ऋग्वेदः सूक्तं ९.४१

विकिस्रोतः तः
← सूक्तं ९.४० ऋग्वेदः - मण्डल ९
सूक्तं ९.४१
मेधातिथिः काण्वः
सूक्तं ९.४२ →
दे. पवमानः सोमः। गायत्री


प्र ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः ।
घ्नन्तः कृष्णामप त्वचम् ॥१॥
सुवितस्य मनामहेऽति सेतुं दुराव्यम् ।
साह्वांसो दस्युमव्रतम् ॥२॥
शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः ।
चरन्ति विद्युतो दिवि ॥३॥
आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् ।
अश्वावद्वाजवत्सुतः ॥४॥
स पवस्व विचर्षण आ मही रोदसी पृण ।
उषाः सूर्यो न रश्मिभिः ॥५॥
परि णः शर्मयन्त्या धारया सोम विश्वतः ।
सरा रसेव विष्टपम् ॥६॥


सायणभाष्यम्

‘प्र ये गावः' इति षडृचं सप्तदशं सूक्तं काण्वस्य मेध्यातिथेरार्षं गायत्रं पवमानसोमदेवताकम् । तथा चानुक्रान्तं- प्र ये गावो मेध्यातिथिः' इति । गतो विनियोगः ॥


प्र ये गावो॒ न भूर्ण॑यस्त्वे॒षा अ॒यासो॒ अक्र॑मुः ।

घ्नंतः॑ कृ॒ष्णामप॒ त्वचं॑ ॥१

प्र । ये । गावः॑ । न । भूर्ण॑यः । त्वे॒षाः । अ॒यासः॑ । अक्र॑मुः ।

घ्नन्तः॑ । कृ॒ष्णाम् । अप॑ । त्वच॑म् ॥१

प्र । ये । गावः । न । भूर्णयः । त्वेषाः । अयासः । अक्रमुः ।

घ्नन्तः । कृष्णाम् । अप । त्वचम् ॥१

"ये अभिषुताः सोमाः “गावो “न उदकानीव तानि यथा तूर्णमधः पतन्ति तद्वत् । एवं वोपमीयन्ते । यथा गावः स्वगोष्ठं प्रत्याशु गच्छन्ति तद्वत् । अथवा गावः स्तुतिवाचः । ता यथा स्तुत्यं प्रति क्षिप्रं प्राप्नुवन्ति तद्वत् । “भूर्णयः क्षिप्राः “त्वेषाः दीप्ताः “अयासः अया गमनशीलाः "कृष्णां “त्वचम् । कृष्णा त्वग्रक्षाः । तम् “अप “घ्नन्तः निघ्नन्तः । त्वचिः संवरणकर्मा। ईदृग्भूताः सोमाः “प्र “अक्रमुः । तान् स्तुतेति शेषः ॥


सु॒वि॒तस्य॑ मनाम॒हेऽति॒ सेतुं॑ दुरा॒व्यं॑ ।

सा॒ह्वांसो॒ दस्यु॑मव्र॒तं ॥२

सु॒वि॒तस्य॑ । म॒ना॒म॒हे॒ । अति॑ । सेतु॑म् । दुः॒ऽआ॒व्य॑म् ।

स॒ह्वांसः॑ । दस्यु॑म् । अ॒व्र॒तम् ॥२

सुवितस्य । मनामहे । अति । सेतुम् । दुःऽआव्यम् ।

सह्वांसः । दस्युम् । अव्रतम् ॥२

“सुवितस्य । शोभनं प्राप्तः सुवितः । शोभनस्य सोमस्य “सेतुं रक्षोविषयं बन्धनं “दुराव्यं दुष्टमतिं च रक्षसां बन्धनं तेषां हननबुद्धिं च सोमकर्तृकाः “मनामहे स्तुमः । कथं स्तुम इति तदुच्यते । “अव्रतम् अकर्माणं “दस्युं शत्रुं "साह्वांसः अभिभवन्तः ॥


शृ॒ण्वे वृ॒ष्टेरि॑व स्व॒नः पव॑मानस्य शु॒ष्मिणः॑ ।

चरं॑ति वि॒द्युतो॑ दि॒वि ॥३

शृ॒ण्वे । वृ॒ष्टेःऽइ॑व । स्व॒नः । पव॑मानस्य । शु॒ष्मिणः॑ ।

चर॑न्ति । वि॒ऽद्युतः॑ । दि॒वि ॥३

शृण्वे । वृष्टेःऽइव । स्वनः । पवमानस्य । शुष्मिणः ।

चरन्ति । विऽद्युतः । दिवि ॥३

“शृण्वे श्रूयते । किम् । सोमस्वनः । किमिव । “वृष्टेः वर्षणस्य "स्वनः “इव । तस्य यथा महान् स्वनः श्रूयते तद्वत् प्रभूतरसापातसमये श्रूयते । कस्य स्वन इति तत्राह । “पवमानस्य पूयमानस्य “शुष्मिणः बलवतः । तस्यैव “विद्युतः दीप्तयः “दिवि अन्तरिक्षे "चरन्ति ।


आ प॑वस्व म॒हीमिषं॒ गोम॑दिंदो॒ हिर॑ण्यवत् ।

अश्वा॑व॒द्वाज॑वत्सु॒तः ॥४

आ । प॒व॒स्व॒ । म॒हीम् । इष॑म् । गोऽम॑त् । इ॒न्दो॒ इति॑ । हिर॑ण्यऽवत् ।

अश्व॑ऽवत् । वाज॑ऽवत् । सु॒तः ॥४

आ । पवस्व । महीम् । इषम् । गोऽमत् । इन्दो इति । हिरण्यऽवत् ।

अश्वऽवत् । वाजऽवत् । सुतः ॥४

हे “इन्दो सोम “सुतः अभिषुतस्त्वं “महीमिषम् महदन्नम् “आ “पवस्व । कीदृशमन्नम् । “गोमत् बहुगोभिरुपेतमेवं “हिरण्यवत् हिरण्यैः “अश्ववत् अश्वैः “वाजवत् वाजैर्बलैश्चोपेतम् ।।


स प॑वस्व विचर्षण॒ आ म॒ही रोद॑सी पृण ।

उ॒षाः सूर्यो॒ न र॒श्मिभिः॑ ॥५

सः । प॒व॒स्व॒ । वि॒ऽच॒र्ष॒णे॒ । आ । म॒ही इति॑ । रोद॑सी॒ इति॑ । पृ॒ण॒ ।

उ॒षाः । सूर्यः॑ । न । र॒श्मिऽभिः॑ ॥५

सः । पवस्व । विऽचर्षणे । आ । मही इति । रोदसी इति । पृण ।

उषाः । सूर्यः । न । रश्मिऽभिः ॥५

हे “विचर्षणे विद्रष्टः सोम “सः त्वं “पवस्व क्षर रसम् । तथा कृत्वा तेन रसेन “मही महत्यौ “रोदसी द्यावापृथिव्यौ “आ “पृण आपूरय। “उषाः उषसः। एकदेशवाचिनोषःशब्देन तदुपलक्षितमहरुच्यते तत्प्राधान्यात् । अहानि “रश्मिभिः “सूर्यो “न सूर्य इव ॥


परि॑ णः शर्म॒यंत्या॒ धार॑या सोम वि॒श्वतः॑ ।

सरा॑ र॒सेव॑ वि॒ष्टपं॑ ॥६

परि॑ । नः॒ । श॒र्म॒ऽयन्त्या॑ । धार॑या । सो॒म॒ । वि॒श्वतः॑ ।

सर॑ । र॒साऽइ॑व । वि॒ष्टप॑म् ॥६

परि । नः । शर्मऽयन्त्या । धारया । सोम । विश्वतः ।

सर । रसाऽइव । विष्टपम् ॥६

हे “सोम “नः अस्मभ्यं “शर्मयन्त्या सुखयन्त्या “धारया “विश्वतः सर्वतः “परि “सर परिचर । “रसेव रसेनेव “विष्टपं भूलोकम् । यद्वा । रसा नदी स्थानं सा प्रवणरूपमिव ॥ ॥ ३१ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.४१&oldid=208628" इत्यस्माद् प्रतिप्राप्तम्