सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ३/शुद्धाशुद्धीयम्(एतोन्वि)

विकिस्रोतः तः
शुद्धाशुद्धीयम् (एतो न्विन्द्रं इति).
शुद्धाशुद्धीयम्(एतोन्विन्द्रं).

एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना ।
शुद्धैरुक्थैर्वावृध्वांसं शुद्धैराशीर्वान्ममत्तु ॥ १४०२ ॥ ऋ. ८.९५.७
इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः ।
शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्य ॥ १४०३ ॥
इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे ।
शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ॥ १४०४ ॥

१२. शुद्धाशुद्धीयम् ॥ इन्द्रः । अनुष्टुप् । इन्द्रः ॥

एतोन्विन्द्रꣳस्तवाऽ३मा ॥ शुद्धꣳशुद्धे । न । साम्नाऽ२ । शुद्धाइरूऽ३क्थाऽ३इः । वावाऽ२र्ध्वाऽ२३४ꣳसाम् ॥ शुद्धैराऽ२३शी ।। र्वान्ममत्तु । इडाऽ२३ ॥श्रीः॥ इन्द्रशुद्धोनआगाऽ३ही ॥ शुद्धश्शुद्धा । भिरू । ताइभाऽ२इः । शुद्धोराऽश्यीऽ३म् । निधाऽ२राऽ२३४या ॥ शुद्धोमाऽ२३मा । धीसोमिय । इडाऽ२३ ।। श्रीः ।। इन्द्रशुद्धोहिनोराऽ३यीम् ।। शुद्धोरत्ना । निदा । शूषाऽ२इ । शुद्धोवाऽ३र्त्राऽ३ । णिजाऽ२इघ्नाऽ२३४साइ । शुद्धोवाऽ२३जाम् ॥ साइषाससि । इडाऽ२३भाऽ३४३ । ओऽ२३४५इ ॥डा॥

दी. १५. उत्. ६. मा. १६. पू. ॥२७४।।

[सम्पाद्यताम्]

टिप्पणी