः॑ । च॒न्द्रान् । न । सु॒श्रवः॑ऽतमान् । गि॒रा । वन्द॑स्व । म॒रुतः॑ । अह॑ ॥२०

सहाः । ये । सन्ति । मुष्टिहाऽइव । हव्यः । विश्वासु । पृत्ऽसु । होतृषु ।

वृष्णः । चन्द्रान् । न । सुश्रवःऽतमान् । गिरा । वन्दस्व । मरुतः । अह ॥२०

“विश्वासु सर्वासु “पृत्सु पृतनासु युद्धेषु “होतृषु आह्वानशीलेषु “योद्धृषु च "ये मरुतः “सहाः “सन्ति अभिभवितारो भवन्ति "हव्यः ह्वातव्यः “मुष्टिहेव । मुष्टिभिरेव हन्तीति मुष्टिहा मल्लः । स इव । नेति संप्रत्यर्थे । “न संप्रति “वृष्णः वर्षितॄन् “चन्द्रान् आह्लादकान् “सुश्रवस्तमान् अतिशयेन शोभनयशस्कांस्तान् "मरुतः “अह मरुत एव “गिरा वाचा "वन्दस्व स्तुहि ॥ ॥ ३९ ॥


गाव॑श्चिद्घा समन्यवः सजा॒त्ये॑न मरुत॒ः सब॑न्धवः ।

रि॒ह॒ते क॒कुभो॑ मि॒थः ॥२१

गावः॑ । चि॒त् । घ॒ । स॒ऽम॒न्य॒वः॒ । स॒ऽजा॒त्ये॑न । म॒रु॒तः॒ । सऽब॑न्धवः ।

रि॒ह॒ते । क॒कुभः॑ । मि॒थः ॥२१

गावः । चित् । घ । सऽमन्यवः । सऽजात्येन । मरुतः । सऽबन्धवः ।

रिहते । ककुभः । मिथः ॥२१

हे “समन्यवः समानतेजस्काः समानक्रोधा वा हे "मरुतः "गावश्चित् गावश्च युष्मन्मातृभूताः “सजात्येन समानजातित्वेन “सबन्धवः समानबन्धुकाः सत्यः “ककुभः दिशः प्राच्यादिदिग्भागान् प्राप्य “मिथः परस्परं “रिहते लिहन्ति । “घ इति पूरकः ॥


मर्त॑श्चिद्वो नृतवो रुक्मवक्षस॒ उप॑ भ्रातृ॒त्वमाय॑ति ।

अधि॑ नो गात मरुत॒ः सदा॒ हि व॑ आपि॒त्वमस्ति॒ निध्रु॑वि ॥२२

मर्तः॑ । चि॒त् । वः॒ । नृ॒त॒वः॒ । रु॒क्म॒ऽव॒क्ष॒सः॒ । उप॑ । भ्रा॒तृ॒ऽत्वम् । आ । अ॒य॒ति॒ ।

अधि॑ । नः॒ । गा॒त॒ । म॒रु॒तः॒ । सदा॑ । हि । वः॒ । आ॒पि॒ऽत्वम् । अस्ति॑ । निऽध्रु॑वि ॥२२

मर्तः । चित् । वः । नृतवः । रुक्मऽवक्षसः । उप । भ्रातृऽत्वम् । आ । अयति ।

अधि । नः । गात । मरुतः । सदा । हि । वः । आपिऽत्वम् । अस्ति । निऽध्रुवि ॥२२

हे “नृतवः नृत्यन्तो हे “रुक्मवक्षसः । रोचमानमाभरणं रुक्मं वक्षसि येषां ते तथोक्ताः । ईदृशा हे “मरुतः “मर्तश्चित् मनुष्योऽपि स्तोता “वः युष्माकं “भ्रातृत्वं सखित्वम् “आ आभिमुख्येन “उप “अयति उपगच्छति । अतः “नः अस्मान् मनुष्यान् स्तोतॄन् “अधि “गात अधिब्रूत अस्मत्पक्षपातवचना भवत । “हि यस्मात् “वः युष्माकम् “आपित्वं बन्धुत्वं “निध्रुवि नितरां धारयितव्ये स्तोत्रे यज्ञे वा “सदा सर्वदा “अस्ति विद्यते तस्मादित्यर्थः ॥


मरु॑तो॒ मारु॑तस्य न॒ आ भे॑ष॒जस्य॑ वहता सुदानवः ।

यू॒यं स॑खायः सप्तयः ॥२३

मरु॑तः । मारु॑तस्य । नः॒ । आ । भे॒ष॒जस्य॑ । व॒ह॒त॒ । सु॒ऽदा॒न॒वः॒ ।

यू॒यम् । स॒खा॒यः॒ । स॒प्त॒यः॒ ॥२३

मरुतः । मारुतस्य । नः । आ । भेषजस्य । वहत । सुऽदानवः ।

यूयम् । सखायः । सप्तयः ॥२३

हे “सुदानवः शोभनदाना हे “सखायः समानख्याना हे "सप्तयः सर्पणशीलाः “मरुतः “नः अस्माकं “मारुतस्य “भेषजस्य मरुत्संबन्धि भेषजमौषधं “यूयम् "आ “वहत आनयत ॥


याभि॒ः सिन्धु॒मव॑थ॒ याभि॒स्तूर्व॑थ॒ याभि॑र्दश॒स्यथा॒ क्रिवि॑म् ।

मयो॑ नो भूतो॒तिभि॑र्मयोभुवः शि॒वाभि॑रसचद्विषः ॥२४

याभिः॑ । सिन्धु॑म् । अव॑थ । याभिः॑ । तूर्व॑थ । याभिः॑ । द॒श॒स्यथ॑ । क्रिवि॑म् ।

मयः॑ । नः॒ । भू॒त॒ । ऊ॒तिऽभिः॑ । म॒यः॒ऽभु॒वः॒ । शि॒वाभिः॑ । अ॒स॒च॒ऽद्वि॒षः॒ ॥२४

याभिः । सिन्धुम् । अवथ । याभिः । तूर्वथ । याभिः । दशस्यथ । क्रिविम् ।

मयः । नः । भूत । ऊतिऽभिः । मयःऽभुवः । शिवाभिः । असचऽद्विषः ॥२४

हे मरुतः “याभिः ऊतिभिः “सिन्धुं समुद्रम् “अवथ रक्षथ । “याभिः च “तूर्वथ स्तोतॄणां शत्रून् हिंस्थ । तुर्वी हिँसार्थः । “याभिः च “क्रिविं कूपं तृष्णजे गोतमाय “दशस्यथ प्रयच्छथ । हे “मयोभुवः मयसः सुखस्य भावयितारो हे “असचद्विषः असक्तशत्रवः शत्रुरहिताः “शिवाभिः कल्याणीभिस्ताभिः सर्वाभिः “ऊतिभिः रक्षाभिः “नः अस्माकं “मयः सुखं "भूत भावयत उत्पादयत। यद्वा । ‘भू प्राप्तौ ' । प्रापयत ।।


यत्सिन्धौ॒ यदसि॑क्न्यां॒ यत्स॑मु॒द्रेषु॑ मरुतः सुबर्हिषः ।

यत्पर्व॑तेषु भेष॒जम् ॥२५

यत् । सिन्धौ॑ । यत् । असि॑क्न्याम् । यत् । स॒मु॒द्रेषु॑ । म॒रु॒तः॒ । सु॒ऽब॒र्हि॒षः॒ ।

यत् । पर्व॑तेषु । भे॒ष॒जम् ॥२५

यत् । सिन्धौ । यत् । असिक्न्याम् । यत् । समुद्रेषु । मरुतः । सुऽबर्हिषः ।

यत् । पर्वतेषु । भेषजम् ॥२५

हे "सुबर्हिषः शोभनयज्ञाः "मरुतः “सिन्धौ एतत्संज्ञे स्यन्दनशीले नदे “यत् “भेषजम् अस्ति “यत् च “असिक्न्यां “यत् च "समुद्रेषु जलधिषु “यत् च “पर्वतेषु भेषजं विद्यते तत्सर्वं भेषजं पश्यन्त इत्युत्तरयैकवाक्यता ॥


विश्वं॒ पश्य॑न्तो बिभृथा त॒नूष्वा तेना॑ नो॒ अधि॑ वोचत ।

क्ष॒मा रपो॑ मरुत॒ आतु॑रस्य न॒ इष्क॑र्ता॒ विह्रु॑तं॒ पुन॑ः ॥२६

विश्व॑म् । पश्य॑न्तः । बि॒भृ॒थ॒ । त॒नूषु॑ । आ । तेन॑ । नः॒ । अधि॑ । वो॒च॒त॒ ।

क्ष॒मा । रपः॑ । म॒रु॒तः॒ । आतु॑रस्य । नः॒ । इष्क॑र्त । विऽह्रु॑तम् । पुन॒रिति॑ ॥२६

विश्वम् । पश्यन्तः । बिभृथ । तनूषु । आ । तेन । नः । अधि । वोचत ।

क्षमा । रपः । मरुतः । आतुरस्य । नः । इष्कर्त । विऽह्रुतम् । पुनरिति ॥२६

“विश्वं सर्वं पूर्वोक्तं भेषजं “पश्यन्तः जानन्तो यूयं “तनूषु अस्मदीयेषु विषयेषु “आ “बिभृथ आहरथ । आहृतेन च “तेन “नः अस्मान् “अधि “वोचत अधिब्रूत । चिकित्सतेत्यर्थः । अपि च हे “मरुतः “नः अस्माकं मध्ये "आतुरस्य रोगिणः “रपः । पापनामैतत् । रपसः पापफलस्य रोगस्य “क्षमा क्षान्तिर्यथा भवति तथा “विह्रुतं विबाधितमङ्गं “पुनः “इष्कर्त निःशेषेण संपूर्णं कुरुत । निसो नलोपश्छान्दसः । करोतेर्लोटि छान्दसो विकरणस्य लुक् । “तप्तनप्तनथनाश्च' इति तशब्दस्य तबादेशः । अत एवोपसर्गसमुदायो नावगृह्यते ॥ ॥ ४० ॥ ॥ ३ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥


इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्ये षष्ठाष्टके प्रथमोऽध्यायः समाप्तः ॥

[सम्पाद्यताम्]

टिप्पणी

८.२०.२४ याभिः सिन्धुमवथ इति

क्रिवि उपरि टिप्पणी। दशस्यथा - वैदिकवाङमये एका दक्षता दशतया सम्बद्धा भवति, एका शततया, एका सहस्रतया। शततया यजुर्वेदतः भवति, सहस्रतया सामतः। पुराणेषु शतानीकः, शतानीक-पुत्रः सहस्रानीकः आदि सन्ति।

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.२०&oldid=401043" इत्यस्माद् प्रतिप्राप्तम्