ऋग्वेदः सूक्तं ९.३४

विकिस्रोतः तः
← सूक्तं ९.३३ ऋग्वेदः - मण्डल ९
सूक्तं ९.३४
त्रित आप्त्यः।
सूक्तं ९.३५ →
दे. पवमानः सोमः। गायत्री।

प्र सुवानो धारया तनेन्दुर्हिन्वानो अर्षति ।
रुजद्दृळ्हा व्योजसा ॥१॥
सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
सोमो अर्षति विष्णवे ॥२॥
वृषाणं वृषभिर्यतं सुन्वन्ति सोममद्रिभिः ।
दुहन्ति शक्मना पयः ॥३॥
भुवत्त्रितस्य मर्ज्यो भुवदिन्द्राय मत्सरः ।
सं रूपैरज्यते हरिः ॥४॥
अभीमृतस्य विष्टपं दुहते पृश्निमातरः ।
चारु प्रियतमं हविः ॥५॥
समेनमह्रुता इमा गिरो अर्षन्ति सस्रुतः ।
धेनूर्वाश्रो अवीवशत् ॥६॥

सायणभाष्यम्

‘प्र सुवानः' इति षडृचं दशमं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘प्र सुवानः' इत्यनुक्रान्तम् । गतो विनियोगः ॥


प्र सु॑वा॒नो धार॑या॒ तनेन्दु॑र्हिन्वा॒नो अ॑र्षति ।

रु॒जद्दृ॒ळ्हा व्योज॑सा ॥१

प्र । सु॒वा॒नः । धार॑या । तना॑ । इन्दुः॑ । हि॒न्वा॒नः । अ॒र्ष॒ति॒ ।

रु॒जत् । दृ॒ळ्हा । वि । ओज॑सा ॥१

प्र। सुवानः । धारया। तना। इन्दुः। हिन्वानः । अर्षति ।

रुजत् । दृळ्हा। वि। ओजसा ॥१॥

इन्दुः सोमः "सुवानः सूयमानः “हिन्वानः अध्वर्युणा प्रेर्यमाणः “धारया “तना पवित्रं “प्र “अर्षति गच्छति । अथ प्रत्यक्षेणोच्यते । “दृळ्हा दृढान्यपि शत्रुपुराणि "ओजसा बलेन “वि रुजत् विरुजति विश्लथयति ॥


सु॒त इन्द्रा॑य वा॒यवे॒ वरु॑णाय म॒रुद्भ्यः॑ ।

सोमो॑ अर्षति॒ विष्ण॑वे ॥२

सु॒तः । इन्द्रा॑य । वा॒यवे॑ । वरु॑णाय । म॒रुत्ऽभ्यः॑ ।

सोमः॑ । अ॒र्ष॒ति॒ । विष्ण॑वे ॥२

सुतः । इन्द्राय । वायवे। वरुणाय । मरुत्ऽभ्यः ।

सोमः । अर्षति । विष्णवे ॥ २ ॥

अयं “सुतः अभिषुतः “सोमः इन्द्राद्यर्थम् अर्षति गच्छति ॥


वृषा॑णं॒ वृष॑भिर्य॒तं सु॒न्वन्ति॒ सोम॒मद्रि॑भिः ।

दु॒हन्ति॒ शक्म॑ना॒ पयः॑ ॥३

वृषा॑णम् । वृष॑ऽभिः । य॒तम् । सु॒न्वन्ति॑ । सोम॑म् । अद्रि॑ऽभिः ।

दु॒हन्ति॑ । शक्म॑ना । पयः॑ ॥३

वृषाणम्। वृषऽभिः । यतम् । सुन्वन्ति। सोमम् । अद्रिऽभिः ।

दुहन्ति। शक्मना। पयः ॥३॥

“वृषाणं रससेक्तारं “यतं नियतं “सोमं “वृषभिः रसस्य वर्षकैः “अद्रिभिः ग्रावभिः "सुन्वन्ति। “शक्मना कर्मणा "दुहन्ति अध्वर्य्वादयः “पयः सोमरसम् । सोमं पयो दुहन्तीति द्विकर्मकोऽयम् ॥


भुव॑त्त्रि॒तस्य॒ मर्ज्यो॒ भुव॒दिन्द्रा॑य मत्स॒रः ।

सं रू॒पैर॑ज्यते॒ हरिः॑ ॥४

भुव॑त् । त्रि॒तस्य॑ । मर्ज्यः॑ । भुव॑त् । इन्द्रा॑य । म॒त्स॒रः ।

सम् । रू॒पैः । अ॒ज्य॒ते॒ । हरिः॑ ॥४

भुवत् । त्रितस्य । मर्ज्यः । भुवत् । इन्द्राय । मत्सरः ।

सम् । रूपैः । अज्यते । हरिः ॥४॥

“त्रितस्य अपां पुत्रस्य सूक्तद्रष्टुर्ऋषेः सोऽयं मत्सरः मदकरः सोमः "मर्ज्यो “भुवत् शुद्धो भवति । तस्य यागार्थं शेषपानार्थं च । तथा “इन्द्राय इन्द्रपानाय मर्ज्यः भुवत् । “रूपैः रूपकैश्च क्षीरादिभिः “हरिः हरितवर्णः सोमः “सम् "अज्यते ॥


अ॒भीमृ॒तस्य॑ वि॒ष्टपं॑ दुह॒ते पृश्नि॑मातरः ।

चारु॑ प्रि॒यत॑मं ह॒विः ॥५

अ॒भि । ई॒म् । ऋ॒तस्य॑ । वि॒ष्टप॑म् । दु॒ह॒ते । पृश्नि॑ऽमातरः ।

चारु॑ । प्रि॒यऽत॑मम् । ह॒विः ॥५

अभि । ईम् । ऋतस्य । विष्टपम् । दुहते। पृश्निऽमातरः ।

चारु । प्रियऽतमम् । हविः ॥५॥

“ईम् एनं सोमम् “ऋतस्य “विष्टपं स्थानम् । यज्ञाश्रयमित्यर्थः । तादृशं “पृश्निमातरः मरुतः “अभि “दुहते। किम् । “प्रियतमम् इन्द्रादीनां “हविः होमसाधनं “चारु मनोहरम्। मरुत्प्रेरितवृष्ट्या सोमवृद्धेस्तद्दोग्धृत्वम् ।।


समे॑न॒मह्रु॑ता इ॒मा गिरो॑ अर्षन्ति स॒स्रुतः॑ ।

धे॒नूर्वा॒श्रो अ॑वीवशत् ॥६

सम् । ए॒न॒म् । अह्रु॑ताः । इ॒माः । गिरः॑ । अ॒र्ष॒न्ति॒ । स॒ऽस्रुतः॑ ।

धे॒नूः । वा॒श्रः । अ॒वी॒व॒श॒न् ॥६

सम् । एनम् । अह्रुताः । इमाः । गिरः । अर्षन्ति। सऽस्रुतः।

धेनूः । वाश्रः । अवीवशत् ॥६॥

“सम् अर्षन्ति संगच्छन्ते “एनं सोमम् अह्रुताः अकुटिलाः “गिरः अस्मदीयाः स्तुतयः “सस्रुतः सरन्त्यः । ताश्च “धेनूः प्रीणयित्रीः स्तुतीः "वाश्रः शब्दयन् “अवीवशत् कामयते सोमः ॥ ॥ २४ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.३४&oldid=208621" इत्यस्माद् प्रतिप्राप्तम्