ऋग्वेदः सूक्तं ५.३९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.३८ ऋग्वेदः - मण्डल ५
सूक्तं ५.३९
भौमोऽत्रिः।
सूक्तं ५.४० →
दे. इन्द्रः। अनुष्टुप्, ५ पङ्क्तिः

यदिन्द्र चित्र मेहनास्ति त्वादातमद्रिवः ।
राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥१॥
यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर ।
विद्याम तस्य ते वयमकूपारस्य दावने ॥२॥
यत्ते दित्सु प्रराध्यं मनो अस्ति श्रुतं बृहत् ।
तेन दृळ्हा चिदद्रिव आ वाजं दर्षि सातये ॥३॥
मंहिष्ठं वो मघोनां राजानं चर्षणीनाम् ।
इन्द्रमुप प्रशस्तये पूर्वीभिर्जुजुषे गिरः ॥४॥
अस्मा इत्काव्यं वच उक्थमिन्द्राय शंस्यम् ।
तस्मा उ ब्रह्मवाहसे गिरो वर्धन्त्यत्रयो गिरः शुम्भन्त्यत्रयः ॥५॥


सायणभाष्यम्

' यदिन्द्र चित्र ' इति पञ्चर्चं सप्तमं सूक्तमत्रेरार्षमैन्द्रम् । अन्त्या पङ्क्तिः शिष्टाः पडक्त्यन्तपरिभाषयानुष्टुभः । ' यदिन्द्र पङ्क्त्यन्तम् ' इत्यनुक्रमणिका ।। आभिप्लविकेषूक्थ्येषु तृतीयसवने आद्यस्तृचोऽच्छावाकस्य वैकल्पिकः स्तोत्रियः । सूत्रितं च-' यदिन्द्र चित्र मेहना यस्ते साधिष्टोऽवसे ' ( आश्व. श्रौ. ७. ८) इति ।।


यदि॑न्द्र चित्र मे॒हनास्ति॒ त्वादा॑तमद्रिवः ।

राध॒स्तन्नो॑ विदद्वस उभयाह॒स्त्या भ॑र ॥१

यत् । इ॒न्द्र॒ । चि॒त्र॒ । मे॒हना॑ । अस्ति॑ । त्वाऽदा॑तम् । अ॒द्रि॒ऽवः॒ ।

राधः॑ । तत् । नः॒ । वि॒द॒द्व॒सो॒ इति॑ विदत्ऽवसो । उ॒भ॒या॒ह॒स्ति । आ । भ॒र॒ ॥१

यत् । इन्द्र । चित्र । मेहना। अस्ति । त्वाऽदातम् । अद्रिऽवः ।

राधः । तत् । नः । विदद्वसो इति विदत्ऽवसो । उभयाहस्ति । आ । भर ॥ १ ॥

हे चित्र चायनीय हे अद्रिवः वज्रवन् इन्द्र यत् मेहना मंहनीयं त्वादातं त्वया दातव्यं राधः धनम् अस्ति तत् धनं हे विदद्वसो लब्धधनेन्द्र नः अस्मभ्यम् उभयाहस्ति उभाभ्यां हस्ताभ्याम् आ आहर । अत्र ' यदिन्द्र चित्र चायनीय महनीयं धनमस्ति ' ( निरु. ४. ४) इत्यादिनिरुक्तं द्रष्टव्यम् ।।


यन्मन्य॑से॒ वरे॑ण्य॒मिन्द्र॑ द्यु॒क्षं तदा भ॑र ।

वि॒द्याम॒ तस्य॑ ते व॒यमकू॑पारस्य दा॒वने॑ ॥२

यत् । मन्य॑से । वरे॑ण्यम् । इन्द्र॑ । द्यु॒क्षम् । तत् । आ । भ॒र॒ ।

वि॒द्याम॑ । तस्य॑ । ते॒ । व॒यम् । अकू॑पारस्य । दा॒वने॑ ॥२

यत् । मन्यसे । वरेण्यम् । इन्द्र । द्युक्षम् । तत् । आ । भर ।।

विद्याम् । तस्य । ते । वयम् । अकूपारस्य । दावने ॥ २ ॥

हे इन्द्र यत् द्युक्षम् अन्नं वरेण्यं वरणीयं मन्यसे तत् द्युक्षम् आ -भर अस्मभ्यम् । ते तव संबन्धिनः वयं तस्य तादृशस्योक्तलक्षणस्य अकूपारस्य । अकुत्सितः पारोऽन्तो यस्य तादृशस्य अन्नस्य दावने दाने विद्याम स्याम ।।


वाजपेये अतिरिक्तोक्थे ' यत्ते दित्सु ' इत्येषा । सूत्रितं च-' यत्ते दित्सु प्रराध्यं त्वामिच्छवसस्पते ' ( आश्व. श्रौ. ९. ९.) इति ।।

यत्ते॑ दि॒त्सु प्र॒राध्यं॒ मनो॒ अस्ति॑ श्रु॒तं बृ॒हत् ।

तेन॑ दृ॒ळ्हा चि॑दद्रिव॒ आ वाजं॑ दर्षि सा॒तये॑ ॥३

यत् । ते॒ । दि॒त्सु । प्र॒ऽराध्य॑म् । मनः॑ । अस्ति॑ । श्रु॒तम् । बृ॒हत् ।

तेन॑ । दृ॒ळ्हा । चि॒त् । अ॒द्रि॒ऽवः॒ । आ । वाज॑म् । द॒र्षि॒ । सा॒तये॑ ॥३

यत् । ते । दित्सु । प्रऽराध्यम् । मनः। अस्ति । श्रुतम् । बृहत् ।

तेन । दृळ्हा । चित् । अद्रिवः । आ । वाज॑म् । दर्षि । सातये ॥ ३ ॥

हे इन्द्र ते तव यत् दित्सु दानेषु प्रराध्यं प्रकर्षेण स्तुत्यं श्रुतं विश्रुतं बृहत् महत् 'मनः अस्ति तेन मनसा हे 'अद्रिवः वज्रवन्निन्द्र दृळ्हा चित् दृढमपि वाजम् अन्नम् आ दर्षि आदरयसि सातये अस्मत्संभजनाय लाभाय वा ।।


मंहि॑ष्ठं वो म॒घोनां॒ राजा॑नं चर्षणी॒नाम् ।

इन्द्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिरः॑ ॥४

मंहि॑ष्ठम् । वः॒ । म॒घोना॑म् । राजा॑नम् । च॒र्ष॒णी॒नाम् ।

इन्द्र॑म् । उप॑ । प्रऽश॑स्तये । पू॒र्वीभिः॑ । जु॒जु॒षे॒ । गिरः॑ ॥४

मंहिष्ठम् । वः । मघोनाम् । राजानम् । चर्षणीनाम् ।

इन्द्रम् । उप । प्रऽशस्तये । पूर्वीभिः । जुजुषे । गिरः ॥ ४ ॥

मघोनां हविर्लक्षणधनवतां वः युष्माकं मंहिष्ठम् अतिशयेन पूज्यं चर्षणीनां मनुष्याणां 'राजानम् इन्द्रम् उप उपेत्य प्रशस्तये प्रशंसितुं पूर्वीभिः पुरातनीभिर्वाग्भिः गिरः स्तोतारः जुजुषे सेवन्ते ।।


अस्मा॒ इत्काव्यं॒ वच॑ उ॒क्थमिन्द्रा॑य॒ शंस्य॑म् ।

तस्मा॑ उ॒ ब्रह्म॑वाहसे॒ गिरो॑ वर्ध॒न्त्यत्र॑यो॒ गिरः॑ शुम्भ॒न्त्यत्र॑यः ॥५

अस्मै॑ । इत् । काव्य॑म् । वचः॑ । उ॒क्थम् । इन्द्रा॑य । शंस्य॑म् ।

तस्मै॑ । ऊं॒ इति॑ । ब्रह्म॑ऽवाहसे । गिरः॑ । व॒र्ध॒न्ति॒ । अत्र॑यः । गिरः॑ । शु॒म्भ॒न्ति॒ । अत्र॑यः ॥५

अस्मै । इत् । काव्यम् । वचः । उक्थम् । इन्द्राय । शंस्य॑म् ।

तस्मै । ऊँ इतिं । ब्रह्मऽवाहसे । गिरः । वर्धन्ति । अत्रयः । गिरः । शुम्भन्ति । अत्रयः ॥५॥

अस्मा इत् अस्मा एव इन्द्राय काव्यं कवेः स्तोतुः संबन्धि । यद्वा । ' कु शब्दे ' । शब्दनीयं वचः वाग्रूपम् उक्थं शस्त्रं शंस्यं शंसनीयम् । यस्मादेवं तस्मात् तस्मा उ तस्मा इन्द्रायैव ब्रह्मवाहसे परिवृढस्य स्तोत्रस्य वाहकाय गिरः स्तुतीः अत्रयः अत्रिगोत्राः वर्धन्ति वर्धयन्ति । अत्रयः गिरः शुम्भन्ति दीपयन्ति । पुनरुक्तिरादरार्था ।। ।। १० ।।

[सम्पाद्यताम्]

टिप्पणी

५.३९.१ यदिन्द्र चित्रेति --

ऋङ् मोघमन्नं निन्दा च शापो यो मेत्यृगेव तु ।

याञ्चा यदिन्द्र चित्रेति क्षेपोऽभीदमिति त्वृचि ।।बृहद्देवता १.४९ ।।

द्र. वीङ्कानि

वीङ्कम्


५.३९.२ द्र. जैमिनीयं ब्राह्मणम् ३.२०३, निरुक्तम् ४.१८


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.३९&oldid=302515" इत्यस्माद् प्रतिप्राप्तम्