ऋग्वेदः सूक्तं ९.५२

विकिस्रोतः तः
← सूक्तं ९.५१ ऋग्वेदः - मण्डल ९
सूक्तं ९.५२
उचथ्य आङ्गिरसः।
सूक्तं ९.५३ →
दे. पवमानः सोमः। गायत्री।


परि द्युक्षः सनद्रयिर्भरद्वाजं नो अन्धसा ।
सुवानो अर्ष पवित्र आ ॥१॥
तव प्रत्नेभिरध्वभिरव्यो वारे परि प्रियः ।
सहस्रधारो यात्तना ॥२॥
चरुर्न यस्तमीङ्खयेन्दो न दानमीङ्खय ।
वधैर्वधस्नवीङ्खय ॥३॥
नि शुष्ममिन्दवेषां पुरुहूत जनानाम् ।
यो अस्माँ आदिदेशति ॥४॥
शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम् ।
पवस्व मंहयद्रयिः ॥५॥


सायणभाष्यम्

‘परि द्युक्षः' इति पञ्चर्चमष्टाविंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । “परि द्युक्षः' इत्यनुक्रान्तम् । उक्तो विनियोगः ।।


परि॑ द्यु॒क्षः स॒नद्र॑यि॒र्भर॒द्वाजं॑ नो॒ अंध॑सा ।

सु॒वा॒नो अ॑र्ष प॒वित्र॒ आ ॥१

परि॑ । द्यु॒क्षः । स॒नत्ऽर॑यिः । भर॑त् । वाज॑म् । नः॒ । अन्ध॑सा ।

सु॒वा॒नः । अ॒र्ष॒ । प॒वित्रे॑ । आ ॥१

परि । द्युक्षः । सनत्ऽरयिः । भरत् । वाजम् । नः । अन्धसा ।

सुवानः । अर्ष । पवित्रे । आ ॥१

“द्युक्षः दीप्तः “सनद्रयिः दीयमानधनः सोमः "नः अस्माकं “वाजं बलम् “अन्धसा अन्नेन सह “परि “भरत् परिभरतु प्रयच्छतु। अथ प्रत्यक्षस्तुतिः । हे सोम “सुवानः अभिषूयमाणस्त्वं “पवित्रे “आ “अर्ष क्षर ॥


तव॑ प्र॒त्नेभि॒रध्व॑भि॒रव्यो॒ वारे॒ परि॑ प्रि॒यः ।

स॒हस्र॑धारो या॒त्तना॑ ॥२

तव॑ । प्र॒त्नेभिः॑ । अध्व॑ऽभिः । अव्यः॑ । वारे॑ । परि॑ । प्रि॒यः ।

स॒हस्र॑ऽधारः । या॒त् । तना॑ ॥२

तव । प्रत्नेभिः । अध्वऽभिः । अव्यः । वारे । परि । प्रियः ।

सहस्रऽधारः । यात् । तना ॥२

हे सोम “तव संबन्धी “प्रियः देवानां प्रीतिकरः “सहस्रधारः बहुधारः “तना विस्तृतसारो रसः “प्रत्नेभिः पुराणैः “अध्वभिः मार्गैः “अव्यः अवेः “वारे वाले दशापवित्रे “परि “यात् परिगच्छति ॥


च॒रुर्न यस्तमीं॑ख॒येंदो॒ न दान॑मींखय ।

व॒धैर्व॑धस्नवींखय ॥३

च॒रुः । न । यः । तम् । ई॒ङ्ख॒य॒ । इन्दो॒ इति॑ । न । दान॑म् । ई॒ङ्ख॒य॒ ।

व॒धैः । व॒ध॒स्नो॒ इति॑ वधऽस्नो । ई॒ङ्ख॒य॒ ॥३

चरुः । न । यः । तम् । ईङ्खय । इन्दो इति । न । दानम् । ईङ्खय ।

वधैः । वधस्नो इति वधऽस्नो । ईङ्खय ॥३

हे सोम “चरुर्न चरुरिव “यः पूर्णोदनो भवति “तमीङ्खय अस्मान् प्रापय । अपि च हे “इन्दो “न इदानीं “दानं देयम् ईङ्खय । हे “वधस्नो प्रहारेण प्रस्रवणशील सोम “वधैः ग्राव्णां प्रहारैः “ईङ्खय ॥


नि शुष्म॑मिंदवेषां॒ पुरु॑हूत॒ जना॑नां ।

यो अ॒स्माँ आ॒दिदे॑शति ॥४

नि । शुष्म॑म् । इ॒न्दो॒ इति॑ । ए॒षा॒म् । पुरु॑ऽहूत । जना॑नाम् ।

यः । अ॒स्मान् । आ॒ऽदिदे॑शति ॥४

नि । शुष्मम् । इन्दो इति । एषाम् । पुरुऽहूत । जनानाम् ।

यः । अस्मान् । आऽदिदेशति ॥४

हे “पुरुहूत बहुभिराहूत “इन्दो सोम त्वं “यः शुष्मो येषां शत्रुजनानां बलम् “अस्मान् “आदिदेशति बाधार्थमाह्वयति “एषां शत्रुजनानां तं “शुष्मं बलं "नि न्यक् कुर्विति शेषः ॥


श॒तं न॑ इंद ऊ॒तिभिः॑ स॒हस्रं॑ वा॒ शुची॑नां ।

पव॑स्व मंह॒यद्र॑यिः ॥५

श॒तम् । नः॒ । इ॒न्दो॒ इति॑ । ऊ॒तिऽभिः॑ । स॒हस्र॑म् । वा॒ । शुची॑नाम् ।

पव॑स्व । मं॒ह॒यत्ऽर॑यिः ॥५

शतम् । नः । इन्दो इति । ऊतिऽभिः । सहस्रम् । वा । शुचीनाम् ।

पवस्व । मंहयत्ऽरयिः ॥५

हे “इन्दो सोम “मंहयद्रयिः प्रदीयमानधनस्त्वं “नः अस्माकम् “ऊतिभिः ऊतिभ्यः । विभक्तिव्यत्ययः । रक्षार्थं “शुचीनां शुद्धानां तव अंशभूतानां सोमानां “शतं “सहस्रं “वा “पवस्व क्षर ॥ ॥ ९ ॥


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.५२&oldid=208639" इत्यस्माद् प्रतिप्राप्तम्