ऋग्वेदः सूक्तं ८.३९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ८.३८ ऋग्वेदः - मण्डल ८
सूक्तं ८.३९
नाभाकः काण्वः।
सूक्तं ८.४० →
दे. अग्निः। महापङ्क्तिः


अग्निमस्तोष्यृग्मियमग्निमीळा यजध्यै ।
अग्निर्देवाँ अनक्तु न उभे हि विदथे कविरन्तश्चरति दूत्यं नभन्तामन्यके समे ॥१॥
न्यग्ने नव्यसा वचस्तनूषु शंसमेषाम् ।
न्यराती रराव्णां विश्वा अर्यो अरातीरितो युच्छन्त्वामुरो नभन्तामन्यके समे ॥२॥
अग्ने मन्मानि तुभ्यं कं घृतं न जुह्व आसनि ।
स देवेषु प्र चिकिद्धि त्वं ह्यसि पूर्व्यः शिवो दूतो विवस्वतो नभन्तामन्यके समे ॥३॥
तत्तदग्निर्वयो दधे यथायथा कृपण्यति ।
ऊर्जाहुतिर्वसूनां शं च योश्च मयो दधे विश्वस्यै देवहूत्यै नभन्तामन्यके समे ॥४॥
स चिकेत सहीयसाग्निश्चित्रेण कर्मणा ।
स होता शश्वतीनां दक्षिणाभिरभीवृत इनोति च प्रतीव्यं नभन्तामन्यके समे ॥५॥
अग्निर्जाता देवानामग्निर्वेद मर्तानामपीच्यम् ।
अग्निः स द्रविणोदा अग्निर्द्वारा व्यूर्णुते स्वाहुतो नवीयसा नभन्तामन्यके समे ॥६॥
अग्निर्देवेषु संवसुः स विक्षु यज्ञियास्वा ।
स मुदा काव्या पुरु विश्वं भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्तामन्यके समे ॥७॥
यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु ।
तमागन्म त्रिपस्त्यं मन्धातुर्दस्युहन्तममग्निं यज्ञेषु पूर्व्यं नभन्तामन्यके समे ॥८॥
अग्निस्त्रीणि त्रिधातून्या क्षेति विदथा कविः ।
स त्रीँरेकादशाँ इह यक्षच्च पिप्रयच्च नो विप्रो दूतः परिष्कृतो नभन्तामन्यके समे ॥९॥
त्वं नो अग्न आयुषु त्वं देवेषु पूर्व्य वस्व एक इरज्यसि ।
त्वामापः परिस्रुतः परि यन्ति स्वसेतवो नभन्तामन्यके समे ॥१०॥


सायणभाष्यम्

‘अग्निमस्तोषि' इति दशर्चं नवमं सूतं काण्वस्य नाभाकस्यार्षम् । षडष्टका महापङ्क्तिश्छन्दः । अग्निर्देवता । अनुक्रान्तं च–' अग्निमस्तोषि नाभाक आग्नेयं महापाङ्क्तं हि ' इति । विनियोगो लैङ्गिकः ।।


अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळा य॒जध्यै॑ ।

अ॒ग्निर्दे॒वाँ अ॑नक्तु न उ॒भे हि वि॒दथे॑ क॒विरं॒तश्चर॑ति दू॒त्यं१॒॑ नभं॑तामन्य॒के स॑मे ॥१

अ॒ग्निम् । अ॒स्तो॒षि॒ । ऋ॒ग्मिय॑म् । अ॒ग्निम् । ई॒ळा । य॒जध्यै॑ ।

अ॒ग्निः । दे॒वान् । अ॒न॒क्तु॒ । नः॒ । उ॒भे इति॑ । हि । वि॒दथे॒ इति॑ । क॒विः । अ॒न्तरिति॑ । चर॑ति । दू॒त्य॑म् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥१

अग्निम् । अस्तोषि । ऋग्मियम् । अग्निम् । ईळा । यजध्यै ।

अग्निः । देवान् । अनक्तु । नः । उभे इति । हि । विदथे इति । कविः । अन्तरिति । चरति । दूत्यम् । नभन्ताम् । अन्यके । समे ॥१

“ऋग्मियम् ऋगर्हम् “अग्निम् “अस्तोषि स्तौमि । अपि च "अग्निं “यजध्यै यष्टुम् “ईळा स्तुत्या स्तौमीत्यर्थः । अपि च “अग्निः “नः अस्माकं “विदथे यज्ञे “देवान् हविर्भिः “अनक्तु । “कविः क्रान्तदर्श्यग्निः “उभे द्यावापृथिव्यौ “अन्तः “दूत्यं हविर्वहनादिलक्षणं दूतकर्म “चरति । “अन्यके शत्रवोऽपि "समे सर्वे “नभन्ताम् । नभतिर्हिंसाकर्मा । अग्निना हिंस्यन्ताम् ॥


न्य॑ग्ने॒ नव्य॑सा॒ वच॑स्त॒नूषु॒ शंस॑मेषां ।

न्यरा॑ती॒ ररा॑व्णां॒ विश्वा॑ अ॒र्यो अरा॑तीरि॒तो यु॑च्छंत्वा॒मुरो॒ नभं॑तामन्य॒के स॑मे ॥२

नि । अ॒ग्ने॒ । नव्य॑सा । वचः॑ । त॒नूषु॑ । शंस॑म् । ए॒षा॒म् ।

नि । अरा॑तीः । ररा॑व्णाम् । विश्वाः॑ । अ॒र्यः । अरा॑तीः । इ॒तः । यु॒च्छ॒न्तु॒ । आ॒ऽमुरः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥२

नि । अग्ने । नव्यसा । वचः । तनूषु । शंसम् । एषाम् ।

नि । अरातीः । रराव्णाम् । विश्वाः । अर्यः । अरातीः । इतः । युच्छन्तु । आऽमुरः । नभन्ताम् । अन्यके । समे ॥२

हे “अग्ने “तनूषु अस्माकमङ्गेषु "नव्यसा नवतरेण “वचः वचसा स्तोत्रेण “एषां शत्रूणां “शंसं शंसनं “नि दहेत्यर्थः । “रराव्णां हविः प्रयच्छताम् “अरातीः शत्रूंश्च “नि दह । अपि च “विश्वाः सर्वे "अर्यः अभिगच्छन्तः “आमुरः आमूढाः “अरातीः शत्रवः “इतः युच्छन्तु गच्छन्तु । सिद्धमन्यत् ॥


अग्ने॒ मन्मा॑नि॒ तुभ्यं॒ कं घृ॒तं न जु॑ह्व आ॒सनि॑ ।

स दे॒वेषु॒ प्र चि॑किद्धि॒ त्वं ह्यसि॑ पू॒र्व्यः शि॒वो दू॒तो वि॒वस्व॑तो॒ नभं॑तामन्य॒के स॑मे ॥३

अग्ने॑ । मन्मा॑नि । तुभ्य॑म् । कम् । घृ॒तम् । न । जु॒ह्वे॒ । आ॒सनि॑ ।

सः । दे॒वेषु॑ । प्र । चि॒कि॒द्धि॒ । त्वम् । हि । असि॑ । पू॒र्व्यः । शि॒वः । दू॒तः । वि॒वस्व॑तः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥३

अग्ने । मन्मानि । तुभ्यम् । कम् । घृतम् । न । जुह्वे । आसनि ।

सः । देवेषु । प्र । चिकिद्धि । त्वम् । हि । असि । पूर्व्यः । शिवः । दूतः । विवस्वतः । नभन्ताम् । अन्यके । समे ॥३

हे “अग्ने “तुभ्यं त्वदर्थम् “आसनि आस्ये “कं “घृतं “न यथा सुखकरं घृतं जुह्वत्यन्ये तद्वदहमपि तवास्ये “मन्मानि मननीयानि स्तोत्राणि “जुह्वे जुहोमि । “सः त्वं "देवेषु देवानां मध्ये “प्र “चिकिद्धि अस्मदीयाः स्तुतीर्जानीहि । अपि च “त्वं पूर्व्यः प्रत्नः असि । “शिवः सुखकरश्चासि । “विवस्वतः “दूतः चासि । सिद्धमन्यत् ॥


तत्त॑द॒ग्निर्वयो॑ दधे॒ यथा॑यथा कृप॒ण्यति॑ ।

ऊ॒र्जाहु॑ति॒र्वसू॑नां॒ शं च॒ योश्च॒ मयो॑ दधे॒ विश्व॑स्यै दे॒वहू॑त्यै॒ नभं॑तामन्य॒के स॑मे ॥४

तत्ऽत॑त् । अ॒ग्निः । वयः॑ । द॒धे॒ । यथा॑ऽयथा । कृ॒प॒ण्यति॑ ।

ऊ॒र्जाऽआ॑हुतिः । वसू॑नाम् । शम् । च॒ । योः । च॒ । मयः॑ । द॒धे॒ । विश्व॑स्यै । दे॒वऽहू॑त्यै । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥४

तत्ऽतत् । अग्निः । वयः । दधे । यथाऽयथा । कृपण्यति ।

ऊर्जाऽआहुतिः । वसूनाम् । शम् । च । योः । च । मयः । दधे । विश्वस्यै । देवऽहूत्यै । नभन्ताम् । अन्यके । समे ॥४

“यथायथा यद्यदन्नं “कृपण्यति स्तोतृभिर्याच्यते “तत्तत् “वयः “अग्निः “दधे स्तोतृभ्यः प्रयच्छति । अपि च “ऊर्जाहुतिः अन्नेनाहूयमानोऽग्निः “वसूनां हविषां वासकानां यजमानानां “शं शान्तिनिमित्तं "योः विषययोगजनितं “च “मयः सुखं “दधे करोति । “विश्वस्यै “देवहूत्यै सर्वस्मै देवानां ह्वानाय च भवति । यः कश्चनापि देवो यदि हूयते अग्निरेव सर्वं करोतीत्यर्थः । सिद्धमन्यत् ॥


स चि॑केत॒ सही॑यसा॒ग्निश्चि॒त्रेण॒ कर्म॑णा ।

स होता॒ शश्व॑तीनां॒ दक्षि॑णाभिर॒भीवृ॑त इ॒नोति॑ च प्रती॒व्यं१॒॑ नभं॑तामन्य॒के स॑मे ॥५

सः । चि॒के॒त॒ । सही॑यसा । अ॒ग्निः । चि॒त्रेण॑ । कर्म॑णा ।

सः । होता॑ । शश्व॑तीनाम् । दक्षि॑णाभिः । अ॒भिऽवृ॑तः । इ॒नोति॑ । च॒ । प्र॒ती॒व्य॑म् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥५

सः । चिकेत । सहीयसा । अग्निः । चित्रेण । कर्मणा ।

सः । होता । शश्वतीनाम् । दक्षिणाभिः । अभिऽवृतः । इनोति । च । प्रतीव्यम् । नभन्ताम् । अन्यके । समे ॥५

“सः “अग्निः “सहीयसा अभिभावुकेन “चित्रेण नानाविधेन “कर्मणा व्यापारेण “चिकेत ज्ञायते । “सः अग्निः “शश्वतीनां बह्वीनां देवतानां “होता ह्वाता “दक्षिणाभिः पशुभिश्च “अभीवृतः परिवृतः "प्रतीव्यं प्रत्येतव्यं शत्रुम् "इनोति “च गच्छति च । सिद्धमन्यत् ॥ ॥ २२ ॥


अ॒ग्निर्जा॒ता दे॒वाना॑म॒ग्निर्वे॑द॒ मर्ता॑नामपी॒च्यं॑ ।

अ॒ग्निः स द्र॑विणो॒दा अ॒ग्निर्द्वारा॒ व्यू॑र्णुते॒ स्वा॑हुतो॒ नवी॑यसा॒ नभं॑तामन्य॒के स॑मे ॥६

अ॒ग्निः । जा॒ता । दे॒वाना॑म् । अ॒ग्निः । वे॒द॒ । मर्ता॑नाम् । अ॒पी॒च्य॑म् ।

अ॒ग्निः । सः । द्र॒वि॒णः॒ऽदाः । अ॒ग्निः । द्वारा॑ । वि । ऊ॒र्णु॒ते॒ । सुऽआ॑हुतः । नवी॑यसा । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥६

अग्निः । जाता । देवानाम् । अग्निः । वेद । मर्तानाम् । अपीच्यम् ।

अग्निः । सः । द्रविणःऽदाः । अग्निः । द्वारा । वि । ऊर्णुते । सुऽआहुतः । नवीयसा । नभन्ताम् । अन्यके । समे ॥६

“देवानां “जाता जातानि जन्मानि “अग्निः वेत्ति'। “मर्तानां मनुष्याणां च “अपीच्यम् गुह्यम् “अग्निः “वेद वेत्ति । “सः “अग्निः “द्रविणोदः धनस्य दाता । "नवीयसा नवतरेण हविषा "स्वाहुतः सम्यग्घुतः “अग्निः “द्वारा धनस्य द्वाराणि व्यूर्णुते च । सिद्धमन्यत् ॥


अ॒ग्निर्दे॒वेषु॒ संव॑सुः॒ स वि॒क्षु य॒ज्ञिया॒स्वा ।

स मु॒दा काव्या॑ पु॒रु विश्वं॒ भूमे॑व पुष्यति दे॒वो दे॒वेषु॑ य॒ज्ञियो॒ नभं॑तामन्य॒के स॑मे ॥७

अ॒ग्निः । दे॒वेषु॑ । सम्ऽव॑सुः । सः । वि॒क्षु । य॒ज्ञिया॑सु । आ ।

सः । मु॒दा । काव्या॑ । पु॒रु । विश्व॑म् । भूम॑ऽइव । पु॒ष्य॒ति॒ । दे॒वः । दे॒वेषु॑ । य॒ज्ञियः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥७

अग्निः । देवेषु । सम्ऽवसुः । सः । विक्षु । यज्ञियासु । आ ।

सः । मुदा । काव्या । पुरु । विश्वम् । भूमऽइव । पुष्यति । देवः । देवेषु । यज्ञियः । नभन्ताम् । अन्यके । समे ॥७

"देवेषु मध्ये “अग्निः “संवसुः संवसति । “सः अग्निः “यज्ञियासु यज्ञार्हासु “विक्षु प्रजास्वपि संवसुः।। किंच “सः अग्निः “पुरु बहूनि “काव्या कर्माणि “भूमेव यथा भूमिः “विश्वं तथा “मुदा मोदेन "पुष्यति । "देवेषु मध्ये “देवः अग्निः “यज्ञियः यज्ञार्हश्च भवति । सिद्धमन्यत् ॥


यो अ॒ग्निः स॒प्तमा॑नुषः श्रि॒तो विश्वे॑षु॒ सिंधु॑षु ।

तमाग॑न्म त्रिप॒स्त्यं मं॑धा॒तुर्द॑स्यु॒हंत॑मम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं नभं॑तामन्य॒के स॑मे ॥८

यः । अ॒ग्निः । स॒प्तऽमा॑नुषः । श्रि॒तः । विश्वे॑षु । सिन्धु॑षु ।

तम् । आ । अ॒ग॒न्म॒ । त्रि॒ऽप॒स्त्यम् । म॒न्धा॒तुः । द॒स्यु॒हन्ऽत॑मम् । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥८

यः । अग्निः । सप्तऽमानुषः । श्रितः । विश्वेषु । सिन्धुषु ।

तम् । आ । अगन्म । त्रिऽपस्त्यम् । मन्धातुः । दस्युहन्ऽतमम् । अग्निम् । यज्ञेषु । पूर्व्यम् । नभन्ताम् । अन्यके । समे ॥८

“योऽग्निः “सप्तमानुषः “विश्वेषु सर्वेषु “सिन्धुषु नदीषु “श्रितः “त्रिपस्त्यं त्रिस्थानं “मन्धातुः यौवनाश्वस्य मान्धातुः “दस्युहन्तमं दस्यूनां हन्तारं “यज्ञेषु “पूर्व्यं मुख्यं “तम् “अग्निं वयम् “आगन्म । सिद्धमन्यत् ।।


अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः ।

स त्रीँरे॑काद॒शाँ इ॒ह यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तः परि॑ष्कृतो॒ नभं॑तामन्य॒के स॑मे ॥९

अ॒ग्निः । त्रीणि॑ । त्रि॒ऽधातू॑नि । आ । क्षे॒ति॒ । वि॒दथा॑ । क॒विः ।

सः । त्रीन् । ए॒का॒द॒शान् । इ॒ह । यक्ष॑त् । च॒ । पि॒प्रय॑त् । च॒ । नः॒ । विप्रः॑ । दू॒तः । परि॑ऽकृतः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥९

अग्निः । त्रीणि । त्रिऽधातूनि । आ । क्षेति । विदथा । कविः ।

सः । त्रीन् । एकादशान् । इह । यक्षत् । च । पिप्रयत् । च । नः । विप्रः । दूतः । परिऽकृतः । नभन्ताम् । अन्यके । समे ॥९

“कविः क्रान्तदर्शी “अग्निः “त्रीणि “त्रिधातूनि त्रिबन्धनादीनि पृथिव्यादीनि “विदथा वेदनीयानि स्थानानि “आ “क्षेति आवसति । अपि च “सः अग्निः “दूतः देवानां “विप्रः प्राज्ञः "परिष्कृतः अलंकृतश्च सन् “इह यज्ञे “त्रीनेकादशान त्रयस्त्रिंशद्देवान् “यक्षत् यजतु । “नः अस्मान् पिप्रयच्च कामैः पूरयतु च । सिद्धमन्यत् ॥


त्वं नो॑ अग्न आ॒युषु॒ त्वं दे॒वेषु॑ पूर्व्य॒ वस्व॒ एक॑ इरज्यसि ।

त्वामापः॑ परि॒स्रुतः॒ परि॑ यंति॒ स्वसे॑तवो॒ नभं॑तामन्य॒के स॑मे ॥१०

त्वम् । नः॒ । अ॒ग्ने॒ । आ॒युषु॑ । त्वम् । दे॒वेषु॑ । पू॒र्व्य॒ । वस्वः॑ । एकः॑ । इ॒र॒ज्य॒सि॒ ।

त्वाम् । आपः॑ । प॒रि॒ऽस्रुतः॑ । परि॑ । य॒न्ति॒ । स्वऽसे॑तवः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥१०

त्वम् । नः । अग्ने । आयुषु । त्वम् । देवेषु । पूर्व्य । वस्वः । एकः । इरज्यसि ।

त्वाम् । आपः । परिऽस्रुतः । परि । यन्ति । स्वऽसेतवः । नभन्ताम् । अन्यके । समे ॥१०

हे “पूर्व्य “अग्ने “त्वम् “एकः एव “आयुषु मनुष्येषु । ‘द्रुह्यवः आयवः' इति मनुष्यनामसु पाठात् । “नः अस्माकं “वस्वः धनस्य “इरज्यसि ईशिषे । “देवेषु अपि “त्वम् एक एव वस्त्र इरज्यसि । अपि च “त्वां “स्वसेतवः स्वभूतसेतवः “परिस्रुतः परिस्रवन्त्यः “आपः “परि "यन्ति परिगच्छन्ति । सिद्धमन्यत् ॥ ॥ २३ ॥


[सम्पाद्यताम्]

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.३९&oldid=275528" इत्यस्माद् प्रतिप्राप्तम्