ऋग्वेदः सूक्तं ९.२८

विकिस्रोतः तः
← सूक्तं ९.२७ ऋग्वेदः - मण्डल ९
सूक्तं ९.२८
प्रियमेध आङ्गिरसः।
सूक्तं ९.२९ →
दे. पवमानः सोमः। गायत्री।


एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः ।
अव्यो वारं वि धावति ॥१॥
एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः ।
विश्वा धामान्याविशन् ॥२॥
एष देवः शुभायतेऽधि योनावमर्त्यः ।
वृत्रहा देववीतमः ॥३॥
एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः ।
अभि द्रोणानि धावति ॥४॥
एष सूर्यमरोचयत्पवमानो विचर्षणिः ।
विश्वा धामानि विश्ववित् ॥५॥
एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति ।
देवावीरघशंसहा ॥६॥


सायणभाष्यम्

‘एष वाजी' इति षडृचं चतुर्थं सूक्तं प्रियमेधस्यार्षं गायत्रं सौम्यम्। 'एष वाजी प्रियमेधः । इत्यनुक्रान्तम् । गतो विनियोगः ॥


ए॒ष वा॒जी हि॒तो नृभि॑र्विश्व॒विन्मन॑स॒स्पतिः॑ ।

अव्यो॒ वारं॒ वि धा॑वति ॥१

ए॒षः । वा॒जी । हि॒तः । नृऽभिः॑ । वि॒श्व॒ऽवित् । मन॑सः । पतिः॑ ।

अव्यः॑ । वार॑म् । वि । धा॒व॒ति॒ ॥१

एषः । वाजी । हितः । नृऽभिः । विश्वऽवित् । मनसः । पतिः ।

अव्यः । वारम् । वि । धावति ॥१

“एषः सोमः “वाजी गमनशीलः “हितः अध्वर्युणा पात्रे निहितः "विश्ववित् सर्वज्ञः "मनसः स्तोत्रस्य “पतिः स्वामी । अथवा सोमस्य मनोभिमानित्वात् मनसः स्वामित्वं चन्द्रमा मनो भूत्वा हृदयं प्राविशत् ' ( ऐ. आ. २.४.२) इति श्रुतेः । तादृशोऽसौ “अव्यो “वारम् अवेर्वालं दशापवित्रं “वि “धावति विविधं गच्छति ॥


ए॒ष प॒वित्रे॑ अक्षर॒त्सोमो॑ दे॒वेभ्यः॑ सु॒तः ।

विश्वा॒ धामा॑न्यावि॒शन् ॥२

ए॒षः । प॒वित्रे॑ । अ॒क्ष॒र॒त् । सोमः॑ । दे॒वेभ्यः॑ । सु॒तः ।

विश्वा॑ । धामा॑नि । आ॒ऽवि॒शन् ॥२

एषः । पवित्रे । अक्षरत् । सोमः । देवेभ्यः । सुतः ।

विश्वा । धामानि । आऽविशन् ॥२

“एषः “सोमः "देवेभ्यः देवार्थं "सुतः अभिषुतः सन् "पवित्रे “अक्षरत् स्रवति । “विश्वा सर्वाणि “धामानि देवशरीराणि "आविशन् प्रविशन् । प्रवेष्टुमित्यर्थः ।।


ए॒ष दे॒वः शु॑भाय॒तेऽधि॒ योना॒वम॑र्त्यः ।

वृ॒त्र॒हा दे॑व॒वीत॑मः ॥३

ए॒षः । दे॒वः । शु॒भा॒य॒ते॒ । अधि॑ । योनौ॑ । अम॑र्त्यः ।

वृ॒त्र॒ऽहा । दे॒व॒ऽवीत॑मः ॥३

एषः । देवः । शुभायते । अधि । योनौ । अमर्त्यः ।

वृत्रऽहा । देवऽवीतमः ॥३

“एषः सोमः “देवः “शुभायते शोभते । कुन्न । “अधि “योनौ स्वीये स्थाने । कीदृश एषः । “अमर्त्यः अमरणधर्मा “वृत्रहा शत्रुहन्ता "देववीतमः अतिशयेन देवानां कामयिता ॥


ए॒ष वृषा॒ कनि॑क्रदद्द॒शभि॑र्जा॒मिभि॑र्य॒तः ।

अ॒भि द्रोणा॑नि धावति ॥४

ए॒षः । वृषा॑ । कनि॑क्रदत् । द॒शऽभिः॑ । जा॒मिऽभिः॑ । य॒तः ।

अ॒भि । द्रोणा॑नि । धा॒व॒ति॒ ॥४

एषः । वृषा । कनिक्रदत् । दशऽभिः । जामिऽभिः । यतः ।

अभि । द्रोणानि । धावति ॥४

“एष “वृषा वर्षिता कामानां “कनिक्रदत् शब्दं कुर्वन् "दशभिर्जामिभिः अङ्गुलीभिः “यतः धृतः “द्रोणानि द्रुममयाणि पात्राणि “अभि “धावति अभिगच्छति ॥


ए॒ष सूर्य॑मरोचय॒त्पव॑मानो॒ विच॑र्षणिः ।

विश्वा॒ धामा॑नि विश्व॒वित् ॥५

ए॒षः । सूर्य॑म् । अ॒रो॒च॒य॒त् । पव॑मानः । विऽच॑र्षणिः ।

विश्वा॑ । धामा॑नि । वि॒श्व॒ऽवित् ॥५

एषः । सूर्यम् । अरोचयत् । पवमानः । विऽचर्षणिः ।

विश्वा । धामानि । विश्वऽवित् ॥५

“एषः सोमः “सूर्यमरोचयत् रोचयति स्वरसेन । "पवमानः पूयमानः “विचर्षणिः सर्वस्य द्रष्टा “विश्ववित् सर्ववित् । न केवलं सूर्यं किंतु "विश्वा सर्वाणि “धामानि तेजःस्थानानि रोचयति ॥


ए॒ष शु॒ष्म्यदा॑भ्यः॒ सोमः॑ पुना॒नो अ॑र्षति ।

दे॒वा॒वीर॑घशंस॒हा ॥६

ए॒षः । शु॒ष्मी । अदा॑भ्यः । सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ ।

दे॒व॒ऽअ॒वीः । अ॒घ॒शं॒स॒ऽहा ॥६

एषः । शुष्मी । अदाभ्यः । सोमः । पुनानः । अर्षति ।

देवऽअवीः । अघशंसऽहा ॥६

“एषः “सोमः “शुष्मी बलवान् “अदाभ्यः अदम्भनीयः “पुनानः पूयमानः “अर्षति गच्छति । “देवावीः देवानामविता “अघशंसहा । अघान् शंसन्तीत्यघशंसाः । तेषां हन्ता ॥ ॥ १८ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.२८&oldid=208615" इत्यस्माद् प्रतिप्राप्तम्