ऋग्वेदः सूक्तं ५.८२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.८१ ऋग्वेदः - मण्डल ५
सूक्तं ५.८२
श्यावाश्व आत्रेयः ।
सूक्तं ५.८३ →
दे. सविता। गायत्री, १ अनुष्टुप् ।


तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् ।
श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि ॥१॥
अस्य हि स्वयशस्तरं सवितुः कच्चन प्रियम् ।
न मिनन्ति स्वराज्यम् ॥२॥
स हि रत्नानि दाशुषे सुवाति सविता भगः ।
तं भागं चित्रमीमहे ॥३॥
अद्या नो देव सवितः प्रजावत्सावीः सौभगम् ।
परा दुष्वप्न्यं सुव ॥४॥
विश्वानि देव सवितर्दुरितानि परा सुव ।
यद्भद्रं तन्न आ सुव ॥५॥
अनागसो अदितये देवस्य सवितुः सवे ।
विश्वा वामानि धीमहि ॥६॥
आ विश्वदेवं सत्पतिं सूक्तैरद्या वृणीमहे ।
सत्यसवं सवितारम् ॥७॥
य इमे उभे अहनी पुर एत्यप्रयुच्छन् ।
स्वाधीर्देवः सविता ॥८॥
य इमा विश्वा जातान्याश्रावयति श्लोकेन ।
प्र च सुवाति सविता ॥९॥


सायणभाष्यम्

' तत्सवितुः' इति नवर्चं दशमं सूक्तं श्यावाश्वस्यार्षम् । अत्रेयमनुक्रमणिका- तत्सवितुर्नव गायत्रमाद्यानुष्टुप्' इति । प्रथमानुष्टुप् शिष्टा गायत्र्यः । ' सावित्रं तु ' इत्युक्तत्वात् सावित्रम् । अग्निष्टोमे वैश्वदेवशस्त्रस्याद्यस्तृचः प्रतिपत् ‘ अद्या नो देव ' इत्यनुचरः । सूत्रितं च-- ‘ तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरौ ' ( आश्व.श्रौ. ५.१८) इति ॥


तत्स॑वि॒तुर्वृ॑णीमहे व॒यं दे॒वस्य॒ भोज॑नम् ।

श्रेष्ठं॑ सर्व॒धात॑मं॒ तुरं॒ भग॑स्य धीमहि ॥१

तत् । स॒वि॒तुः । वृ॒णी॒म॒हे॒ । व॒यम् । दे॒वस्य॑ । भोज॑नम् ।

श्रेष्ठ॑म् । स॒र्व॒ऽधात॑मम् । तुर॑म् । भग॑स्य । धी॒म॒हि॒ ॥१

तत् । सवितुः । वृणीमहे । वयम् । देवस्य । भोजनम् ।

श्रेष्ठम् । सर्वऽधातमम् । तुरम् । भगस्य । धीमहि ॥१

“तत् प्राप्यत्वेन प्रसिद्ध “भोजनं भोग्यं धनं “वयं स्तोतारः “वृणीमहे प्रार्थयामः । कस्य धनम्। 'सवितुः प्रेरकस्य "देवस्य स्वभूतम् । लब्ध्वा च “श्रेष्ठं प्रशस्यं "सर्वधातमं सर्वधातृतमम् । सर्वभोगप्रदमित्यर्थः । “तुरं शत्रूणां हिंसकम् । धनेन शत्रून् हन्तुं शक्यत्वात् । तादृशं धनं "भगस्य भजनीयस्य सवितुरनुग्रहात् “धीमहि धारयाम । उपभोगं करवामेत्यर्थः । अथवा धनं वृणीमहे अर्थित्वाच्च लभेमहीति ॥


अस्य॒ हि स्वय॑शस्तरं सवि॒तुः कच्च॒न प्रि॒यम् ।

न मि॒नन्ति॑ स्व॒राज्य॑म् ॥२

अस्य॑ । हि । स्वय॑शःऽतरम् । स॒वि॒तुः । कत् । च॒न । प्रि॒यम् ।

न । मि॒नन्ति॑ । स्व॒ऽराज्य॑म् ॥२

अस्य । हि । स्वयशःऽतरम् । सवितुः । कत् । चन । प्रियम् ।

न । मिनन्ति । स्वऽराज्यम् ॥२

“अस्य "सवितुः "स्वयशस्तरं स्वयमसाधारणं यशो यस्यातिशयेन भवति तत्तादृशं “प्रियं सर्वेषां प्रियभूतं "स्वराज्यं स्वयमेव राजमानत्वमैश्वर्यं "कच्चन केचिदप्यसुरादयः “न “मिनन्ति न हिंसन्ति ॥


स हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भग॑ः ।

तं भा॒गं चि॒त्रमी॑महे ॥३

सः । हि । रत्ना॑नि । दा॒शुषे॑ । सु॒वाति॑ । स॒वि॒ता । भगः॑ ।

तम् । भा॒गम् । चि॒त्रम् । ई॒म॒हे॒ ॥३

सः । हि । रत्नानि । दाशुषे । सुवाति । सविता । भगः ।

तम् । भागम् । चित्रम् । ईमहे ॥३

“स “हि स खलु “सविता "भगः भजनीयो देवः “दाशुषे हविर्दात्रे मह्यं "रत्नानि रमणीयानि धनानि “सुवाति प्रेरयति प्रयच्छति । "तं देवं “भागं भजनीयं "चित्रं चायनीयं धनम् "ईमहे याचामहे ॥


‘ अद्या नः' इति चतुर्थीपञ्चमीभ्याममनोज्ञस्वप्नदर्शने प्रत्यृचं जुहुयात् । ‘ अद्या नो देव सवितरिति द्वाभ्याम् ' ( आश्व. गृ. ३. ६, ६) इति हि सूत्रितम् ॥

अ॒द्या नो॑ देव सवितः प्र॒जाव॑त्सावी॒ः सौभ॑गम् ।

परा॑ दु॒ष्ष्वप्न्यं॑ सुव ॥४

अ॒द्य । नः॒ । दे॒व॒ । स॒वि॒त॒रिति॑ । प्र॒जाऽव॑त् । सा॒वीः॒ । सौभ॑गम् ।

परा॑ । दुः॒ऽस्वप्न्य॑म् । सु॒व॒ ॥४

अद्य । नः । देव । सवितरिति । प्रजाऽवत् । सावीः । सौभगम् ।

परा । दुःऽस्वप्न्यम् । सुव ॥४

हे "सवितः “देव "नः अस्मभ्यम् "अद्य अस्मिन् यागदिने “प्रजावत् पुत्राद्युपेतं "सौभगं धनं "सावीः प्रेरय । "दुःष्वप्न्यं दुःस्वप्नं दुःस्वप्नवद्दुःखकरं दारिद्र्यं "परा “सुव दूरे प्रेरय ॥


विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव ।

यद्भ॒द्रं तन्न॒ आ सु॑व ॥५

विश्वा॑नि । दे॒व॒ । स॒वि॒तः॒ । दुः॒ऽइ॒तानि॑ । परा॑ । सु॒व॒ ।

यत् । भ॒द्रम् । तत् । नः॒ । आ । सु॒व॒ ॥५

विश्वानि । देव । सवितः । दुःऽइतानि । परा । सुव ।

यत् । भद्रम् । तत् । नः । आ । सुव ॥५

हे सवितः “देव त्वं विश्वानि दुरितानि परा सुव । यद्भदं प्रजापशुगृहादिकं तत् “नः अस्मभ्यम् “ “सुव अस्मदभिमुखं प्रेरय। ‘प्रजा वै भद्रं पशवो भद्रं गृहं भद्रम् ' इति हि श्रुतिः ॥ ॥ २५ ॥


अना॑गसो॒ अदि॑तये दे॒वस्य॑ सवि॒तुः स॒वे ।

विश्वा॑ वा॒मानि॑ धीमहि ॥६

अना॑गसः । अदि॑तये । दे॒वस्य॑ । स॒वि॒तुः । स॒वे ।

विश्वा॑ । वा॒मानि॑ । धी॒म॒हि॒ ॥६

अनागसः । अदितये । देवस्य । सवितुः । सवे ।

विश्वा । वामानि । धीमहि ॥६

वयमनुष्ठातारः "सवितुः प्रेरकस्य “देवस्य “सवे अनुज्ञायां सत्याम् "अदितये अखण्डनीयायै देव्यै भूम्यै "अनागसः स्याम अनपराधिनो भवेम । भूम्यां हि पापाः संभवन्ति । अपगतेष्वागःसु “विश्वा सर्वाणि "वामानि वननीयानि धनानि “धीमहि धारयाम ॥


चातुर्मास्येषु वैश्वदेवे पर्वणि सावित्रस्य द्वादशकपालस्य ‘ आ विश्वदेवम् ' इत्यनुवाक्या । सूत्रितं च - ‘ आ विश्वदेवं सत्पतिं वाममद्य सवितः ' ( आश्व. श्रौ. २.१६ ) इति । प्रायणीये एषैव सवितुरनुवाक्या । सूत्रितं च - ‘ आ विश्वदेवं सत्पतिं य इमा विश्वा जातानि' (आश्व. श्रौ. ४. ३ ) इति । देवसुवां हविःषु एषैव सवितुरनुवाक्या । सूत्रितं च - आ विश्वदेवं सत्पतिं न प्रमिये सवितुर्दैव्यस्य तत् ' ( आश्व. श्रौ. ४. ११) इति ॥

आ वि॒श्वदे॑वं॒ सत्प॑तिं सू॒क्तैर॒द्या वृ॑णीमहे ।

स॒त्यस॑वं सवि॒तार॑म् ॥७

आ । वि॒श्वऽदे॑वम् । सत्ऽप॑तिम् । सु॒ऽउ॒क्तैः । अ॒द्य । वृ॒णी॒म॒हे॒ ।

स॒त्यऽस॑वम् । स॒वि॒तार॑म् ॥७

आ । विश्वऽदेवम् । सत्ऽपतिम् । सुऽउक्तैः । अद्य । वृणीमहे ।

सत्यऽसवम् । सवितारम् ॥७

"विश्वदेवम् । विश्वे देवा यस्य वशे भवन्ति तं तादृशम् । स हि सर्वात्मा, इन्द्रं मित्रं वरुणमग्निमाहुः' (ऋ. सं. १. १६४. ४६ ) इत्यादिश्रुतेः इतरेषां तद्विभूतित्वात् । "सत्पतिं सतामनुष्ठातॄणां पालकं "सत्यसवं सत्यानुज्ञं "सवितारं देवम् "अद्य अस्मिन् यागदिने "सूक्तैः “आ "वृणीमहे संभजामहे ॥


य इ॒मे उ॒भे अह॑नी पु॒र एत्यप्र॑युच्छन् ।

स्वा॒धीर्दे॒वः स॑वि॒ता ॥८

यः । इ॒मे इति॑ । उ॒भे इति॑ । अह॑नी॒ इति॑ । पु॒रः । एति॑ । अप्र॑ऽयुच्छन् ।

सु॒ऽआ॒धीः । दे॒वः । स॒वि॒ता ॥८

यः । इमे इति । उभे इति । अहनी इति । पुरः । एति । अप्रऽयुच्छन् ।

सुऽआधीः । देवः । सविता ॥८

"यः "सविता "देवः "स्वाधीः शोभनाध्यानः सुकर्मा वा सन् "इमे “अहनी रात्र्यहनी तयोः “पुरः पुरस्तात् "अप्रयुच्छन् अप्रमाद्यन् "एति गच्छति तम् आ वृणीमहे इति संबन्धः ॥


प्रायणीये ‘य इमा विश्वा' इति सवितुर्याज्या । सूत्रितं च - ‘ य इमा विश्वा जातानि सुत्रामाणं पृथिवीं द्यामनेहसम्' (आश्व. श्रौ. ४. ३) इति । अश्वमेधेऽश्वमुत्सृज्यानुसवनं सावित्रीष्टिः कार्या । तस्यामेषा माध्यंदिने सवनेऽनुवाक्या । सूत्रितं च - ‘ य इमा विश्वा जातान्या देवो यातु सविता सुरत्नः ' ( आश्व. श्रौ. १०.६ ) इति ॥

य इ॒मा विश्वा॑ जा॒तान्या॑श्रा॒वय॑ति॒ श्लोके॑न ।

प्र च॑ सु॒वाति॑ सवि॒ता ॥९

यः । इ॒मा । विश्वा॑ । जा॒तानि॑ । आ॒ऽश्रा॒वय॑ति । श्लोके॑न ।

प्र । च॒ । सु॒वाति॑ । स॒वि॒ता ॥९

यः । इमा । विश्वा । जातानि । आऽश्रावयति । श्लोकेन ।

प्र । च । सुवाति । सविता ॥९

“यः देवः “इमा इमानि "विश्वा सर्वाणि “जातानि उत्पन्नान् प्राणिनः । जङ्मानित्यर्थः । तान् "श्लोकेन यशसा “आश्रावयति । सर्वेऽप्यस्य स्तुतिं शृण्वन्तीत्यर्थः । अथवा गर्जनशब्देन सर्वाणि इमान्युत्पन्नान्याश्रावयति वृष्ट्युन्मुखः सन् । किंच "सविता “प्र “सुवाति "च प्रेरयति तं वृणीमहे इति ॥ ॥ २६ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.८२&oldid=199814" इत्यस्माद् प्रतिप्राप्तम्