सामवेदः/कौथुमीया/संहिता/ऊहगानम्/एकाहपर्व/विंशः ७/निषेधः

विकिस्रोतः तः
निषेधः
निषेधः

१६. निषेधः ॥ अङ्गिरसः। बृहती। इन्द्रः ॥
पि꣢बा꣯सुतस्याऽ३र꣢सिनाः ॥ मत्स्वा꣡न꣢आ꣡इ । द्र꣢गो꣯म꣡ताऽ᳒२᳒ः । इ꣡हा꣢ऽ३ ॥ आ꣡पा꣢ऽइर्नो꣤बो꣥। हा꣢हो᳐꣣ऽ२३४हा꣥॥ धा꣡इसध꣢मा। दि꣢ये꣯वा꣡ऽ२३र्द्धा꣢इ। इ꣡हा꣣ऽ३ ॥ आ꣡स्म꣢ꣲऽ३आ꣤वा꣥ । हा꣢हो᳐꣣ऽ२३४हा꣥ ॥ तु꣣ता꣢ऽ३इधा꣤ऽ५याऽ६५६: ।। श्रीः ॥ अ꣢स्मा꣯ꣲअवन्तूऽ३꣢ते꣯धियाः॥ अस्म꣡ꣲअ꣢वा꣡ । तु꣢ते꣯धि꣡याऽ᳒२᳒ः । इ꣡हा꣢ऽ३॥ भू꣡या꣢ऽ३मा꣤ता꣥इ। हा꣢हो᳐꣣ऽ२३४हा꣥। सू꣡मतौ꣢꣯वा꣡। जि꣢नो꣯वा꣡ऽ२३या꣢म् । इ꣡हा꣢ऽ३ ॥ मा꣡ना꣢ऽ३स्ता꣤रा꣥। हा꣢हो᳐꣣ऽ२३४हा꣥ ॥ भि꣣मा꣢ऽ३ताऽ५याऽ६५६इ ॥ श्रीः ॥ मा꣢꣯नस्तरभीऽ३मा꣢꣯तयाइ । मा꣯नास्त꣢रा꣡ । भि꣢मा꣯त꣡याऽ᳒२᳒इ । इ꣡हा꣢ऽ३ । आ꣡स्मा꣢ऽ३न्चा꣤इत्रा꣥। हा꣢हो᳐꣣ऽ२३४हा꣥। भा꣡इरव꣢ता꣡त्। अ꣢भिष्टा꣡ऽ२३इभा꣢इः । इ꣡हा꣢ऽ३ ॥ आ꣡ना꣢ऽ३स्सू꣤म्ना꣥इ । हा꣢हो᳐꣣ऽ२३४हा꣥ ।। षु꣣या꣢ऽ३मा꣤ऽ५याऽ६५६॥ हे꣣ऽ२३꣡४꣡५꣡॥
दी. १२. उत् . ९. मा. २६. झू. ॥५११॥




पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।
आपिर्नो बोधि सधमाद्ये वृधे३ऽस्मां अवन्तु ते धियः ॥ १४२१ ॥
भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये ।
अस्मां चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥ १४२२ ॥ ऋ. ८.३.१

१६. निषेधः ॥ अङ्गिरसः। बृहती। इन्द्रः ॥

पिबासुतस्याऽ३रसिनाः ॥ मत्स्वानआइ । द्रगोमताऽ२ः । इहाऽ३ ॥ आपाऽइर्नोबो। हाहोऽ२३४हा॥ धाइसधमा। दियेवाऽ२३र्द्धाइ। इहाऽ३ ॥ आस्मꣲऽ३आवा । हाहोऽ२३४हा ॥ तुताऽ३इधाऽ५याऽ६५६: ।। श्रीः ॥ अस्माꣲअवन्तूऽ३तेधियाः॥ अस्मꣲअवा । तुतेधियाऽ२ः । इहाऽ३॥ भूयाऽ३माताइ। हाहोऽ२३४हा। सूमतौवा। जिनोवाऽ२३याम् । इहाऽ३ ॥ मानाऽ३स्तारा। हाहोऽ२३४हा ॥ भिमाऽ३ताऽ५याऽ६५६इ ॥ श्रीः ॥ मानस्तरभीऽ३मातयाइ । मानास्तरा । भिमातयाऽ२इ । इहाऽ३ | आस्माऽ३न्चाइत्रा। हाहोऽ२३४हा। भाइरवतात्। अभिष्टाऽ२३इभाइः । इहाऽ३ ॥ आनाऽ३स्सूम्नाइ । हाहोऽ२३४हा ।। षुयाऽ३माऽ५याऽ६५६॥ हेऽ२३४५॥

दी. १२. उत् . ९. मा. २६. झू. ॥५११॥


[सम्पाद्यताम्]

टिप्पणी

उत्सेधः - निषेधः (ग्रामगेयः)