ऋग्वेदः सूक्तं ५.७०

विकिस्रोतः तः
← सूक्तं ५.६९ ऋग्वेदः - मण्डल ५
सूक्तं ५.७०
उरुचक्रिरात्रेयः
सूक्तं ५.७१ →
दे. मित्रावरुणौ। गायत्री।


पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण ।
मित्र वंसि वां सुमतिम् ॥१॥
ता वां सम्यगद्रुह्वाणेषमश्याम धायसे ।
वयं ते रुद्रा स्याम ॥२॥
पातं नो रुद्रा पायुभिरुत त्रायेथां सुत्रात्रा ।
तुर्याम दस्यून्तनूभिः ॥३॥
मा कस्याद्भुतक्रतू यक्षं भुजेमा तनूभिः ।
मा शेषसा मा तनसा ॥४॥


सायणभाष्यम्

‘ पुरूरुणा' इति चतुर्ऋचं चतुर्दशं सूक्तमुरुचक्रेरार्षं गायत्रं मैत्रावरुणम् । ‘पुरूरुणा गायत्रं तु ' इत्यनुक्रमणिका । पृष्ठ्याभिप्लवषडहयोः प्रातःसवने अवापार्थत्वेन इदमपि सूक्तं पूर्वसूक्तेन सह । ‘ प्र वो मित्रायेति चतुर्णां द्वितीयमुद्धरेत्' इति ह्युक्तम् । चातुर्विंशिकेऽहनि प्रातःसवने मैत्रावरुणशस्त्रे आद्यस्तृचः षडहस्तोत्रियसंज्ञकः । सूत्रितं च - पुरूरुणा चिद्धयस्ति प्रति वां सूर उदिते ' ( आश्व. श्रौ. ७. २ ) इति ।।


पु॒रू॒रुणा॑ चि॒द्ध्यस्त्यवो॑ नू॒नं वां॑ वरुण ।

मित्र॒ वंसि॑ वां सुम॒तिम् ॥१

पु॒रु॒ऽउ॒रुणा॑ । चि॒त् । हि । अस्ति॑ । अवः॑ । नू॒नम् । वा॒म् । व॒रु॒ण॒ ।

मित्र॑ । वंसि॑ । वा॒म् । सु॒ऽम॒तिम् ॥१

पुरुऽउरुणा । चित् । हि । अस्ति । अवः । नूनम् । वाम् । वरुण ।

मित्र । वंसि । वाम् । सुऽमतिम् ॥१

हे मित्रावरुणौ "वां युवयोः “पुरूरुणा “चित् । अत्र सोः ‘सुपां सुलुक्' इत्याकारः ॥ पुरोरपि बहु उरु बहुतरम् । अथवा पुरु च तदुरु च पुरूरु। अत्यन्तमुरुतरमित्यर्थः । तादृक् “अवः रक्षणं "नूनं निश्चयेन “अस्ति । “हि प्रसिद्धौ । चिदिति पूरणः । हे “वरुण हे “मित्र "वां युवयोः "सुमतिम् अनुग्रहबुद्धिं “वंसि संभजेय । यस्मादवोऽस्ति तस्माद्वंसीति भावः ॥


ता वां॑ स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒ धाय॑से ।

व॒यं ते रु॑द्रा स्याम ॥२

ता । वा॒म् । स॒म्यक् । अ॒द्रु॒ह्वा॒णा॒ । इष॑म् । अ॒श्या॒म॒ । धाय॑से ।

व॒यम् । ते । रु॒द्रा॒ । स्या॒म॒ ॥२

ता । वाम् । सम्यक् । अद्रुह्वाणा । इषम् । अश्याम । धायसे ।

वयम् । ते । रुद्रा । स्याम ॥२

हे “अद्रुह्वाणा हे अद्रोग्धारौ "ता तौ प्रसिद्धौ “वां युवां “सम्यक् । स्तुम इति शेषः । स्तोतारो वयम् “इषम् अन्नं “धायसे पानाय भोजनाय “अश्याम प्राप्नुयाम । हे “रुद्रा दुःखात् द्रावयितारौ रुदद्भिः द्रवणीयौ वा “ते स्तोतारः “वयं “स्याम भवेम । समृद्धा इति शेषः । युवाभ्यां स्वभूता वा स्याम ॥


पा॒तं नो॑ रुद्रा पा॒युभि॑रु॒त त्रा॑येथां सुत्रा॒त्रा ।

तु॒र्याम॒ दस्यू॑न्त॒नूभि॑ः ॥३

पा॒तम् । नः॒ । रु॒द्रा॒ । पा॒युऽभिः॑ । उ॒त । त्रा॒ये॒था॒म् । सु॒ऽत्रा॒त्रा ।

तु॒र्याम॑ । दस्यू॑न् । त॒नूभिः॑ ॥३

पातम् । नः । रुद्रा । पायुऽभिः । उत । त्रायेथाम् । सुऽत्रात्रा ।

तुर्याम । दस्यून् । तनूभिः ॥३

हे "रुद्रा उक्तरूपौ देवौ युवां “नः अस्मान् “पायुभिः रक्षणैः “पातं रक्षतम् । "उत अपि च “सुत्रात्रा शोभनेन त्राणेन “त्रायेथां पालयेथाम् । इष्टप्राप्त्यनिष्टपरिहारभेदेन भेदः । स्तोत्रादिवैकल्यात् शत्रोर्वा त्रायेथाम् अभिमतप्रापणेन रक्षतमित्यर्थः । वयं च “तनूभिः पुत्रादिभिः सहिताः स्वीयैरङ्गैर्वा "दस्यून् शत्रून् “तुर्याम हिंस्याम तरेम वा ॥


मा कस्या॑द्भुतक्रतू य॒क्षं भु॑जेमा त॒नूभि॑ः ।

मा शेष॑सा॒ मा तन॑सा ॥४

मा । कस्य॑ । अ॒द्भु॒त॒क्र॒तू॒ इत्य॑द्भुतऽक्रतू । य॒क्षम् । भु॒जे॒म॒ । त॒नूभिः॑ ।

मा । शेष॑सा । मा । तन॑सा ॥४

मा । कस्य । अद्भुतक्रतू इत्यद्भुतऽक्रतू । यक्षम् । भुजेम । तनूभिः ।

मा । शेषसा । मा । तनसा ॥४

हे “अद्भुतक्रतू आश्चर्यकर्माणौ वयं “कस्य अन्यस्य कस्यचन “यक्षं पूजितं धनं “मा “भुजेम मा भुञ्जीमहि “तनूभिः अस्मदीयैः अवयवैः । युवयोरनुग्रहात् समृद्धा वयम् अन्ययाचितधनेन शरीरपोषं न कुर्म इत्यर्थः । तथा “शेषसा अपत्येन सहिताः “मा भुजेम । “तनसा पौत्रादिना सहिताः “मा भुजेम । अस्मत्कुले न केऽपि भुञ्जीमहीत्यर्थः ॥ ॥ ८ ॥

[सम्पाद्यताम्]

टिप्पणी

द्वितीयाज्य स्तोत्रीयं तृचः -- पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण- इति मैत्रावरुणम् यद्वै यज्ञस्य दुरिष्टं तद्वरुणो गृह्णाति तदेव तदवयजत

- तां.ब्रा. १३.२.४, १५.१.३


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.७०&oldid=354485" इत्यस्माद् प्रतिप्राप्तम्