ऋग्वेदः सूक्तं ५.६९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ५.६८ ऋग्वेदः - मण्डल ५
सूक्तं ५.६९
उरुचक्रिरात्रेयः।
सूक्तं ५.७० →
दे. मित्रावरुणौ। त्रिष्टुप्


त्री रोचना वरुण त्रीँरुत द्यून्त्रीणि मित्र धारयथो रजांसि ।
वावृधानावमतिं क्षत्रियस्यानु व्रतं रक्षमाणावजुर्यम् ॥१॥
इरावतीर्वरुण धेनवो वां मधुमद्वां सिन्धवो मित्र दुह्रे ।
त्रयस्तस्थुर्वृषभासस्तिसॄणां धिषणानां रेतोधा वि द्युमन्तः ॥२॥
प्रातर्देवीमदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य ।
राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ॥३॥
या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य ।
न वां देवा अमृता आ मिनन्ति व्रतानि मित्रावरुणा ध्रुवाणि ॥४॥


सायणभाष्यम्

‘त्री रोचना ' इति चतुर्ऋचं त्रयोदशं सूक्तम् । उरुचक्रिर्नामात्रेय ऋषिः । त्रिष्टुप् छन्दः । मित्रावरुणौ देवता । अनुक्रम्यते च - ‘ त्री रोचना चतुष्कमुरुचक्रिः' इति । विनियोगो लैङ्गिकः ॥


त्री रो॑च॒ना व॑रुण॒ त्रीँरु॒त द्यून्त्रीणि॑ मित्र धारयथो॒ रजां॑सि ।

वा॒वृ॒धा॒नाव॒मतिं॑ क्ष॒त्रिय॒स्यानु॑ व्र॒तं रक्ष॑माणावजु॒र्यम् ॥१

त्री । रो॒च॒ना । व॒रु॒ण॒ । त्रीन् । उ॒त । द्यून् । त्रीणि॑ । मि॒त्र॒ । धा॒र॒य॒थः॒ । रजां॑सि ।

व॒वृ॒धा॒नौ । अ॒मति॑म् । क्ष॒त्रिय॑स्य । अनु॑ । व्र॒तम् । रक्ष॑माणौ । अ॒जु॒र्यम् ॥१

त्री । रोचना । वरुण । त्रीन् । उत । द्यून् । त्रीणि । मित्र । धारयथः । रजांसि ।

ववृधानौ । अमतिम् । क्षत्रियस्य । अनु । व्रतम् । रक्षमाणौ । अजुर्यम् ॥१

हे वरुण हे "मित्र युवां "त्री त्रीणि “रोचना रोचनानि द्युलोकान् धारयथ इति संबन्धः । “उत अपि च “त्रीन् "द्यून् द्योतमानानन्तरिक्षलोकान् “धारयथः । तथा “त्रीणि “रजांसि भूलोकान् । कीदृशौ युवाम् । “वावृधानौ वर्धमानौ “क्षत्रियस्य । क्षत्रं बलम् । तद्वत इन्द्रस्य । यद्वा । क्षत्रियजातीयस्य यजमानस्य “अमतिम् । रूपनामैतत् । रूपं “व्रतं कर्म च "अजुर्यम् अजीर्णमविरतं वा “रक्षमाणौ ॥


इरा॑वतीर्वरुण धे॒नवो॑ वां॒ मधु॑मद्वां॒ सिन्ध॑वो मित्र दुह्रे ।

त्रय॑स्तस्थुर्वृष॒भास॑स्तिसॄ॒णां धि॒षणा॑नां रेतो॒धा वि द्यु॒मन्त॑ः ॥२

इरा॑ऽवतीः । व॒रु॒ण॒ । धे॒नवः॑ । वा॒म् । मधु॑ऽमत् । वा॒म् । सिन्ध॑वः । मि॒त्र॒ । दु॒ह्रे॒ ।

त्रयः॑ । त॒स्थुः॒ । वृ॒ष॒भासः॑ । ति॒सॄ॒णाम् । धि॒षणा॑नाम् । रे॒तः॒ऽधाः । वि । द्यु॒ऽमन्तः॑ ॥२

इराऽवतीः । वरुण । धेनवः । वाम् । मधुऽमत् । वाम् । सिन्धवः । मित्र । दुह्रे ।

त्रयः । तस्थुः । वृषभासः । तिसॄणाम् । धिषणानाम् । रेतःऽधाः । वि । द्युऽमन्तः ॥२

हे “वरुण हे “मित्र “वां युवयोराज्ञया “धेनवः गावः “इरावतीः । इरा क्षीरलक्षणा। तद्वत्यो भवन्ति । तथा “सिन्धवः स्यन्दनशीला मेघा नद्यो वा “मधुमत् मधुररसमुदकं "दुहे दुहन्ति । तथा “त्रयः त्रिसंख्याकाः “वृषभासः वर्षितारः “रेतोधाः उदकस्य धारकाः “द्युमन्तः दीप्तिमन्तोऽग्निवाय्वादित्याः “तिसॄणां त्रिसंख्याकानां “धिषणानां स्थानानां पृथिव्यन्तरिक्षद्युलोकानां स्वामिनः सन्तः “वि विविधं प्रत्येकं “तस्थुः तिष्ठन्ति । युवयोरनुग्रहात् त्रयोऽपि देवास्त्रिषु स्थानेषु वर्तन्ते इत्यर्थः ॥


प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य ।

रा॒ये मि॑त्रावरुणा स॒र्वता॒तेळे॑ तो॒काय॒ तन॑याय॒ शं योः ॥३

प्रा॒तः । दे॒वीम् । अदि॑तिम् । जो॒ह॒वी॒मि॒ । म॒ध्यन्दि॑ने । उत्ऽइ॑ता । सूर्य॑स्य ।

रा॒ये । मि॒त्रा॒व॒रु॒णा॒ । स॒र्वऽता॑ता । ईळे॑ । तो॒काय॑ । तन॑याय । शम् । योः ॥३

प्रातः । देवीम् । अदितिम् । जोहवीमि । मध्यन्दिने । उत्ऽइता । सूर्यस्य ।

राये । मित्रावरुणा । सर्वऽताता । ईळे । तोकाय । तनयाय । शम् । योः ॥३

अहमृषिः “प्रातः प्रातःकाले “अदितिम् अखण्डनीयां देवानां जननीं “देवीं द्योतमानां “जोहवीमि आह्वयामि । तथा “मध्यंदिने “सूर्यस्य “उदिता उदितौ तत्समृद्धिकाले माध्यंदिने सवने जोहवीमि । हे “मित्रावरुणा युवां “राये धनप्राप्तये सर्वतातौ यज्ञे “ईळे स्तौमि । पुनः किमर्थम् । “तोकाय पुत्राय “तनयाय तत्पुत्राय च "शम् अरिष्टशमनाय “योः सुखस्य मिश्रणाय चेळे इति ॥


या ध॒र्तारा॒ रज॑सो रोच॒नस्यो॒तादि॒त्या दि॒व्या पार्थि॑वस्य ।

न वां॑ दे॒वा अ॒मृता॒ आ मि॑नन्ति व्र॒तानि॑ मित्रावरुणा ध्रु॒वाणि॑ ॥४

या । ध॒र्तारा॑ । रज॑सः । रो॒च॒नस्य॑ । उ॒त । आ॒दि॒त्या । दि॒व्या । पार्थि॑वस्य ।

न । वा॒म् । दे॒वाः । अ॒मृताः॑ । आ । मि॒न॒न्ति॒ । व्र॒तानि॑ । मि॒त्रा॒व॒रु॒णा॒ । ध्रु॒वाणि॑ ॥४

या । धर्तारा । रजसः । रोचनस्य । उत । आदित्या । दिव्या । पार्थिवस्य ।

न । वाम् । देवाः । अमृताः । आ । मिनन्ति । व्रतानि । मित्रावरुणा । ध्रुवाणि ॥४

“या यौ “रोचनस्य रोचमानस्य “रजसः लोकस्य । स्वर्गाख्यस्येत्यर्थः । “उत अपि च “पार्थिवस्थ रजसः या यौ धर्तारौ “आदित्या अदितेः पुत्रौ "दिव्या दिवि भवौ तौ युवामीळे इति पूर्वत्र संबन्धः । हे “मित्रावरुणा “वां युवयोः “ध्रुवाणि “व्रतानि कर्माणि “देवाः अन्ये इन्द्रादयः “अमृताः अमरणधर्माणोऽपि “न “आ “मिनन्ति न हिंसन्ति । यतो ध्रुवाण्यत इत्यभिप्रायः ॥ ॥ ७ ॥


[सम्पाद्यताम्]

टिप्पणी

५.६९.२ इरावती वरुण धेनवो वां इति

पुराणेषु वरुणस्य गोनां उल्लेखाः - देवीभागवतपुराणम् ४.३.४, हरिवंशपुराणम् २.१२७.५१

इरावती उपरि टिप्पणी

इरा उपरि टिप्पणी


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.६९&oldid=354876" इत्यस्माद् प्रतिप्राप्तम्