ऋग्वेदः सूक्तं ५.५०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.४९ ऋग्वेदः - मण्डल ५
सूक्तं ५.५०
स्वस्त्यात्रेयः
सूक्तं ५.५१ →
दे. विश्वे देवाः। अनुष्टुप्, ५ पङ्क्तिः।

विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम् ।
विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥१॥
ते ते देव नेतर्ये चेमाँ अनुशसे ।
ते राया ते ह्यापृचे सचेमहि सचथ्यैः ॥२॥
अतो न आ नॄनतिथीनतः पत्नीर्दशस्यत ।
आरे विश्वं पथेष्ठां द्विषो युयोतु यूयुविः ॥३॥
यत्र वह्निरभिहितो दुद्रवद्द्रोण्यः पशुः ।
नृमणा वीरपस्त्योऽर्णा धीरेव सनिता ॥४॥
एष ते देव नेता रथस्पतिः शं रयिः ।
शं राये शं स्वस्तय इषस्तुतो मनामहे देवस्तुतो मनामहे ॥५॥

सायणभाष्यम्

‘ विश्वो देवस्य ' इति पञ्चर्चं षष्ठं सूक्तं स्वस्त्यात्रेयमुनेरार्षं वैश्वदेवम् । पञ्चमी पङ्क्तिः आद्याश्चतस्रोऽनुष्टुभः । तदुक्तमनुक्रमण्याम् -' विश्वः स्वस्त्यात्रेयः पङ्क्त्यन्तम् ' इति । पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहनि वैश्वदेवशस्त्रे विश्वो देवस्येति प्रतिपत्तृचस्याद्यः । सूत्रितं च- ‘ विश्वो देवस्य नेतुरित्येका ' ( आश्व. श्रौ. ७. ६ ) इति । आभिप्लविकेषु द्वितीयचतुर्थषष्ठेष्वहःस्वेषैव वैश्वदेवस्य शस्त्रस्य प्रतिपत् ।' युग्मेष्वेवमभिप्लवे ' ( आश्व. श्रौ. ७. ६ ) इति सूत्रितत्वात् ॥


विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् ।

विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॑ ॥१

विश्वः॑ । दे॒वस्य॑ । ने॒तुः । मर्तः॑ । वु॒री॒त॒ । स॒ख्यम् ।

विश्वः॑ । रा॒ये । इ॒षु॒ध्य॒ति॒ । द्यु॒म्नम् । वृ॒णी॒त॒ । पु॒ष्यसे॑ ॥१

विश्वः । देवस्य । नेतुः । मर्तः । वुरीत । सख्यम् ।

विश्वः । राये । इषुध्यति । द्युम्नम् । वृणीत । पुष्यसे ॥१

"विश्वः सर्वः “मर्तः “नेतुः "देवस्य । सवितुरित्यर्थः । तस्य “सख्यं “वुरीत वृणीत । “विश्वः जनः “राये धनस्य “इषुध्यति ॥ पञ्चमलकारः ॥ ईशीत । तस्यानुग्रहात् सर्वां जनः “द्युम्नं धनं “वृणीत "पुष्यसे पुष्ट्यै पर्याप्तं धनम् ॥


ते ते॑ देव नेत॒र्ये चे॒माँ अ॑नु॒शसे॑ ।

ते रा॒या ते ह्या॒३॒॑पृचे॒ सचे॑महि सच॒थ्यै॑ः ॥२

ते । ते॒ । दे॒व॒ । ने॒तः॒ । ये । च॒ । इ॒मान् । अ॒नु॒ऽशसे॑ ।

ते । रा॒या । ते । हि । आ॒ऽपृचे॑ । सचे॑महि । स॒च॒थ्यैः॑ ॥२

ते । ते । देव । नेतः । ये । च । इमान् । अनुऽशसे ।

ते । राया । ते । हि । आऽपृचे । सचेमहि । सचथ्यैः ॥२

हे “नेतः “देव “ते तव स्वभूताः “ते वयं यजमानाः “ये “च अन्ये “इमान् । विभक्तिव्यत्ययः । इमे होत्रादयः “अनुशसे शंसितुं प्रभवन्ति तेऽपि त्वदीयाः । यद्वा । इमान् अन्यान् इन्द्रादीन् अनुशसे क्रमेण शंसितुं प्रभवन्ति । “ एकैव वा महानात्मा देवता स सूर्यः स हि सर्वभूतात्मा' इत्युक्तत्वादितरासां देवतानां तदन्तर्भावादिति भावः। न केवलं त्वच्छंसका एवेत्यर्थः । “ते उभये वयं “राया धनेन सचेमहि इति संबन्धः । “ते “हि ते खलु “आपृचे आपर्चनीयाः ॥ कृत्यार्थे केन्प्रत्ययः । ‘ कृन्मेजन्तः' इत्यव्ययत्वाद्विभक्तेरदर्शनम् ॥ "सचथ्यैः सर्वैः कामैः “सचेमहि संगच्छेमहि ॥


अतो॑ न॒ आ नॄनति॑थी॒नत॒ः पत्नी॑र्दशस्यत ।

आ॒रे विश्वं॑ पथे॒ष्ठां द्वि॒षो यु॑योतु॒ यूयु॑विः ॥३

अतः॑ । नः॒ । आ । नॄन् । अति॑थीन् । अतः॑ । पत्नीः॑ । द॒श॒स्य॒त॒ ।

आ॒रे । विश्व॑म् । प॒थे॒ऽस्थाम् । द्वि॒षः । यु॒यो॒तु॒ । युयु॑विः ॥३

अतः । नः । आ । नॄन् । अतिथीन् । अतः । पत्नीः । दशस्यत ।

आरे । विश्वम् । पथेऽस्थाम् । द्विषः । युयोतु । युयुविः ॥३

“अतः अस्मिन् यज्ञे ॥ सार्वविभक्तिकस्तसिः ॥ "नः अस्माकमृत्विजां "नॄन् नेतॄन् “अतिथीन् तद्वत् पूज्यन् देवान् “आ “दशस्यत सर्वतः परिचरत । “अतः अस्मिन् यज्ञे “पत्नीः देवानां पत्नीरपि दशस्यत हविष्प्रदानादिना । यद्वा । नः अस्मभ्यं नॄन् पुत्रभृत्यादीनतिथीन् पत्नीश्चैतत्त्रयमत्र दशस्यत । हे देवाः प्रयच्छत। “आरे दूरे “विश्वं सर्वं “पथेष्ठां मार्गे वर्तमानं वैरिणं “द्विषः अन्यानपि द्विषो द्वेष्टॄन् "युयोतु पृथक्करोतु देवसंघः सविता वा "यूयुविः। सर्वस्यामिश्रयिता पृथक्कर्ता ॥


यत्र॒ वह्नि॑र॒भिहि॑तो दु॒द्रव॒द्द्रोण्य॑ः प॒शुः ।

नृ॒मणा॑ वी॒रप॒स्त्योऽर्णा॒ धीरे॑व॒ सनि॑ता ॥४

यत्र॑ । वह्निः॑ । अ॒भिऽहि॑तः । दु॒द्रव॑त् । द्रोण्यः॑ । प॒शुः ।

नृ॒ऽमनाः॑ । वी॒रऽप॑स्त्यः । अर्णा॑ । धीरा॑ऽइव । सनि॑ता ॥४

यत्र । वह्निः । अभिऽहितः । दुद्रवत् । द्रोण्यः । पशुः ।

नृऽमनाः । वीरऽपस्त्यः । अर्णा । धीराऽइव । सनिता ॥४

“यत्र यस्मिन्यज्ञे “वह्निः यज्ञस्य वोढा “अभिहितः यूपं प्रापितः “द्रोण्यः यूपार्हः “पशुः “दुद्रवत् गच्छति यूपं प्रति तत्र “नृमणाः यजमानमनाः सविता “वीरपस्त्यः । वीरा ऋत्विग्यजमानाः पुत्रभृत्यादयो वा तद्वत्पस्त्यं गृहं यस्य स तादृशः । प्रेरितगृहो वा । पुत्राद्युपेतगृहप्रदः इत्यर्थः । “सनिता संभक्ता भवति । “अर्णा अरणकुशला “धीरेव योषिदिव । यद्वा । अर्णानि हवींष्यभिलक्ष्य सनिता भवति ॥


ए॒ष ते॑ देव नेता॒ रथ॒स्पति॒ः शं र॒यिः ।

शं रा॒ये शं स्व॒स्तय॑ इष॒ःस्तुतो॑ मनामहे देव॒स्तुतो॑ मनामहे ॥५

ए॒षः । ते॒ । दे॒व॒ । ने॒त॒रिति॑ । रथः॒पतिः॑ । शम् । र॒यिः ।

शम् । रा॒ये । शम् । स्व॒स्तये॑ । इ॒षः॒ऽस्तुतः॑ । म॒ना॒म॒हे॒ । दे॒व॒ऽस्तुतः॑ । म॒ना॒म॒हे॒ ॥५

एषः । ते । देव । नेतरिति । रथःपतिः । शम् । रयिः ।

शम् । राये । शम् । स्वस्तये । इषःऽस्तुतः । मनामहे । देवऽस्तुतः । मनामहे ॥५

हे “नेतः “देव सवितः “ते तव “एषः “रथःपतिः सर्वस्य पालकः “रयिः दातव्यधनवान् ॥ मत्वर्थो लुप्यते ॥ “शं करोत्विति शेषः । वयं च “राये धनस्य “शं सुखाय । यद्वा । राये धनाय “शं सुखाय च “स्वस्तये अविनाशाय “इषःस्तुतः एषणीयस्य सवितुः स्तोतारो वयं “मनामहे स्तुमः । “देवस्तुतः देवानां देवस्य वा सवितुः स्तोतारः “मनामहे स्तुमः ॥ ॥ ४ ॥

[सम्पाद्यताम्]

टिप्पणी

सैषा देवताभिः पङ्क्तिर्भवति । विश्वो देवस्येति वैश्वदेवं नेतुरिति सावित्रं मर्तो वुरीतेति मैत्रं द्युम्नं वृणीतेति बार्हस्पत्यं द्युम्नं हि बृहस्पतिः पुष्यस इति पौष्णम् - माश ३.१.४.१९


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.५०&oldid=337022" इत्यस्माद् प्रतिप्राप्तम्