सामवेदः/कौथुमीया/संहिता/ऊहगानम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

दशरात्रपर्व 1.1--6.1

संवत्सरपर्व 6.2--9.3

एकाहपर्व 10.1---13.2

अहीनपर्व 14.1--17.1

सत्रपर्व 18.1--20.2

प्रायश्चित्तपर्व 21.1--21.3

क्षुद्रपर्व 22.1--23.3


ऊहगानस्य सूची

सामवेदस्य स्वराणां सङ्गीतशास्त्रस्य स्वरेभ्यः तुलना
सामवेदः सङ्गीतशास्त्रः
क्रुष्ट * पञ्चमः
प्रथमः १ मध्यमः
द्वितीयः २ गान्धारः
तृतीयः ३ ऋषभः
चतुर्थः ४ षड्जः
मन्द्रः(पञ्चमः) ५ धैवतः
अतिस्वार्यः ६ निषादः

यः सामगानां प्रथमः स वेणोर्मध्यमः स्वरः ।। यो द्वितीयः स गांधारस्तृतीयस्त्वृषभः स्मृतः ।। नारदपु. १.५०-५९ ।। चतुर्थः षङ्ज इत्याहुः पंचमो धैवतो भवेत् ।। षष्ठो निषादो विज्ञेयः सप्तमः पंचमः स्मृतः ।। ५०-६० ।।

क्रुष्टेन देवा जीवंति प्रथमेन तु मानुषाः ।। ५०-१०६ ।। पशवस्तु द्वितीयेन गंधर्वाप्सरसस्त्वनु ।। अंधजाः पितरश्चैव चतुर्थस्वरजीविनः ।। ५०-१०७ ।। मंद्रत्वेनोपजीवंति पिशाचासुरराक्षसाः ।। अतिस्वरेण नीचेन जगत्स्थावरजंगमाः ।। ५०-१०८ ।।


[सम्पाद्यताम्]

टिप्पणी

हिंकारोपरि टिप्पणी

दर्शपूर्णमासः Darshapurnamasa