ऋग्वेदः सूक्तं ८.८५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ८.८४ ऋग्वेदः - मण्डल ८
सूक्तं ८.८५
कृष्ण आङ्गिरसः।
सूक्तं ८.८६ →
दे. अश्विनौ । गायत्री।


आ मे हवं नासत्याश्विना गच्छतं युवम् ।
मध्वः सोमस्य पीतये ॥१॥
इमं मे स्तोममश्विनेमं मे शृणुतं हवम् ।
मध्वः सोमस्य पीतये ॥२॥
अयं वां कृष्णो अश्विना हवते वाजिनीवसू ।
मध्वः सोमस्य पीतये ॥३॥
शृणुतं जरितुर्हवं कृष्णस्य स्तुवतो नरा ।
मध्वः सोमस्य पीतये ॥४॥
छर्दिर्यन्तमदाभ्यं विप्राय स्तुवते नरा ।
मध्वः सोमस्य पीतये ॥५॥
गच्छतं दाशुषो गृहमित्था स्तुवतो अश्विना ।
मध्वः सोमस्य पीतये ॥६॥
युञ्जाथां रासभं रथे वीड्वङ्गे वृषण्वसू ।
मध्वः सोमस्य पीतये ॥७॥
त्रिवन्धुरेण त्रिवृता रथेना यातमश्विना ।
मध्वः सोमस्य पीतये ॥८॥
नू मे गिरो नासत्याश्विना प्रावतं युवम् ।
मध्वः सोमस्य पीतये ॥९॥

सायणभाष्यम्

‘आ मे हवम्' इति नवर्चं पञ्चमं सूक्तम् । कृष्णो नामाङ्गिरस ऋषिः । गायत्री छन्दः । एतदादीनि त्रीणि सूक्तान्यश्विदेवत्यानि । तथा चानुक्रान्तम्- ' आ मे कृष्ण आश्विनं हि ' इति । प्रातरनुवाक आश्विने क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च--' उदीराथामा में हवम्' ( आश्व. श्रौ. ४. १५) इति ॥


आ मे॒ हवं॑ नास॒त्याश्वि॑ना॒ गच्छ॑तं यु॒वं ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥१

आ । मे॒ । हव॑म् । ना॒स॒त्या॒ । अश्वि॑ना । गच्छ॑तम् । यु॒वम् ।

मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥१

आ । मे । हवम् । नासत्या । अश्विना । गच्छतम् । युवम् ।

मध्वः । सोमस्य । पीतये ॥१

हे “नासत्या । असत्यमनयोर्नास्तीति नासत्यौ । तादृशौ हे “अश्विना अश्विनौ “युवं युवां “मे मदीयं हवम् आह्वानं श्रुत्वा । यद्वा । हवम् । हूयतेऽत्रेति हवो यज्ञः । केवलस्याधिकरणेऽप् छान्दसः । मदीयं यज्ञं प्रति “मध्वः मदकरस्य “सोमस्य “पीतये पानाय तदर्थम् “आ “गच्छतम् ॥


इ॒मं मे॒ स्तोम॑मश्विने॒मं मे॑ शृणुतं॒ हवं॑ ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥२

इ॒मम् । मे॒ । स्तोम॑म् । अ॒श्वि॒ना॒ । इ॒मम् । मे॒ । शृ॒णु॒त॒म् । हव॑म् ।

मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥२

इमम् । मे । स्तोमम् । अश्विना । इमम् । मे । शृणुतम् । हवम् ।

मध्वः । सोमस्य । पीतये ॥२

हे “अश्विना अश्विनौ “मे मदीयम् “इमं “स्तोमं स्तोत्रं किंच “मे मदीयम् “इमम् इदमागमनविषयं “हवम् आह्वानं च “शृणुतम् ॥ ।


अ॒यं वां॒ कृष्णो॑ अश्विना॒ हव॑ते वाजिनीवसू ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥३

अ॒यम् । वा॒म् । कृष्णः॑ । अ॒श्वि॒ना॒ । हव॑ते । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।

मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥३

अयम् । वाम् । कृष्णः । अश्विना । हवते । वाजिनीवसू इति वाजिनीऽवसू ।

मध्वः । सोमस्य । पीतये ॥३

हे “वाजिनीवसू अन्नयुक्तधनौ । अत्रेनिरनुवादार्थः । यद्वा । वाजो वजनं क्रिया। तद्वती वाजिनी । तद्युक्तधनवन्तौ हे “अश्विना अश्विनौ “अयं “कृष्णः नाम मन्त्रद्रष्टा ऋषिः “वां युवां “हवते स्तुतिभिराह्वयति । किमर्थम् । “मध्वः “सोमस्य “पीतये इति ॥


शृ॒णु॒तं ज॑रि॒तुर्हवं॒ कृष्ण॑स्य स्तुव॒तो न॑रा ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥४

शृ॒णु॒तम् । ज॒रि॒तुः । हव॑म् । कृष्ण॑स्य । स्तु॒व॒तः । न॒रा॒ ।

मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥४

शृणुतम् । जरितुः । हवम् । कृष्णस्य । स्तुवतः । नरा ।

मध्वः । सोमस्य । पीतये ॥४

हे "नरा नरौ सर्वस्य नेतारावश्विनौ “जरितुः । तच्छीलार्थे तृन् । व्यत्ययेनान्तोदात्तत्वम् । जरितुः स्तवनशीलस्य संप्रति “स्तुवतः स्तोत्रं कुर्वतः “कृष्णस्य एतन्नामकस्यर्षेः संबन्धि “हवं युष्मद्विषयमाह्वानं “शृणुतम् । यद्वा । जरितुरन्यदेवानां स्तोतुः स्तुवत इदानीं युवयोः स्तोत्रकारिणस्तस्य हवं शृणुतम् । शिष्टं गतम् ॥


छ॒र्दिर्यं॑त॒मदा॑भ्यं॒ विप्रा॑य स्तुव॒ते न॑रा ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥५

छ॒र्दिः । य॒न्त॒म् । अदा॑भ्यम् । विप्रा॑य । स्तु॒व॒ते । न॒रा॒ ।

मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥५

छर्दिः । यन्तम् । अदाभ्यम् । विप्राय । स्तुवते । नरा ।

मध्वः । सोमस्य । पीतये ॥५

हे “नरा नेतारावश्विनौ “विप्राय मेधाविने अत एव “स्तुवते स्तोत्रं कुर्वते कृष्णायर्षये “अदाभ्यम् । ‘दभेश्च' इति ण्यत्प्रत्ययः । परैरहिंस्यं “छर्दिः गृहं “यन्तं प्रयच्छतम् । किमर्थम् । सोमपानाय । स्तोत्रे गृहे दीयमाने सति तदा स सोमं युवाभ्यां प्रयच्छति ॥ ॥ ७ ॥


गच्छ॑तं दा॒शुषो॑ गृ॒हमि॒त्था स्तु॑व॒तो अ॑श्विना ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥६

गच्छ॑तम् । दा॒शुषः॑ । गृ॒हम् । इ॒त्था । स्तु॒व॒तः । अ॒श्वि॒ना॒ ।

मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥६

गच्छतम् । दाशुषः । गृहम् । इत्था । स्तुवतः । अश्विना ।

मध्वः । सोमस्य । पीतये ॥६

हे "अश्विना अश्विनौ "इत्था इत्थमनेन प्रकारेण “स्तुवतः युवयोः स्तोत्रं कुर्वतः “दाशुषः हवींषि दत्तवतो यजमानस्य “गृहं प्रति गच्छतं युवामागच्छतम् । किमर्थम् । “मध्वः “सोमस्य “पीतये इति ॥


युं॒जाथां॒ रास॑भं॒ रथे॑ वी॒ड्वं॑गे वृषण्वसू ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥७

यु॒ञ्जाथा॑म् । रास॑भम् । रथे॑ । वी॒ळुऽअ॑ङ्गे । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।

मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥७

युञ्जाथाम् । रासभम् । रथे । वीळुऽअङ्गे । वृषण्वसू इति वृषण्ऽवसू ।

मध्वः । सोमस्य । पीतये ॥७

हे “वृषण्वसू वर्षणशीलधनवन्तावश्विनौ युवां “वीड्वङ्गे। वीळुर्दृढः । दृढाङ्गोपेते स्वरथे “रासभं शब्दायमानमेतन्नामकमश्वं युञ्जाथां संयोजयतम् । किमर्थम् । “मध्वः “सोमस्य “पीतये इति । रासभावश्विनोः' इति रासभावेवाश्विनो रथस्य वाहनौ ॥


त्रि॒वं॒धु॒रेण॑ त्रि॒वृता॒ रथे॒ना या॑तमश्विना ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥८

त्रि॒ऽव॒न्धु॒रेण॑ । त्रि॒ऽवृता॑ । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ।

मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥८

त्रिऽवन्धुरेण । त्रिऽवृता । रथेन । आ । यातम् । अश्विना ।

मध्वः । सोमस्य । पीतये ॥८

हे “अश्विना अश्विनौ “त्रिवन्धुरेण त्रिफलकासंघटितेन “त्रिवृता त्रिकोणेन । यद्वा । त्रिवृता। त्रीणि कवचादिभिरावरणानि यस्य स तथोक्तः । तेन “रथेन अस्मद्यज्ञं प्रति “आ “यातं युवामागच्छतं च । शिष्टं गतम् ॥


नू मे॒ गिरो॑ नास॒त्याश्वि॑ना॒ प्राव॑तं यु॒वं ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥९

नु । मे॒ । गिरः॑ । ना॒स॒त्या॒ । अश्वि॑ना । प्र । अ॒व॒त॒म् । यु॒वम् ।

मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥९

नु । मे । गिरः । नासत्या । अश्विना । प्र । अवतम् । युवम् ।

मध्वः । सोमस्य । पीतये ॥९

हे “नासत्या असत्यरहितौ हे “अश्विना अश्विनौ “मे मदीयाः “गिरः स्तुतिलक्षणा वाचः प्रति “युवं युवां “नु क्षिप्रं “प्रावतं प्रकर्षेणागच्छतम् । यद्वा । मे गिरः प्रावतं आत्मीयतया प्ररक्षतम् । किमर्थम् । “मध्वः मदकरस्य “सोमस्य “पीतये पानाय तदर्थम् । सर्वे देवाः स्तुतिभिराहूताः सन्तो यज्ञं प्रत्यागच्छन्तीति गच्छतं रक्षतं चेति युक्तं भवति ॥ ॥ ८ ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.८५&oldid=209019" इत्यस्माद् प्रतिप्राप्तम्