ऋग्वेदः सूक्तं ५.६५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.६४ ऋग्वेदः - मण्डल ५
सूक्तं ५.६५
रातहव्य आत्रेयः
सूक्तं ५.६६ →
दे. मित्रावरुणौ। अनुष्टुप्, ६ पङ्क्तिः।


यश्चिकेत स सुक्रतुर्देवत्रा स ब्रवीतु नः ।
वरुणो यस्य दर्शतो मित्रो वा वनते गिरः ॥१॥
ता हि श्रेष्ठवर्चसा राजाना दीर्घश्रुत्तमा ।
ता सत्पती ऋतावृध ऋतावाना जनेजने ॥२॥
ता वामियानोऽवसे पूर्वा उप ब्रुवे सचा ।
स्वश्वासः सु चेतुना वाजाँ अभि प्र दावने ॥३॥
मित्रो अंहोश्चिदादुरु क्षयाय गातुं वनते ।
मित्रस्य हि प्रतूर्वतः सुमतिरस्ति विधतः ॥४॥
वयं मित्रस्यावसि स्याम सप्रथस्तमे ।
अनेहसस्त्वोतयः सत्रा वरुणशेषसः ॥५॥
युवं मित्रेमं जनं यतथः सं च नयथः ।
मा मघोनः परि ख्यतं मो अस्माकमृषीणां गोपीथे न उरुष्यतम् ॥६॥


सायणभाष्यम्

‘यश्चिकेत ' इति षड़ृचं नवमं सूक्तं रातहव्यस्यात्रेयस्यार्षं मैत्रावरुणम् । “यश्चिकेत पड्रातहव्यः' इत्यनुक्रमणिका । “ पङ्क्त्यन्तं तु ' इत्युक्तत्वात् पङ्क्त्यन्तपरिभाषयानुष्टुभम् । अन्त्या पङ्क्तिः । विनियोगो लैङ्गिकः ॥


यश्चि॒केत॒ स सु॒क्रतु॑र्देव॒त्रा स ब्र॑वीतु नः ।

वरु॑णो॒ यस्य॑ दर्श॒तो मि॒त्रो वा॒ वन॑ते॒ गिर॑ः ॥१

यः । चि॒केत॑ । सः । सु॒ऽक्रतुः॑ । दे॒व॒ऽत्रा । सः । ब्र॒वी॒तु॒ । नः॒ ।

वरु॑णः । यस्य॑ । द॒र्श॒तः । मि॒त्रः । वा॒ । वन॑ते । गिरः॑ ॥१

यः । चिकेत । सः । सुऽक्रतुः । देवऽत्रा । सः । ब्रवीतु । नः ।

वरुणः । यस्य । दर्शतः । मित्रः । वा । वनते । गिरः ॥१

“यः स्तोता “चिकेत जानाति स्तुतिं युवयोः “स "सुक्रतुः स एव शोभनकर्मा “देवत्रा देवेषु स्तोतृमध्ये । यद्वा देवेषु मध्ये। युवयोरेव स्तुतिं यश्चिकेत स सुक्रतुरिति । “सः सुकर्मा “नः अस्माकं “ब्रवीतु स्तुतिं परम् उपदिशतु । यश्च “दर्शतः दर्शनीयः “वरुणः दर्शनीयः “मित्रो “वा मित्रश्च । वाशब्दश्चार्थे । “गिरः अस्मदीयाः स्तुतीः “वनते संभजते ॥


ता हि श्रेष्ठ॑वर्चसा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा ।

ता सत्प॑ती ऋता॒वृध॑ ऋ॒तावा॑ना॒ जने॑जने ॥२

ता । हि । श्रेष्ठ॑ऽवर्चसा । राजा॑ना । दी॒र्घ॒श्रुत्ऽत॑मा ।

ता । सत्प॑ती॒ इति॒ सत्ऽप॑ती । ऋ॒त॒ऽवृधा॑ । ऋ॒तऽवा॑ना । जने॑ऽजने ॥२

ता । हि । श्रेष्ठऽवर्चसा । राजाना । दीर्घश्रुत्ऽतमा ।

ता । सत्पती इति सत्ऽपती । ऋतऽवृधा । ऋतऽवाना । जनेऽजने ॥२

“ता “हि तौ खलु मित्रावरुणौ “श्रेष्ठवर्चसा प्रशस्ततेजस्कौ "राजाना ईश्वरौ “दीर्घश्रुत्तमा दूरदेशादाह्वानश्रोतृतमौ । “ता तौ “सत्पती सतां यजमानानां स्वामिनौ “ऋतावृधा यज्ञस्योदकस्य वा वर्धयितारौ "जनेजने सर्वेषु स्तोतृषु निमित्तेषु “ऋतावाना गमनवन्तौ ।।


ता वा॑मिया॒नोऽव॑से॒ पूर्वा॒ उप॑ ब्रुवे॒ सचा॑ ।

स्वश्वा॑स॒ः सु चे॒तुना॒ वाजाँ॑ अ॒भि प्र दा॒वने॑ ॥३

ता । वा॒म् । इ॒या॒नः । अव॑से । पूर्वौ॑ । उप॑ । ब्रु॒वे॒ । सचा॑ ।

सु॒ऽअश्वा॑सः । सु । चे॒तुना॑ । वाजा॑न् । अ॒भि । प्र । दा॒वने॑ ॥३

ता । वाम् । इयानः । अवसे । पूर्वौ । उप । ब्रुवे । सचा ।

सुऽअश्वासः । सु । चेतुना । वाजान् । अभि । प्र । दावने ॥३

“ता तौ “पूर्वौ पुरातनौ "वां युवाम् “इयानः गच्छन् “अवसे रक्षणाय “सचा सह “उप “ब्रुवे उपेत्य स्तौमि । “स्वश्वासः स्वश्वा वयमात्रेयाः । “सुचेतुना शोभनप्रज्ञानौ युवां “वाजानभि अन्नान्यभिलक्ष्य “प्र प्रकर्षेण “दावने दानाय स्तुम इति शेषः । यद्वा । स्वश्वासः स्वश्वौ ॥ द्वितीयाद्विवचनस्य जसादेशः ॥ उप ब्रुव इति संबन्धः ॥


मि॒त्रो अं॒होश्चि॒दादु॒रु क्षया॑य गा॒तुं व॑नते ।

मि॒त्रस्य॒ हि प्र॒तूर्व॑तः सुम॒तिरस्ति॑ विध॒तः ॥४

मि॒त्रः । अं॒होः । चि॒त् । आत् । उ॒रु । क्षया॑य । गा॒तुम् । व॒न॒ते॒ ।

मि॒त्रस्य॑ । हि । प्र॒ऽतूर्व॑तः । सु॒ऽम॒तिः । अस्ति॑ । वि॒ध॒तः ॥४

मित्रः । अंहोः । चित् । आत् । उरु । क्षयाय । गातुम् । वनते ।

मित्रस्य । हि । प्रऽतूर्वतः । सुऽमतिः । अस्ति । विधतः ॥४

“मित्रः देवः "अंहोश्चित् अंहस्वतोऽपि स्तोतुः “आत् अनन्तरमेव “उरु उरवे “क्षयाय गृहाय निवासाय वा "गातुम् उपायं “वनते प्रयच्छति । "मित्रस्य “हि मित्रस्य खलु देवस्य “सुमतिः शोभनबुद्धिः “प्रतूर्वतः प्रकर्षेण हिंसतोऽपि “विधतः परिचरतः शुश्रूषकस्य “अस्ति हि भवति खलु ॥


व॒यं मि॒त्रस्याव॑सि॒ स्याम॑ स॒प्रथ॑स्तमे ।

अ॒ने॒हस॒स्त्वोत॑यः स॒त्रा वरु॑णशेषसः ॥५

व॒यम् । मि॒त्रस्य॑ । अव॑सि । स्याम॑ । स॒प्रथः॑ऽतमे ।

अ॒ने॒हसः॑ । त्वाऽऊ॑तयः । स॒त्रा । वरु॑णऽशेषसः ॥५

वयम् । मित्रस्य । अवसि । स्याम । सप्रथःऽतमे ।

अनेहसः । त्वाऽऊतयः । सत्रा । वरुणऽशेषसः ॥५

“वयं यजमानाः "मित्रस्य दुःखनिवारकस्य देवस्य "सप्रथस्तमे सर्वतः पृथुतमे “अवसि रक्षणे वयं “स्याम भवेम । किंच “अनेहसः अपापाः “त्वोतयः त्वया रक्षिताः “वरुणशेषसः। शेष इत्यपत्यनाम । वारकाः पुत्रा येषां ते । तादृशाः "सत्रा वयं सर्वे सहैव भवेम ॥


यु॒वं मि॑त्रे॒मं जनं॒ यत॑थ॒ः सं च॑ नयथः ।

मा म॒घोन॒ः परि॑ ख्यतं॒ मो अ॒स्माक॒मृषी॑णां गोपी॒थे न॑ उरुष्यतम् ॥६

यु॒वम् । मि॒त्रा॒ । इ॒मम् । जन॑म् । यत॑थः । सम् । च॒ । न॒य॒थः॒ ।

मा । म॒घोनः॑ । परि॑ । ख्य॒त॒म् । मो इति॑ । अ॒स्माक॑म् । ऋषी॑णाम् । गो॒ऽपी॒थे । नः॒ । उ॒रु॒ष्य॒त॒म् ॥६

युवम् । मित्रा । इमम् । जनम् । यतथः । सम् । च । नयथः ।

मा । मघोनः । परि । ख्यतम् । मो इति । अस्माकम् । ऋषीणाम् । गोऽपीथे । नः । उरुष्यतम् ॥६

हे "मित्रा मित्रावरुणौ “युवं युवाम् "इमं “जनं स्तोतारं मां प्रति “यतथः गच्छथः । आगत्य च “सं च "नयथः संनयथश्च । कामान् प्रापयथः । यद्वा । यतथ इत्यन्तर्णीतण्यर्थोऽयम् । अहनि यतथः व्यापारेषु गमयथः । रात्रौ च सं नयथः । निर्व्यापारं कारयथः । “मघोनः हविर्लक्षणान्नवतोऽस्मान् “मा “परि “ख्यतं मा परित्यजतम् । "मो मैव “ऋषीणाम् “अस्माकं पुत्रानपि परि ख्यतम् । किंतु 'गोपीथे । गौः सोमरसः । तस्य पानं यस्मिन् स गोपीथो यज्ञः । तस्मिन् “नः “उरुष्यतं रक्षतम् ॥ ॥ ३ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.६५&oldid=199719" इत्यस्माद् प्रतिप्राप्तम्