ऋग्वेदः सूक्तं ५.६६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.६५ ऋग्वेदः - मण्डल ५
सूक्तं ५.६६
रातहव्य आत्रेयः
सूक्तं ५.६७ →
दे. मित्रावरुणौ। अनुष्टुप् ।


आ चिकितान सुक्रतू देवौ मर्त रिशादसा ।
वरुणाय ऋतपेशसे दधीत प्रयसे महे ॥१॥
ता हि क्षत्रमविह्रुतं सम्यगसुर्यमाशाते ।
अध व्रतेव मानुषं स्वर्ण धायि दर्शतम् ॥२॥
ता वामेषे रथानामुर्वीं गव्यूतिमेषाम् ।
रातहव्यस्य सुष्टुतिं दधृक्स्तोमैर्मनामहे ॥३॥
अधा हि काव्या युवं दक्षस्य पूर्भिरद्भुता ।
नि केतुना जनानां चिकेथे पूतदक्षसा ॥४॥
तदृतं पृथिवि बृहच्छ्रवएष ऋषीणाम् ।
ज्रयसानावरं पृथ्वति क्षरन्ति यामभिः ॥५॥
आ यद्वामीयचक्षसा मित्र वयं च सूरयः ।
व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये ॥६॥


सायणभाष्यम्

‘आ चिकितान' इति षड़ृचं दशमं सूक्तं रातहव्यस्यार्षम् आनुष्टुभं मैत्रावरुणम् । अत्रानुक्रमणिका - आ चिकितानानुष्टुभं तु ' इति । आद्यस्तृचो दशरात्रे चतुर्थेऽहनि प्रउगशस्त्रे मैत्रावरुणस्य । सूत्रितं च – ' आ चिकितान सुक्रतू त्यमु वो अप्रहणम् ' ( आश्व. श्रौ. ७. ११ ) इति ॥


आ चि॑कितान सु॒क्रतू॑ दे॒वौ म॑र्त रि॒शाद॑सा ।

वरु॑णाय ऋ॒तपे॑शसे दधी॒त प्रय॑से म॒हे ॥१

आ । चि॒कि॒ता॒न॒ । सु॒क्रतू॒ इति॑ सु॒ऽक्रतू॑ । दे॒वौ । म॒र्त॒ । रि॒शाद॑सा ।

वरु॑णाय । ऋ॒तऽपे॑शसे । द॒धी॒त । प्रय॑से । म॒हे ॥१

आ । चिकितान । सुक्रतू इति सुऽक्रतू । देवौ । मर्त । रिशादसा ।

वरुणाय । ऋतऽपेशसे । दधीत । प्रयसे । महे ॥१

हे “चिकितान जानन् स्तुतिं हे “मर्त मनुष्य रातहव्य त्वमिति तस्यैव संबोधनम् । "सुक्रतू शोभनकर्माणौ “रिशादसा हिंसकानां हिंसकौ "देवौ "आ आकारयेति शेषः । आहूय च "ऋतपेशसे । पेश इति रूपनाम । ऋतमुदकम् । उदकमेव रूपं यस्य तादृशाय “वरुणाय “प्रयसे । मत्वर्थो लुप्यते ॥ हविर्लक्षणान्नवते “महे महते पूज्याय “दधीत दद्याः । हविरिति शेषः । द्वितीयार्थे वा चतुर्थी । महद्धविर्दधीत । महतोऽन्नस्य लाभायेति वा योज्यम् ॥


ता हि क्ष॒त्रमवि॑ह्रुतं स॒म्यग॑सु॒र्य१॒॑माशा॑ते ।

अध॑ व्र॒तेव॒ मानु॑षं॒ स्व१॒॑र्ण धा॑यि दर्श॒तम् ॥२

ता । हि । क्ष॒त्रम् । अवि॑ऽह्रुतम् । स॒म्यक् । अ॒सु॒र्य॑म् । आशा॑ते॒ इति॑ ।

अध॑ । व्र॒ताऽइ॑व । मानु॑षम् । स्वः॑ । न । धा॒यि॒ । द॒र्श॒तम् ॥२

ता । हि । क्षत्रम् । अविऽह्रुतम् । सम्यक् । असुर्यम् । आशाते इति ।

अध । व्रताऽइव । मानुषम् । स्वः । न । धायि । दर्शतम् ॥२

“ता “हि । हीति हेतौ । यस्मात् ता तौ "क्षत्रं बलम् “अविह्रुतम् अहिंस्यम् "असुर्यम् असुरविघाति महद्बलं “सम्यक् “आशाते व्याप्नुतः “अध अतो हेतोः “मानुषं मनुष्येषु प्रवृत्तं "व्रतेव कर्मेव तद्यथा मनुष्येषु नियतं "स्वर्ण सूर्य इव स यथा दिवि दृश्यते तद्वत् “दर्शतं दर्शनीयं बलं “धायि यज्ञे निहितम् ॥


ता वा॒मेषे॒ रथा॑नामु॒र्वीं गव्यू॑तिमेषाम् ।

रा॒तह॑व्यस्य सुष्टु॒तिं द॒धृक्स्तोमै॑र्मनामहे ॥३

ता । वा॒म् । एषे॑ । रथा॑नाम् । उ॒र्वीम् । गव्यू॑तिम् । ए॒षा॒म् ।

रा॒तऽह॑व्यस्य । सु॒ऽस्तु॒तिम् । द॒धृक् । स्तोमैः॑ । म॒ना॒म॒हे॒ ॥३

ता । वाम् । एषे । रथानाम् । उर्वीम् । गव्यूतिम् । एषाम् ।

रातऽहव्यस्य । सुऽस्तुतिम् । दधृक् । स्तोमैः । मनामहे ॥३

हे मित्रावरुणौ “ता तौ प्रसिद्धौ “वां युवां “रथानाम् अस्मदीयानाम् “एषां पुरतो वर्तमानानाम् “उर्वीं प्रभूतां “गव्यूतिम् अतिविस्तृतं मार्गम् “एषे गन्तुम् । मार्गरक्षणायेत्यर्थः ॥ तुमर्थेऽसेन्प्रत्ययः । तदर्थं वां “मनामहे स्तुमः "रातहव्यस्य ऋषेः रातहव्यसंबन्धिभिः “सुष्ठुतिं सुष्ठुतिभिः शोभनस्तुतिसाधनैः “स्तोमैः “दधृक् धर्षकौ युवाम् ।।


अधा॒ हि काव्या॑ यु॒वं दक्ष॑स्य पू॒र्भिर॑द्भुता ।

नि के॒तुना॒ जना॑नां चि॒केथे॑ पूतदक्षसा ॥४

अध॑ । हि । काव्या॑ । यु॒वम् । दक्ष॑स्य । पूः॒ऽभिः । अ॒द्भु॒ता॒ ।

नि । के॒तुना॑ । जना॑नाम् । चि॒केथे॒ इति॑ । पू॒त॒ऽद॒क्ष॒सा॒ ॥४

अध । हि । काव्या । युवम् । दक्षस्य । पूःऽभिः । अद्भुता ।

नि । केतुना । जनानाम् । चिकेथे इति । पूतऽदक्षसा ॥४

“अध अपि च । “हि प्रसिद्धौ । “काव्या स्तुत्यौ “युवं युवां “दक्षस्य प्रवृद्धस्य मम “पूर्भिः पूरकैः स्तवैः हे “अद्भुता महान्तावाश्चर्यभूतौ सन्तौ “केतुना प्रज्ञानेनानुकूलेन मनसा “जनानां यजमानानामित्यर्थः । स्तोत्रं “नि “चिकेथे नितरां जानीथः । हे “पूतदक्षसा शुद्धबलौ युवाम् ॥


तदृ॒तं पृ॑थिवि बृ॒हच्छ्र॑वए॒ष ऋषी॑णाम् ।

ज्र॒य॒सा॒नावरं॑ पृ॒थ्वति॑ क्षरन्ति॒ याम॑भिः ॥५

तत् । ऋ॒तम् । पृ॒थि॒वि॒ । बृ॒हत् । श्र॒वः॒ऽए॒षे । ऋषी॑णाम् ।

ज्र॒य॒सा॒नौ । अर॑म् । पृ॒थु । अति॑ । क्ष॒र॒न्ति॒ । याम॑ऽभिः ॥५

तत् । ऋतम् । पृथिवि । बृहत् । श्रवःऽएषे । ऋषीणाम् ।

ज्रयसानौ । अरम् । पृथु । अति । क्षरन्ति । यामऽभिः ॥५

हे “पृथिवि देवि त्वयि “तत् सर्वैरर्थ्यमानत्वेन प्रसिद्धं "बृहत् प्रभूतम् “ऋतम् उदकम् “ऋषीणां स्तोतॄणामस्माकं “श्रवएषे अन्नस्यैषणे सति ज्रयसानौ गच्छन्तौ ॥ ‘ छन्दस्यसानच् शुजॄभ्याम् ' ( उ. सू. २. २४३ ) इत्यसानच् ज्रयतेरपि भवति। ‘ चितः' इत्यन्तोदात्तः ॥ "अरम् अलमस्यर्थं “पृथु यथा भवति तथा “यामभिः गमनैः “अति “क्षरन्ति अत्यर्थं वर्षतः ॥ व्यत्ययेन बहुवचनम् ॥


आ यद्वा॑मीयचक्षसा॒ मित्र॑ व॒यं च॑ सू॒रय॑ः ।

व्यचि॑ष्ठे बहु॒पाय्ये॒ यते॑महि स्व॒राज्ये॑ ॥६

आ । यत् । वा॒म् । ई॒य॒ऽच॒क्ष॒सा॒ । मित्रा॑ । व॒यम् । च॒ । सू॒रयः॑ ।

व्यचि॑ष्ठे । ब॒हु॒ऽपाय्ये॑ । यते॑महि । स्व॒ऽराज्ये॑ ॥६

आ । यत् । वाम् । ईयऽचक्षसा । मित्रा । वयम् । च । सूरयः ।

व्यचिष्ठे । बहुऽपाय्ये । यतेमहि । स्वऽराज्ये ॥६

हे “ईयचक्षसा व्याप्तदर्शनौ हे "मित्रा मित्रावरुणौ “वां युवां “यत् ये “वयं “च “सूरयः स्तोतारः “आ आह्वयामः । “व्यचिष्ठे अत्यन्तविस्तृते “बहुपाय्ये बहुभिर्गन्तव्ये बहुभी रक्षितव्ये वा “स्वराज्ये स्वराट्त्वाय एवंविधराज्यार्थं “यतेमहि गच्छेम ॥ ॥ ४ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.६६&oldid=199720" इत्यस्माद् प्रतिप्राप्तम्