ऋग्वेदः सूक्तं ८.३०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ८.२९ ऋग्वेदः - मण्डल ८
सूक्तं ८.३०
मनुर्वैवस्वतः।
सूक्तं ८.३१ →
दे. विश्वे देवाः । गायत्री, २ पुरउष्णिक्, ३ बृहती, ५ अनुष्टुप्


नहि वो अस्त्यर्भको देवासो न कुमारकः ।
विश्वे सतोमहान्त इत् ॥१॥
इति स्तुतासो असथा रिशादसो ये स्थ त्रयश्च त्रिंशच्च ।
मनोर्देवा यज्ञियासः ॥२॥
ते नस्त्राध्वं तेऽवत त उ नो अधि वोचत ।
मा नः पथः पित्र्यान्मानवादधि दूरं नैष्ट परावतः ॥३॥
ये देवास इह स्थन विश्वे वैश्वानरा उत ।
अस्मभ्यं शर्म सप्रथो गवेऽश्वाय यच्छत ॥४॥


सायणभाष्यम्

'नहि वः' इति चतुर्ऋचं दशमं सूक्तम् । आद्या गायत्री द्वितीया पुरउष्णिक् तृतीया बृहती चतुर्थ्यनुष्टुप् । मनुर्वैवस्वत ऋषिः । पूर्ववद्विश्वे देवा देवता । तथा चानुक्रान्तं- नहि वश्चतुष्कं पुरउष्णिग्बृहत्यनुष्टुबन्तम्' इति । विनियोगस्तु लिङ्गाद्वगन्तव्यः ॥


न॒हि वो॒ अस्त्य॑र्भ॒को देवा॑सो॒ न कु॑मार॒कः ।

विश्वे॑ स॒तोम॑हान्त॒ इत् ॥१

न॒हि । वः॒ । अस्ति॑ । अ॒र्भ॒कः । देवा॑सः । न । कु॒मा॒र॒कः ।

विश्वे॑ । स॒तःऽम॑हान्तः । इत् ॥१

नहि । वः । अस्ति । अर्भकः । देवासः । न । कुमारकः ।

विश्वे । सतःऽमहान्तः । इत् ॥१

हे "देवासः देवाः "वः युप्माकं मध्ये "अर्भकः "नहि "अस्ति शिशुर्नास्ति खलु । तथा “न “कुमारकः युष्माकं मध्ये कुमारोऽपि नास्ति । किंतु सर्वे यूयं सवयसो नित्यतरुणा भवथ । एतदेव प्रतिपादयति । "विश्वे सर्वे देवा यूयं "सतोमहान्त “इत् । सर्वस्माद्विद्यमानात् पृथिव्यामपि ये महान्तस्ते सतोमहान्त इत्युच्यन्ते । तस्माद्युष्माकमर्भकोऽपि कुमारोऽपि नास्तीत्यर्थः ॥


इति॑ स्तु॒तासो॑ असथा रिशादसो॒ ये स्थ त्रय॑श्च त्रिं॒शच्च॑ ।

मनो॑र्देवा यज्ञियासः ॥२

इति॑ । स्तु॒तासः॑ । अ॒स॒थ॒ । रि॒शा॒द॒सः॒ । ये । स्थ । त्रयः॑ । च॒ । त्रिं॒शत् । च॒ ।

मनोः॑ । दे॒वाः॒ । य॒ज्ञि॒या॒सः॒ ॥२

इति । स्तुतासः । असथ । रिशादसः । ये । स्थ । त्रयः । च । त्रिंशत् । च ।

मनोः । देवाः । यज्ञियासः ॥२

हे "रिशादसः रिशतां हिंसतामसितारो हे "मनोः "यज्ञियासः मनुनामकस्य मम यज्ञार्हा हे देवाः “ये यूयं “त्रयश्च त्रिसंख्याकाः “त्रिंशच्च त्रिंशत्संख्याकास्त्रयस्त्रिंशद्देवताः “स्थ भवथ अभूत ते यूयम् इति इत्थमनेन प्रकारेण "स्तुतासः “असथ । मया मनुना स्तुता भवथ । अस्तेर्लेटि छान्दसो लुगभावः । यद्वा । असतिः कान्त्यर्थः । इत्थं स्तुता यूयं हवींषि कामयध्वम् ।


ते न॑स्त्राध्वं॒ ते॑ऽवत॒ त उ॑ नो॒ अधि॑ वोचत ।

मा न॑ः प॒थः पित्र्या॑न्मान॒वादधि॑ दू॒रं नै॑ष्ट परा॒वत॑ः ॥३

ते । नः॒ । त्रा॒ध्व॒म् । ते॒ । अ॒व॒त॒ । ते । ऊं॒ इति॑ । नः॒ । अधि॑ । वो॒च॒त॒ ।

मा । नः॒ । प॒थः । पित्र्या॑त् । मा॒न॒वात् । अधि॑ । दू॒रम् । नै॒ष्ट॒ । प॒रा॒ऽवतः॑ ॥३

ते । नः । त्राध्वम् । ते । अवत । ते । ऊं इति । नः । अधि । वोचत ।

मा । नः । पथः । पित्र्यात् । मानवात् । अधि । दूरम् । नैष्ट । पराऽवतः ॥३

हे देवाः “ते यूयं "नः अस्मान् “त्राध्वं बाधकेभ्यो रक्षोभ्यस्त्रायध्वम् । "ते यूयम् "अवत धनादिप्रदानैरस्मान् रक्षत । "ते एव देवाः "नः अस्मान् "अधि "वोचत अधिकं भवन्तः कर्मकारिणो धनादिमन्तश्च भवन्त्विति यूयं ब्रूत । किंच हे देवाः "मानवात् । मनुः सर्वेषां पिता । तत आगतात् “पित्र्यात्' पिता मनुर्यं मार्गं चक्रे तस्मात् "पथः मार्गात् "नः अस्मान् "मा “नैष्ट मा नयत । अपनयनं मा कुरुतेत्यर्थः । सर्वदा ब्रह्मचर्याग्निहोत्रादिकर्माणि येन मार्गेण भवन्ति तमेवास्मान्नयत । किंतु “दूरं य एतद्व्यतिरिक्तो विप्रकृष्टमार्गोऽस्ति तस्मात् "अधि । अधिकमित्यर्थः । अस्मानपनयत ॥


ये दे॑वास इ॒ह स्थन॒ विश्वे॑ वैश्वान॒रा उ॒त ।

अ॒स्मभ्यं॒ शर्म॑ स॒प्रथो॒ गवेऽश्वा॑य यच्छत ॥४

ये । दे॒वा॒सः॒ । इ॒ह । स्थन॑ । विश्वे॑ । वै॒श्वा॒न॒राः । उ॒त ।

अ॒स्मभ्य॑म् । शर्म॑ । स॒ऽप्रथः॑ । गवे॑ । अश्वा॑य । य॒च्छ॒त॒ ॥४

ये । देवासः । इह । स्थन । विश्वे । वैश्वानराः । उत ।

अस्मभ्यम् । शर्म । सऽप्रथः । गवे । अश्वाय । यच्छत ॥४

हे "देवासः देवाः "उत अपि च "वैश्वानराः । विश्व सर्वे नरः कर्मनेतारोऽध्वर्य्वादयो यस्य स विश्वानरो यज्ञः । तस्मिन् सोमादिहवींषि स्वीकर्तुं भवाः प्रादुर्भूताः । भवार्थेऽण्प्रत्ययः । यद्वा । विश्वानरोऽग्निः । देवानां तन्मुखत्वात् तस्य संबन्धिनः । "विश्वे सर्वे "ये देवा यूयम् "इह अस्मिन्नस्मदीये यज्ञे “स्थन हवींष्यादातुं भवथ ततः "सप्रथः । प्रथ प्रख्याने '। सर्वतः प्रसिद्धं सर्वत्र पृथुतमं वा “शर्म । सर्वं शृणाति हिनस्ति दुःखमिति शर्म सुखम् । तत् "अस्मभ्यं प्रयच्छत । तथा “गवे अस्मदीयेभ्यो यज्ञसाधनभूतेभ्यो गोभ्यः "अश्वाय शर्म सुखं प्रदत्त ॥ ॥ ३७॥ ॥ ४ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.३०&oldid=201714" इत्यस्माद् प्रतिप्राप्तम्