ऋग्वेदः सूक्तं ५.२५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.२४ ऋग्वेदः - मण्डल ५
सूक्तं ५.२५
वसूयव आत्रेयाः
सूक्तं ५.२६ →
दे. अग्निः। अनुष्टुप्।


अच्छा वो अग्निमवसे देवं गासि स नो वसुः ।
रासत्पुत्र ऋषूणामृतावा पर्षति द्विषः ॥१॥
स हि सत्यो यं पूर्वे चिद्देवासश्चिद्यमीधिरे ।
होतारं मन्द्रजिह्वमित्सुदीतिभिर्विभावसुम् ॥२॥
स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या ।
अग्ने रायो दिदीहि नः सुवृक्तिभिर्वरेण्य ॥३॥
अग्निर्देवेषु राजत्यग्निर्मर्तेष्वाविशन् ।
अग्निर्नो हव्यवाहनोऽग्निं धीभिः सपर्यत ॥४॥
अग्निस्तुविश्रवस्तमं तुविब्रह्माणमुत्तमम् ।
अतूर्तं श्रावयत्पतिं पुत्रं ददाति दाशुषे ॥५॥
अग्निर्ददाति सत्पतिं सासाह यो युधा नृभिः ।
अग्निरत्यं रघुष्यदं जेतारमपराजितम् ॥६॥
यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो ।
महिषीव त्वद्रयिस्त्वद्वाजा उदीरते ॥७॥
तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत् ।
उतो ते तन्यतुर्यथा स्वानो अर्त त्मना दिवः ॥८॥
एवाँ अग्निं वसूयवः सहसानं ववन्दिम ।
स नो विश्वा अति द्विषः पर्षन्नावेव सुक्रतुः ॥९॥


सायणभाष्यम्

‘ अच्छा वो अग्निम्' इति नवर्चमेकादशं सूक्तम् । अत्रानुक्रमणिका- अच्छा वो नव वसूयव अनुष्टुभम् ' इति । आत्रेया वसूयुनामान ऋषयः । अनुष्टुप् । मण्डलादिपरिभाषयाग्निर्देवता । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः । प्रातःसवनेऽच्छावाकवदस्वेत्युक्ते “ अच्छा वो अग्निमवसे' इत्यृचमनुब्रूयात् । तथा च सूत्रितम् -‘ अच्छा वो अग्निमवस इत्यृचमन्वाह' ( आश्व. श्रौ. ५. ७ ) इति ॥


अच्छा॑ वो अ॒ग्निमव॑से दे॒वं गा॑सि॒ स नो॒ वसु॑ः ।

रास॑त्पु॒त्र ऋ॑षू॒णामृ॒तावा॑ पर्षति द्वि॒षः ॥१

अच्छ॑ । वः॒ । अ॒ग्निम् । अव॑से । दे॒वम् । गा॒सि॒ । सः । नः॒ । वसुः॑ ।

रास॑त् । पु॒त्रः । ऋ॒षू॒णाम् । ऋ॒तऽवा॑ । प॒र्ष॒ति॒ । द्वि॒षः ॥१

अच्छ । वः । अग्निम् । अवसे । देवम् । गासि । सः । नः । वसुः ।

रासत् । पुत्रः । ऋषूणाम् । ऋतऽवा । पर्षति । द्विषः ॥१

हे वसूयवः “वः यूयं “देवम् “अग्निम् “अवसे रक्षणाय “अच्छा “गासि अभिगायत । “वसुः अग्निहोत्रार्थं यजमानानां गृहे वासयिता “सः अग्निः “नः अस्मभ्यं “रासत् कामान् ददातु । “ऋषूणाम् ऋषीणां “पुत्रः । ऋषिभिर्मन्थनेन जनितत्वात् पुत्र इत्युपचर्यते । “ऋतावा ऋतावान् सत्यवानुदकवान्वा सोऽग्निः “द्विषः अस्माकं शत्रून् “पर्षति पारयतु ॥


स हि स॒त्यो यं पूर्वे॑ चिद्दे॒वास॑श्चि॒द्यमी॑धि॒रे ।

होता॑रं म॒न्द्रजि॑ह्व॒मित्सु॑दी॒तिभि॑र्वि॒भाव॑सुम् ॥२

सः । हि । स॒त्यः । यम् । पूर्वे॑ । चि॒त् । दे॒वासः॑ । चि॒त् । यम् । ई॒धि॒रे ।

होता॑रम् । म॒न्द्रऽजि॑ह्वम् । इत् । सु॒दी॒तिऽभिः॑ । वि॒भाऽव॑सुम् ॥२

सः । हि । सत्यः । यम् । पूर्वे । चित् । देवासः । चित् । यम् । ईधिरे ।

होतारम् । मन्द्रऽजिह्वम् । इत् । सुदीतिऽभिः । विभाऽवसुम् ॥२

“पूर्वे “चित् पूर्वे महर्षयः "होतारं देवानामाह्वातारं “मन्द्रजिह्वम् । हविषां प्रदानेन देवानां मादयित्री जिह्वा यस्य सः । तम् । यद्वा मोदनजिह्वम् । तथाह यास्कः- मन्द्रजिह्वं मन्दनजिह्वं मोदनजिह्वमिति वा' (निरु. ६. २३ ) इति । “सुदीतिभिः शोभनदीप्तिभिर्युक्तं “विभावसुं प्रभाधनं “यम् अग्निम् ईधिरे समैन्धत “देवासश्चित् देवा अपि “यम् अग्निम् “ईधिरे समैन्धत “स “हि अग्निः “सत्यः भवति । सत्यप्रतिश्रवो भवति । “इत् इति पूरणः ॥


स नो॑ धी॒ती वरि॑ष्ठया॒ श्रेष्ठ॑या च सुम॒त्या ।

अग्ने॑ रा॒यो दि॑दीहि नः सुवृ॒क्तिभि॑र्वरेण्य ॥३

सः । नः॒ । धी॒ती । वरि॑ष्ठया । श्रेष्ठ॑या । च॒ । सु॒ऽम॒त्या ।

अग्ने॑ । रा॒यः । दि॒दी॒हि॒ । नः॒ । सु॒वृ॒क्तिऽभिः॑ । व॒रे॒ण्य॒ ॥३

सः । नः । धीती । वरिष्ठया । श्रेष्ठया । च । सुऽमत्या ।

अग्ने । रायः । दिदीहि । नः । सुवृक्तिऽभिः । वरेण्य ॥३

"सुवृक्तिभिः स्तुतिभिः स्तूयमान “वरेण्य वरणीय हे “अग्ने “सः त्वं वरिष्ठया वरतमेन “श्रेष्ठया अतिशयेन प्रशस्येन “नो “धीती धीत्यास्मदीयेन परिचरणात्मकेन कर्मणा सुमत्या “च । सुमतिरिति शस्त्रमुच्यते । शस्त्रेण च प्रीतः सन् "रायः धनानि "नः अस्मभ्यं "दीदिहि देहि ॥


अ॒ग्निर्दे॒वेषु॑ राजत्य॒ग्निर्मर्ते॑ष्वावि॒शन् ।

अ॒ग्निर्नो॑ हव्य॒वाह॑नो॒ऽग्निं धी॒भिः स॑पर्यत ॥४

अ॒ग्निः । दे॒वेषु॑ । रा॒ज॒ति॒ । अ॒ग्निः । मर्ते॑षु । आ॒ऽवि॒शन् ।

अ॒ग्निः । नः॒ । ह॒व्य॒ऽवाह॑नः । अ॒ग्निम् । धी॒भिः । स॒प॒र्य॒त॒ ॥४

अग्निः । देवेषु । राजति । अग्निः । मर्तेषु । आऽविशन् ।

अग्निः । नः । हव्यऽवाहनः । अग्निम् । धीभिः । सपर्यत ॥४

यः "अग्निः “देवेषु देवानां मध्ये “राजति देवतारूपेण प्रकाशते । यः “अग्निः “मर्तेषु मनुष्येषु "आविशन् आहवनीयादिरूपेण प्रविष्टो भवति । यः "अग्निः “नः अस्माकं “हव्यवाहनः भवति अस्मदीयेषु यज्ञेषु देवतार्थं हव्यानां वोढा भवति । हे यजमानास्तम् “अग्निं “धीभिः स्तुतिभिः “सपर्यत परिचरत ॥


पुत्रकामेष्ट्याम् ‘अग्निस्तुविश्रवस्तमम् ' इति द्वे स्विष्टकृतो याज्यानुवाक्ये । सूत्रितं च-- ‘ अग्निस्तुविश्रवस्तममिति द्वे संयाज्ये ' ( आश्व. श्रौ. २. १०) इति ॥

अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र॑ह्माणमुत्त॒मम् ।

अ॒तूर्तं॑ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे॑ ॥५

अ॒ग्निः । तु॒विश्र॑वःऽतमम् । तु॒विऽब्र॑ह्माणम् । उ॒त्ऽत॒मम् ।

अ॒तूर्त॑म् । श्र॒व॒यत्ऽप॑तिम् । पु॒त्रम् । द॒दा॒ति॒ । दा॒शुषे॑ ॥५

अग्निः । तुविश्रवःऽतमम् । तुविऽब्रह्माणम् । उत्ऽतमम् ।

अतूर्तम् । श्रवयत्ऽपतिम् । पुत्रम् । ददाति । दाशुषे ॥५

“अग्निः “तुविश्रवस्तमम् अतिशयेन बह्वन्नं “तुविब्रह्माणं बहुस्तोत्रम् "उत्तमम् उत्कृष्टम् "अतूर्तं शत्रुभिरहिंसितं “श्रावयत्पतिम् । श्रावयति विश्रुतान् करोति पतीन् पालयितॄन् पितॄनिति स्वकर्मणा पितॄणां प्रख्यापक इति श्रावयत्पतिः । तथाविधं “पुत्रं “दाशुषे हवींषि दत्तवते यजमानाय "ददाति ददातु ॥ ॥ १७ ॥


अ॒ग्निर्द॑दाति॒ सत्प॑तिं सा॒साह॒ यो यु॒धा नृभि॑ः ।

अ॒ग्निरत्यं॑ रघु॒ष्यदं॒ जेता॑र॒मप॑राजितम् ॥६

अ॒ग्निः । द॒दा॒ति॒ । सत्ऽप॑तिम् । स॒साह॑ । यः । यु॒धा । नृऽभिः॑ ।

अ॒ग्निः । अत्य॑म् । र॒घु॒ऽस्यद॑म् । जेता॑रम् । अप॑राऽजितम् ॥६

अग्निः । ददाति । सत्ऽपतिम् । ससाह । यः । युधा । नृऽभिः ।

अग्निः । अत्यम् । रघुऽस्यदम् । जेतारम् । अपराऽजितम् ॥६

"यः पुत्रः “युधा युद्धेन "नृभिः परिजनैः “ससाह शत्रूनभिभवति "सत्पतिं सतां पालयितारं तथाविधं पुत्रम् “अग्निर्ददाति अस्मभ्यं ददातु । किंच “अग्निः “रघुष्यदम् । रघुर्लघुः स्यदो जवो यस्य तम् । “जेतारं शत्रून् “अपराजितं शत्रुभिः “अत्यम् । अतति सततं गच्छतीत्यत्योऽश्वः । तं ददातु ॥


अश्वमेधे पौष्ण्यामिष्टौ ‘यद्वाहिष्ठम्' इति स्विष्टकृतो याज्या । सूत्रितं च - ‘ यद्वाहिष्ठं तदग्नय इति संयाज्ये ' ( आश्व. श्रौ. १०. ६ ) इति ॥

यद्वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो ।

महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते ॥७

यत् । वाहि॑ष्ठम् । तत् । अ॒ग्नये॑ । बृ॒हत् । अ॒र्च॒ । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो ।

महि॑षीऽइव । त्वत् । र॒यिः । त्वत् । वाजाः॑ । उत् । ई॒र॒ते॒ ॥७

यत् । वाहिष्ठम् । तत् । अग्नये । बृहत् । अर्च । विभावसो इति विभाऽवसो ।

महिषीऽइव । त्वत् । रयिः । त्वत् । वाजाः । उत् । ईरते ॥७

“वाहिष्ठं वोढ़ृतमं “यत् स्तोत्रं तदग्नये क्रियते । अतो हे “विभावसो प्रभाधनाग्ने “बृहत् बह्वन्नं धनं च "अर्च अस्मभ्यं प्रयच्छ । कथमस्यान्नधनप्रदातृत्वमित्यपेक्षायामाह । यतः “त्वत् त्वत्तः सकाशात् “महिषी महती “रयिः धनम् “उदीरते उद्गच्छति । “वाजाः अन्नानि च “त्वत् त्वत्तः उदीरते उद्गच्छन्ति । इवेति पूरणः ॥


तव॑ द्यु॒मन्तो॑ अ॒र्चयो॒ ग्रावे॑वोच्यते बृ॒हत् ।

उ॒तो ते॑ तन्य॒तुर्य॑था स्वा॒नो अ॑र्त॒ त्मना॑ दि॒वः ॥८

तव॑ । द्यु॒ऽमन्तः॑ । अ॒र्चयः॑ । ग्रावा॑ऽइव । उ॒च्य॒ते॒ । बृ॒हत् ।

उ॒तो इति॑ । ते॒ । त॒न्य॒तुः । य॒था॒ । स्वा॒नः । अ॒र्त॒ । त्मना॑ । दि॒वः ॥८

तव । द्युऽमन्तः । अर्चयः । ग्रावाऽइव । उच्यते । बृहत् ।

उतो इति । ते । तन्यतुः । यथा । स्वानः । अर्त । त्मना । दिवः ॥८

हे अग्ने “तव “अर्चयः रश्मयः “द्युमन्तः दीप्तिमन्तो भवन्ति। “बृहत् महान् त्वं “ग्रावेव अभिषवग्रावेव “उच्यते स्तूयसे । “उतो अपि च “त्मना आत्मना “दिवः द्योतमानस्य “ते तव “स्वानः शब्दः “तन्यतुर्यथा मेघगर्जितमिव “अर्त उद्गच्छति ॥


ए॒वाँ अ॒ग्निं व॑सू॒यव॑ः सहसा॒नं व॑वन्दिम ।

स नो॒ विश्वा॒ अति॒ द्विष॒ः पर्ष॑न्ना॒वेव॑ सु॒क्रतु॑ः ॥९

ए॒व । अ॒ग्निम् । व॒सु॒ऽयवः॑ । स॒ह॒सा॒नम् । व॒व॒न्दि॒म॒ ।

सः । नः॒ । विश्वा॑ । अति॑ । द्विषः॑ । पर्ष॑त् । ना॒वाऽइ॑व । सु॒ऽक्रतुः॑ ॥९

एव । अग्निम् । वसुऽयवः । सहसानम् । ववन्दिम ।

सः । नः । विश्वा । अति । द्विषः । पर्षत् । नावाऽइव । सुऽक्रतुः ॥९

“वसूयवः वसुकामा वयं “सहसानम् अस्माकं बलमाचरन्तम् “अग्निम् एवमुक्तप्रकारेण “ववन्दिम स्तुमः । “सुक्रतुः शोभनकर्मा “सः अग्निः “नः अस्मान् “विश्वाः सर्वान् "द्विषः शत्रून् “अति “पर्षत अतिपारयतु । कथमिव । "नावा साधनेन सिन्धुम् “इव ॥ ॥ १८ ॥

[सम्पाद्यताम्]

टिप्पणी

५.२५.७ यद् वाहिष्ठं इति

यद्वाहिष्ठम्

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.२५&oldid=309672" इत्यस्माद् प्रतिप्राप्तम्