ऋग्वेदः सूक्तं ५.८६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.८५ ऋग्वेदः - मण्डल ५
सूक्तं ५.८६
भौमोऽत्रिः
सूक्तं ५.८७ →
दे. इन्द्राग्नी। अनुष्टुप्, ६ विराट्पूर्वा ।


इन्द्राग्नी यमवथ उभा वाजेषु मर्त्यम् ।
दृळ्हा चित्स प्र भेदति द्युम्ना वाणीरिव त्रितः ॥१॥
या पृतनासु दुष्टरा या वाजेषु श्रवाय्या ।
या पञ्च चर्षणीरभीन्द्राग्नी ता हवामहे ॥२॥
तयोरिदमवच्छवस्तिग्मा दिद्युन्मघोनोः ।
प्रति द्रुणा गभस्त्योर्गवां वृत्रघ्न एषते ॥३॥
ता वामेषे रथानामिन्द्राग्नी हवामहे ।
पती तुरस्य राधसो विद्वांसा गिर्वणस्तमा ॥४॥
ता वृधन्तावनु द्यून्मर्ताय देवावदभा ।
अर्हन्ता चित्पुरो दधेऽंशेव देवावर्वते ॥५॥
एवेन्द्राग्निभ्यामहावि हव्यं शूष्यं घृतं न पूतमद्रिभिः ।
ता सूरिषु श्रवो बृहद्रयिं गृणत्सु दिधृतमिषं गृणत्सु दिधृतम् ॥६॥

सायणभाष्यम्

‘इन्द्राग्नी यम्' इति षडृचं चतुर्दशं सूक्तमत्रेरार्षमानुष्टुभमैन्द्राग्नम् । षष्ठी विराट्पूर्वा । ‘ आद्यौ दशकावष्टकास्त्रयः' ( अनु. ९, ११ ) इति परिभाषितत्वात् । तथा चानुक्रान्तम्-- ‘ इन्द्राग्नी षडैन्द्राग्नमानुष्टुभं विराट्पूर्वान्तम्' इति । विनियोगो लैङ्गिकः ॥


इन्द्रा॑ग्नी॒ यमव॑थ उ॒भा वाजे॑षु॒ मर्त्य॑म् ।

दृ॒ळ्हा चि॒त्स प्र भे॑दति द्यु॒म्ना वाणी॑रिव त्रि॒तः ॥१

इन्द्रा॑ग्नी॒ इति॑ । यम् । अव॑थः । उ॒भा । वाजे॑षु । मर्त्य॑म् ।

दृ॒ळ्हा । चि॒त् । सः । प्र । भे॒द॒ति॒ । द्यु॒म्ना । वाणीः॑ऽइव । त्रि॒तः ॥१

इन्द्राग्नी इति । यम् । अवथः । उभा । वाजेषु । मर्त्यम् ।

दृळ्हा। चित्। सः । प्र। भेदति । द्युम्ना । वाणीःऽइव । त्रितः ॥ १ ॥

हे “इन्द्राग्नी “उभा उभौ परस्परावियुक्तौ युवां “यं मर्त्यम् “अवथः रक्षथः "वाजेषु संग्रामेषु “सः मर्त्यः “दृळ्हा “चित् दृढान्यपि “द्युम्ना द्योतमानानि धनानि शत्रुसंबन्धीनि “भेदति भिनत्ति । “त्रितः ऋषिः वाणीरिव प्रतिवादिवाक्यानीव । अथवा त्रिषु स्थानेषु वर्तमानोऽग्निः शत्रूणां वाक्यानीव ॥


या पृत॑नासु दु॒ष्टरा॒ या वाजे॑षु श्र॒वाय्या॑ ।

या पञ्च॑ चर्ष॒णीर॒भी॑न्द्रा॒ग्नी ता ह॑वामहे ॥२

या । पृत॑नासु । दु॒स्तरा॑ । या । वाजे॑षु । श्र॒वाय्या॑ ।

या । पञ्च॑ । च॒र्ष॒णीः । अ॒भि । इ॒न्द्रा॒ग्नी इति॑ । ता । ह॒वा॒म॒हे॒ ॥२

या । पृतनासु । दुस्तरा । या । वाजेषु । श्रवाय्या ।

या । पञ्च । चर्षणीः । अभि । इन्द्राग्नी इति । ता । हवामहे ॥ २ ॥

"या यौ “इन्द्राग्नी पृतनासु "दुष्टरा दुष्टरौ अनभिभाव्यौ । “या यौ च “वाजेषु संग्रामेषु अन्नेषु वा “श्रवाय्या श्रवाय्यौ स्तुत्यौ । “या यौ “पञ्च “चर्षणीः । चर्षणयो मनुष्याः । तान् “अभि । रक्षतः इति शेषः । “ता तौ महानुभावौ “हवामहे स्तुमः ॥


तयो॒रिदम॑व॒च्छव॑स्ति॒ग्मा दि॒द्युन्म॒घोनोः॑ ।

प्रति॒ द्रुणा॒ गभ॑स्त्यो॒र्गवां॑ वृत्र॒घ्न एष॑ते ॥३

तयोः॑ । इत् । अम॑ऽवत् । शवः॑ । ति॒ग्मा । दि॒द्युत् । म॒घोनोः॑ ।

प्रति॑ । द्रुणा॑ । गभ॑स्त्योः । गवा॑म् । वृ॒त्र॒ऽघ्ने । आ । ई॒ष॒ते॒ ॥३

तयोः । इत् । अमऽवत् । शवः । तिग्मा । दिद्युत् । मघोनोः ।

प्रति । द्रुणा । गभस्त्योः । गवाम् । वृत्रऽघ्ने । आ । ईषते ॥ ३ ॥

“अमवत् अभिभावुकं “शवः बलं “तयोरित् तयोरेव । “मघोनोः मघवतोः अन्नवतोर्धनवतोर्वा तयोः “दिद्युत् वज्रं “तिग्मा तीक्ष्णं वर्तते “गभस्त्योः हस्तयोः । एवंभूतौ देवौ “गवाम् उदकानां पणिभिरपहृतानां वा गवां लाभाय “द्रुणा द्रुमविकारेण गमनशीलेन वा एकेन रथेन "वृत्रघ्ने आवरकमेघहननाय तथाविधवृत्रासुरवधाय वा "प्रति “ईषते प्रतिगच्छतः ॥


ता वा॒मेषे॒ रथा॑नामिन्द्रा॒ग्नी ह॑वामहे ।

पती॑ तु॒रस्य॒ राध॑सो वि॒द्वांसा॒ गिर्व॑णस्तमा ॥४

ता । वा॒म् । एषे॑ । रथा॑नाम् । इ॒न्द्रा॒ग्नी इति॑ । ह॒वा॒म॒हे॒ ।

पती॒ इति॑ । तु॒रस्य॑ । राध॑सः । वि॒द्वांसा॑ । गिर्व॑णःऽतमा ॥४

ता। वाम् । एषे । रथानाम् । इन्द्राग्नी इति । हवामहे ।

पती इति । तुरस्य । राधसः । विद्वांसा । गिर्वणःऽतमा ॥ ४ ॥

हे देवौ “ता तौ वक्ष्यमाणगुणौ "वां युवां “हवामहे स्तुमः । किमर्थम् । “रथानाम् “एषे युद्धे रथानां प्रेरणाय । कीदृशौ युवाम् । “इन्द्राग्नी इन्द्रमग्निं च परस्परयुग्मभूतौ "तुरस्य जङ्गमरूपस्य “राधसः धनादिलक्षणस्य “पती स्वामिनौ “विद्वांसा सर्वज्ञौ “गिर्वणस्तमा गीर्भिर्वननीयतमौ। ईदृशौ युवां हवामहे ।।


ता वृ॒धन्ता॒वनु॒ द्यून्मर्ता॑य दे॒वाव॒दभा॑ ।

अर्ह॑न्ता चित्पु॒रो द॒धेंऽशे॑व दे॒वावर्व॑ते ॥५

ता । वृ॒धन्तौ॑ । अनु॑ । द्यून् । मर्ता॑य । दे॒वौ । अ॒दभा॑ ।

अर्ह॑न्ता । चि॒त् । पु॒रः । द॒धे॒ । अंशा॑ऽइव । दे॒वौ । अर्व॑ते ॥५

ता। वृधन्तौ । अनु । द्यून् । मर्ताय । देवौ । अदभा ।

अर्हन्ता । चित् । पुरः । दधे । अंशाऽइव । देवौ । अर्वते ।। ५ ।।

"ता तौ "अनु “द्यून् प्रतिदिनं “वृधन्तौ वर्धमानौ । सर्वदा प्रवृद्धावित्यर्थः । वर्धने दृष्टान्तः । मर्तेव मनुष्याविव । तौ यथा प्रतिदिनं वर्धेते । "देवौ द्योतमानौ “अदभा अहिंस्यौ “अर्हन्ता “चित् प्रकर्षेण पूज्यौ । चिदिति पूजायाम् । तादृशौ महानुभावौ "देवौ "अर्वते अश्वलाभाय "पुरो “दधे पुरस्कुर्वे । "अंशेव । अंशो नाम द्वादशादित्यमध्यवर्ती देवः । स भगस्याप्युपलक्षकः । अंशाविव आदित्याविव । दीप्तावित्यर्थः ॥


ए॒वेन्द्रा॒ग्निभ्या॒महा॑वि ह॒व्यं शू॒ष्यं॑ घृ॒तं न पू॒तमद्रि॑भिः ।

ता सू॒रिषु॒ श्रवो॑ बृ॒हद्र॒यिं गृ॒णत्सु॑ दिधृत॒मिषं॑ गृ॒णत्सु॑ दिधृतम् ॥६

ए॒व । इ॒न्द्रा॒ग्निऽभ्या॑म् । अहा॑वि । ह॒व्यम् । शू॒ष्य॑म् । घृ॒तम् । न । पू॒तम् । अद्रि॑ऽभिः ।

ता । सू॒रिषु॑ । श्रवः॑ । बृ॒हत् । र॒यिम् । गृ॒णत्ऽसु॑ । दि॒धृ॒त॒म् । इष॑म् । गृ॒णत्ऽसु॑ । दि॒धृ॒त॒म् ॥६

एव । इन्द्राग्निऽभ्याम् । अहावि । हव्यम् । शूष्यम् । घृतम् । न । पूतम् । अद्रिऽभिः ।

ता। सुरिषु । श्रवः । बृहत् । रयिम् । गृणत्ऽसु । दिधृतम् ।। इषम् । गृणत्ऽसु । दिधृतम् ॥ ६ ॥

“एव एवमिदानीं क्रियमाणप्रकारेण । स्तुतिसाहित्येनेत्यर्थः । "इन्द्राग्निभ्यां "हव्यं हविः “अहावि परित्यक्तमासीत् । कीदृशं तत् । "शूष्यं बलकरम् । किमिव । "अद्रिभिः ग्रावभिः “पूतम् अभिषुतं “घृतं न सोमरसमिव । तद्यथा युवाभ्यां प्रदीयते तद्वच्चरुपुरोडाशादिकमपि । "ता तौ देवौ “सूरिषु मेधाविष्वस्मासु "बृहत् प्रभूतं “श्रवः अन्नं यशो वा "रयिं धनं च “दिधृतं धारयतम् “इषम् अन्नं "गृणत्सु स्तुवत्सु दिधृतम् । पुनरुक्तिरादरार्था ॥ ॥ ३२ ॥


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.८६&oldid=209193" इत्यस्माद् प्रतिप्राप्तम्