ऋग्वेदः सूक्तं ५.३८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.३७ ऋग्वेदः - मण्डल ५
सूक्तं ५.३८
भौमोऽत्रिः
सूक्तं ५.३९ →
दे. इन्द्रः। अनुष्टुप् ।


उरोष्ट इन्द्र राधसो विभ्वी रातिः शतक्रतो ।
अधा नो विश्वचर्षणे द्युम्ना सुक्षत्र मंहय ॥१॥
यदीमिन्द्र श्रवाय्यमिषं शविष्ठ दधिषे ।
पप्रथे दीर्घश्रुत्तमं हिरण्यवर्ण दुष्टरम् ॥२॥
शुष्मासो ये ते अद्रिवो मेहना केतसापः ।
उभा देवावभिष्टये दिवश्च ग्मश्च राजथः ॥३॥
उतो नो अस्य कस्य चिद्दक्षस्य तव वृत्रहन् ।
अस्मभ्यं नृम्णमा भरास्मभ्यं नृमणस्यसे ॥४॥
नू त आभिरभिष्टिभिस्तव शर्मञ्छतक्रतो ।
इन्द्र स्याम सुगोपाः शूर स्याम सुगोपाः ॥५॥

सायणभाष्यम्

‘उरोष्टे ' इति पञ्चर्चं षष्ठं सूक्तमत्रेरार्षमानुष्टुभमैन्द्रम् । ' उरोरानुष्टुभम्' इत्यनुक्रान्तम् । विनियोगो लैङ्गिकः ।।


उ॒रोष्ट॑ इन्द्र॒ राध॑सो वि॒भ्वी रा॒तिः श॑तक्रतो ।

अधा॑ नो विश्वचर्षणे द्यु॒म्ना सु॑क्षत्र मंहय ॥१

उ॒रोः । ते॒ । इ॒न्द्र॒ । राध॑सः । वि॒ऽभ्वी । रा॒तिः । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

अध॑ । नः॒ । वि॒श्व॒ऽच॒र्ष॒णे॒ । द्यु॒म्ना । सु॒ऽक्ष॒त्र॒ । मं॒ह॒य॒ ॥१

उरोः । ते । इन्द्र । राधसः । विऽभ्वी । रातिः । शतक्रतो इति शतऽक्रतो ।

अध । नः । विश्वऽचर्षणे । द्युम्ना । सुऽक्षत्र । मंहय ।। १ ।।

हे "इन्द्र "शतक्रतो बहुकर्मन् "ते तव “उरोः प्रभूतस्य "राधसः धनस्य "रातिः दानं "विभ्वी महती । "अध अतः कारणात् "नः अस्मभ्यं हे "विश्वचर्षणे सर्वस्य द्रष्टः "सुक्षत्र शोभनधनेन्द्र । क्षत्रमिति धननाम । “द्युम्ना द्युम्नानि "धनानि "मंहय प्रयच्छ ।


यदी॑मिन्द्र श्र॒वाय्य॒मिषं॑ शविष्ठ दधि॒षे ।

प॒प्र॒थे दी॑र्घ॒श्रुत्त॑मं॒ हिर॑ण्यवर्ण दु॒ष्टर॑म् ॥२

यत् । ई॒म् । इ॒न्द्र॒ । श्र॒वाय्य॑म् । इष॑म् । श॒वि॒ष्ठ॒ । द॒धि॒षे ।

प॒प्र॒थे । दी॒र्घ॒श्रुत्ऽत॑मम् । हिर॑ण्यऽवर्ण । दु॒स्तर॑म् ॥२

यत् । ईम् । इन्द्र । श्रवाय्यम् । इषम् । शविष्ठ । दधिषे ।

पप्रथे। दीर्घश्रुत्ऽतमम् । हिरण्यऽवर्ण । दुस्तरम् ॥ २ ॥

हे "इन्द्र “शविष्ठ अतिशयेन बलवन् “यत् “इषम् अन्नं “श्रवाय्यं श्रवणीयम् “ईम् सर्वतः "दधिषे धारयसि ददासि वा ॥ इषशब्दो नपुंसकलिङ्गोऽप्यस्ति ॥ हे “हिरण्यवर्ण इन्द्र तदन्नं "पप्रथे प्रथते । कथम् । “दीर्घश्रुत्तमम् अतिदूरश्रवणीयतमम् । सर्वत्र कीर्त्यमित्यर्थः । “दुष्टरम् अनभिभाव्यमुक्तलक्षणं प्रथते ॥


शुष्मा॑सो॒ ये ते॑ अद्रिवो मे॒हना॑ केत॒सापः॑ ।

उ॒भा दे॒वाव॒भिष्ट॑ये दि॒वश्च॒ ग्मश्च॑ राजथः ॥३

शुष्मा॑सः । ये । ते॒ । अ॒द्रि॒ऽवः॒ । मे॒हना॑ । के॒त॒ऽसापः॑ ।

उ॒भा । दे॒वौ । अ॒भिष्ट॑ये । दि॒वः । च॒ । ग्मः । च॒ । रा॒ज॒थः॒ ॥३

शुष्मासः । ये । ते । अद्रिऽवः । मेहना । केतऽसापः ।

उभा । देवौ । अभिष्टये । दिवः । च । ग्मः । च। राजथः ।। ३ ।।

हे "अद्रिवः वज्रवन्निन्द्र "ते त्वदीयाः "ये “शुष्मासः बलभूता मरुतः सन्ति । कीदृशास्ते । "मेहना मंहनीयाः "केतसापः प्रज्ञापकं कर्मान्तरिक्षं वा स्पृशन्तः । "उभा उभौ "देवौ त्वं च मरुत्समूहश्च इत्युभौ युवां "दिवश्च द्युलोकात् "ग्मश्च भूमेः सकाशात् "अभिष्टये अभितो गमनाय "राजथः ईशाथे ॥


उ॒तो नो॑ अ॒स्य कस्य॑ चि॒द्दक्ष॑स्य॒ तव॑ वृत्रहन् ।

अ॒स्मभ्यं॑ नृ॒म्णमा भ॑रा॒स्मभ्यं॑ नृमणस्यसे ॥४

उ॒तो इति॑ । नः॒ । अ॒स्य । कस्य॑ । चि॒त् । दक्ष॑स्य । तव॑ । वृ॒त्र॒ऽह॒न् ।

अ॒स्मभ्य॑म् । नृ॒म्णम् । आ । भ॒र॒ । अ॒स्मभ्य॑म् । नृ॒ऽम॒न॒स्य॒से॒ ॥४

उतो इति । नः । अस्य । कस्य । चित् । दक्षस्य । तव । वृत्रऽहन् ।

अस्मभ्यम् । नृम्णम् । आ । भर । अस्मभ्यम् । नृऽमनस्यसे ।। ४ ।।

“उतो अपि च हे "वृत्रहन् इन्द्र नः अस्मभ्यं "कस्य "चित् अनिर्देश्यस्य "दक्षस्य प्रवृद्धस्य दातुर्वा "अस्य “तव स्वभूतेभ्यः "अस्मभ्यम् । पुनःश्रुतिरादरार्था । "नृम्णं नृमणं धनम् “आ “भर आहर । हे इन्द्र यतस्त्वम् "अस्मभ्यं "नृमणस्यसे धनमिच्छसि ॥


नू त॑ आ॒भिर॒भिष्टि॑भि॒स्तव॒ शर्म॑ञ्छतक्रतो ।

इन्द्र॒ स्याम॑ सुगो॒पाः शूर॒ स्याम॑ सुगो॒पाः ॥५

नु । ते॒ । आ॒भिः । अ॒भिष्टि॑ऽभिः । तव॑ । शर्म॑न् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

इन्द्र॑ । स्याम॑ । सु॒ऽगो॒पाः । शूर॑ । स्याम॑ । सु॒ऽगो॒पाः ॥५

नु । ते । आभिः । अभिष्टिऽभिः । तव । शर्मन् । शतक्रतो इति शतक्रतो ।

इन्द्र । स्याम् । सुऽगोपाः । शूर । स्याम । सुऽगोपाः ।। ५ ।।

हे “शतक्रतो इन्द्र “ते तव “आभिः “अभिष्टिभिः अभिगमनैः “नु शीघ्रं समृद्धा भवेमेति शेषः । हे “इन्द्र “तव “शर्मन् शर्मणि सुखे सति “सुगोपाः “स्याम भवेम । हे “शूर तव शर्मणि "सुगोपाः शोभनरक्षणाः “स्याम भवेम । पुनरुक्तिरादरार्था ॥ ॥ ९ ॥


[सम्पाद्यताम्]

टिप्पणी

उरोष्ट इति सूक्तेन वित्तमाप्नोत्यसंशयम् ।।- विष्णुधर्मोत्तरपुराणम् २.१२४.७१

५.३८.१ उरोष्ट इन्द्र राधस इति

तु. वरुणान्याः साम (विभोष्ट इन्द्र राधसः) (ग्रामगेयः)

उर उपरि पौराणिकसंदर्भाः

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.३८&oldid=321726" इत्यस्माद् प्रतिप्राप्तम्