ऋग्वेदः सूक्तं ९.७६

विकिस्रोतः तः
← सूक्तं ९.७५ ऋग्वेदः - मण्डल ९
सूक्तं ९.७६
कविर्भार्गवः।
सूक्तं ९.७७ →
दे. पवमानः सोमः। जगती।


धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः ।
हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुते नदीष्वा ॥१॥
शूरो न धत्त आयुधा गभस्त्योः स्वः सिषासन्रथिरो गविष्टिषु ।
इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः ॥२॥
इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश ।
प्र णः पिन्व विद्युदभ्रेव रोदसी धिया न वाजाँ उप मासि शश्वतः ॥३॥
विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिमृषिषाळवीवशत् ।
यः सूर्यस्यासिरेण मृज्यते पिता मतीनामसमष्टकाव्यः ॥४॥
वृषेव यूथा परि कोशमर्षस्यपामुपस्थे वृषभः कनिक्रदत् ।
स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे त्वोतयः ॥५॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

व्याख्यायाव्याहतप्रज्ञः सप्तमस्य द्वितीयकम् ।

अध्यायं सायणामात्यस्तृतीयं व्याकरोत्यथ ॥

तत्र ‘ धर्ता ' इति पञ्चर्चं नवमं सूक्तं भार्गवस्य कवेरार्षं जागतं पवमानसोमदेवताकम् । ‘धर्ता' इत्यनुक्रान्तम् । गतो विनियोगः ॥


ध॒र्ता दि॒वः प॑वते॒ कृत्व्यो॒ रसो॒ दक्षो॑ दे॒वाना॑मनु॒माद्यो॒ नृभिः॑ ।

हरिः॑ सृजा॒नो अत्यो॒ न सत्व॑भि॒र्वृथा॒ पाजां॑सि कृणुते न॒दीष्वा ॥१

ध॒र्ता । दि॒वः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । दक्षः॑ । दे॒वाना॑म् । अ॒नु॒ऽमाद्यः॑ । नृऽभिः॑ ।

हरिः॑ । सृ॒जा॒नः । अत्यः॑ । न । सत्व॑ऽभिः । वृथा॑ । पाजां॑सि । कृ॒णु॒ते॒ । न॒दीषु॑ । आ ॥१

धर्ता । दिवः । पवते । कृत्व्यः । रसः । दक्षः । देवानाम् । अनुऽमाद्यः । नृऽभिः ।

हरिः । सृजानः । अत्यः । न । सत्वऽभिः । वृथा । पाजांसि । कृणुते । नदीषु । आ ॥१

“धर्ता सर्वस्य धारकः सोमः “दिवः अन्तरिक्षात् अन्तरिक्षस्थिताद्दशापवित्रात् “पवते पूयते । कीदृशः सोमः । “कृत्व्यः कर्तव्यः । शोध्य इत्यर्थः । “रसः रसात्मको “देवानां “दक्षः बलप्रदः । यद्वा । दक्षः प्रवर्धनीयो देवानामर्थाय । तथा “नृभिः नेतृभिर्ऋत्विग्भिः “अनुमाद्यः अनुमदनीयः स्तुत्यो वा “हरिः हरितवर्णः “सत्वभिः प्राणिभिः सादिभिः “सृजानः सृज्यमानः “अत्यो “न अश्व इव स यथा शिक्षितो “वृथा अनायासेन गच्छति तद्वत् वृथा अप्रयत्नेन “पाजांसि बलानि स्वीयान् वेगान् कृणुते कुरुते । “नदीषु वस्तीवरीषु । ताभिरित्यर्थः । “आ सिक्त इति शेषः । अयम् अभिषवसमयाभिप्रायः ॥


शूरो॒ न ध॑त्त॒ आयु॑धा॒ गभ॑स्त्योः॒ स्वः१॒॑ सिषा॑सन्रथि॒रो गवि॑ष्टिषु ।

इंद्र॑स्य॒ शुष्म॑मी॒रय॑न्नप॒स्युभि॒रिंदु॑र्हिन्वा॒नो अ॑ज्यते मनी॒षिभिः॑ ॥२

शूरः॑ । न । ध॒त्ते॒ । आयु॑धा । गभ॑स्त्योः । स्व१॒॑रिति॑ स्वः॑ । सिसा॑सन् । र॒थि॒रः । गोऽइ॑ष्टिषु ।

इन्द्र॑स्य । शुष्म॑म् । ई॒रय॑न् । अ॒प॒स्युऽभिः॑ । इन्दुः॑ । हि॒न्वा॒नः । अ॒ज्य॒ते॒ । म॒नी॒षिऽभिः॑ ॥२

शूरः । न । धत्ते । आयुधा । गभस्त्योः । स्वरिति स्वः । सिसासन् । रथिरः । गोऽइष्टिषु ।

इन्द्रस्य । शुष्मम् । ईरयन् । अपस्युऽभिः । इन्दुः । हिन्वानः । अज्यते । मनीषिऽभिः ॥२

अयं सोमः “गभस्त्योः हस्तयोः “आयुधा आयुधानि “शूरो “न शूर इव “धत्ते धारयति । “स्वः स्वर्गसुखसाधनं यज्ञं वा “सिषासन् संभक्तुमिच्छन् “रथिरः रथवान्। रथादिरच्प्रत्ययः । “गविष्टिषु यजमानस्य गवामेषणेषु सत्सु । यजमानार्थं गोसंभजनाय रथवानित्यर्थः । “इन्द्रस्य “शुष्मं बलम् “ईरयन् प्रेरयन् “इन्दुः सोमो देवः “अपस्युभिः कर्मेच्छुभिः “मनीषिभिः मेधाविभिर्ऋत्विभिः “हिन्वानः प्रेर्यमाणः “अज्यते गोभिः ॥


इंद्र॑स्य सोम॒ पव॑मान ऊ॒र्मिणा॑ तवि॒ष्यमा॑णो ज॒ठरे॒ष्वा वि॑श ।

प्र णः॑ पिन्व वि॒द्युद॒भ्रेव॒ रोद॑सी धि॒या न वाजाँ॒ उप॑ मासि॒ शश्व॑तः ॥३

इन्द्र॑स्य । सो॒म॒ । पव॑मानः । ऊ॒र्मिणा॑ । त॒वि॒ष्यमा॑णः । ज॒ठरे॑षु । आ । वि॒श॒ ।

प्र । नः॒ । पि॒न्व॒ । वि॒ऽद्युत् । अ॒भ्राऽइ॑व । रोद॑सी॒ इति॑ । धि॒या । न । वाजा॑न् । उप॑ । मा॒सि॒ । शश्व॑तः ॥३

इन्द्रस्य । सोम । पवमानः । ऊर्मिणा । तविष्यमाणः । जठरेषु । आ । विश ।

प्र । नः । पिन्व । विऽद्युत् । अभ्राऽइव । रोदसी इति । धिया । न । वाजान् । उप । मासि । शश्वतः ॥३

हे “सोम “पवमानः पूयमानस्त्वं “तविष्यमाणः वर्धयिष्यमाणः सन् “इन्द्रस्य “जठरेषु “ऊर्मिणा प्रभूतया धारया “आ “विश । जठरप्रदेशस्य बाहुल्याद्बहुवचनम्। “नः अस्मदर्थं विद्युदभ्रेव अभ्राणीव सा यथा दोग्ध्यभ्राणि तद्वत् “प्र “पिन्व धुक्ष्व “रोदसी द्यावापृथिव्यौ। किंच “धिया कर्मणा “न इदानीम् । नेति संप्रत्यर्थे । “शश्वतः । बहुनामैतत् । बहून् “वाजान् अन्नानि “उप समीपे “मासि निर्मासि ।।


विश्व॑स्य॒ राजा॑ पवते स्व॒र्दृश॑ ऋ॒तस्य॑ धी॒तिमृ॑षि॒षाळ॑वीवशत् ।

यः सूर्य॒स्यासि॑रेण मृ॒ज्यते॑ पि॒ता म॑ती॒नामस॑मष्टकाव्यः ॥४

विश्व॑स्य । राजा॑ । प॒व॒ते॒ । स्वः॒ऽदृशः॑ । ऋ॒तस्य॑ । धी॒तिम् । ऋ॒षि॒षाट् । अ॒वी॒व॒श॒त् ।

यः । सूर्य॑स्य । असि॑रेण । मृ॒ज्यते॑ । पि॒ता । म॒ती॒नाम् । अस॑मष्टऽकाव्यः ॥४

विश्वस्य । राजा । पवते । स्वःऽदृशः । ऋतस्य । धीतिम् । ऋषिषाट् । अवीवशत् ।

यः । सूर्यस्य । असिरेण । मृज्यते । पिता । मतीनाम् । असमष्टऽकाव्यः ॥४

“विश्वस्य जगतः “राजा स्वामी सोमः “स्वर्दृशः स्वर्गद्रष्टुः सर्वद्रष्टुर्वा “ऋतस्य सत्यभूतस्येन्द्रस्य । मनुष्यवाच्यनृतशब्दप्रतियोगिकस्य ऋतशब्दस्य देवार्थः। तत्रापि औचित्येनेन्द्रः परिगृह्यते । तस्य “धीतिं मतिं कर्म वा “ऋषिषाट् ऋषीणामतीन्द्रियद्रष्टॄणामभिभविता । महत्त्वेन स्वयमपि ऋषिश्रेष्ठत्वादिति भावः । तथा च मन्त्रान्तरं -- ब्रह्मा देवानां पदवीः कवीनामृषिः " (ऋ. सं.९.९६.६) इति । ईदृशः सोमः अवीवशत् अकामयत इन्द्रस्य कर्म । “यः सोमः “सूर्यस्य देवस्य “असिरेण क्षेपकेण रश्मिना “मृज्यते । “असमष्टकाव्यः अन्यैः कविभिरव्याप्तकर्मा सोमः “मतीनाम् अस्मदीयानां स्तुतीनां “पिता पालकः स्वामी भवतीति शेषः । यद्वा । यो मतीनां पिता असमष्टकाव्यश्च सन् मृज्यते सः “पवते इति संबन्धः ॥


वृषे॑व यू॒था परि॒ कोश॑मर्षस्य॒पामु॒पस्थे॑ वृष॒भः कनि॑क्रदत् ।

स इंद्रा॑य पवसे मत्स॒रिंत॑मो॒ यथा॒ जेषा॑म समि॒थे त्वोत॑यः ॥५

वृषा॑ऽइव । यू॒था । परि॑ । कोश॑म् । अ॒र्ष॒सि॒ । अ॒पाम् । उ॒पऽस्थे॑ । वृ॒ष॒भः । कनि॑क्रदत् ।

सः । इन्द्रा॑य । प॒व॒से॒ । म॒त्स॒रिन्ऽत॑मः । यथा॑ । जेषा॑म । स॒म्ऽइ॒थे । त्वाऽऊ॑तयः ॥५

वृषाऽइव । यूथा । परि । कोशम् । अर्षसि । अपाम् । उपऽस्थे । वृषभः । कनिक्रदत् ।

सः । इन्द्राय । पवसे । मत्सरिन्ऽतमः । यथा । जेषाम । सम्ऽइथे । त्वाऽऊतयः ॥५

हे सोम त्वं “वृषेव “यूथा यूथानि वृषभ इव स यथा तानि प्रविशति तद्वत् “कोशं कोशवत् रसधारकं कलशं “परि “अर्षसि परिगच्छसि । कुत्रस्थः सन् । “अपामुपस्थे अन्तरिक्षे । कीदृशः सन् । “वृषभः वर्षिता “कनिक्रदत् शब्दं कुर्वन् । “सः त्वं हे सोम “इन्द्राय इन्द्रार्थं “पवसे पूयसे । “मत्सरिन्तमः मादयितृतमस्त्वम् । “यथा वयं “जेषाम जयेम “समिथे संग्रामे “त्वोतयः त्वया रक्षिताः सन्तः ॥ ॥ १ ॥

[सम्पाद्यताम्]

टिप्पणी

९.७६.१ धर्ता दिवः इति

साम १२२८ उद्वद्बार्गवम् अस्ति। ९.८६.१६ (प्रो अयासीद् इति) प्रवद्भार्गवम् भवति।

द्र. उदयनोपरि टिप्पणी

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.७६&oldid=223179" इत्यस्माद् प्रतिप्राप्तम्