सामवेदः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
सामवेदः
[[लेखकः :|]]

सामशाखाः


सामवेदसंहिता भागः १ (अपरिष्कृतम्)

(सायणभाष्य-सहितः)


सामवेदसंहिता भागः २ (अपरिष्कृतम्)

(सायणभाष्यसहितः)


सामवेदसंहिता-भागः ३ (अपरिष्कृतम्)

(सायणभाष्यसहितः)


सामवेदसंहिता भागः ४

(सायणभाष्यसहितः)


सामवेदसंहिता भागः ५

(सायणभाष्यसहितः)

[सम्पाद्यताम्]

टिप्पणी

सामवेदस्य मूर्तेः स्वरूपं हयशीर्षात्मकं अस्ति। केन कारणेन। अयं प्रतीयते यत् विष्णुः द्विशीर्षात्मकः अस्ति। एकः शीर्षः ब्रह्मौदनस्वरूपः अस्ति, केन्द्रीय चेतना। द्वितीयः शिरः प्रवर्ग्यात्मकः अस्ति - स उ एव मखः स विष्णुः। (शतपथब्राह्मणम् १४.१.१.१३ )। यः मखः अस्ति, तस्य प्रतीकः हयः अस्ति। अन्यशब्देषु, चेतना द्विरूपा अस्ति- एका केन्द्रीय सत्ता एवं द्वितीया बहिर्मुखी चेतना। या बहिर्मुखीचेतना अस्ति, तस्याः अन्तर्मुखीकरणं संभवमस्ति। तदा सा प्रवर्ग्यः भवति। अयं प्रवर्ग्यात्मिका शक्तिः विष्णोः आयुधानां एवं अलंकरणानां निर्माणं करोति। विष्णुपुराणे (१.२२.६७ ) एवं विष्णुधर्मोत्तरपुराणे (३.४७.३ एवं ३.६० ) विष्णोः आयुधानां प्रतीकार्थानां कथनमस्ति।

[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=सामवेदः&oldid=303054" इत्यस्माद् प्रतिप्राप्तम्