ऋग्वेदः सूक्तं ९.२७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.२७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.२६ ऋग्वेदः - मण्डल ९
सूक्तं ९.२७
नृमेध आङ्गिरसः
सूक्तं ९.२८ →
दे. पवमानः सोमः। गायत्री।


एष कविरभिष्टुतः पवित्रे अधि तोशते ।
पुनानो घ्नन्नप स्रिधः ॥१॥
एष इन्द्राय वायवे स्वर्जित्परि षिच्यते ।
पवित्रे दक्षसाधनः ॥२॥
एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः ।
सोमो वनेषु विश्ववित् ॥३॥
एष गव्युरचिक्रदत्पवमानो हिरण्ययुः ।
इन्दुः सत्राजिदस्तृतः ॥४॥
एष सूर्येण हासते पवमानो अधि द्यवि ।
पवित्रे मत्सरो मदः ॥५॥
एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः ।
पुनान इन्दुरिन्द्रमा ॥६॥


सायणभाष्यम्

‘एष कविः' इति षडृचं तृतीयं सूक्तं नृमेधनाम्न अङ्गिरसस्यार्षं गायत्रं सौम्यम् । ‘एष कविर्नृमेधः' इत्यनुक्रान्तम् । उक्तो विनियोगः ॥


ए॒ष क॒विर॒भिष्टु॑तः प॒वित्रे॒ अधि॑ तोशते ।

पु॒ना॒नो घ्नन्नप॒ स्रिधः॑ ॥१

ए॒षः । क॒विः । अ॒भिऽस्तु॑तः । प॒वित्रे॑ । अधि॑ । तो॒श॒ते॒ ।

पु॒ना॒नः । घ्नन् । अप॑ । स्रिधः॑ ॥१

एषः । कविः । अभिऽस्तुतः । पवित्रे । अधि । तोशते ।

पुनानः । घ्नन् । अप । स्रिधः ॥१

“एषः सोमः "कविः मेधावी “अभिष्टुतः अभितः स्तुतः "पवित्रे "अधि दशापवित्रमतीत्य “तोशते । यद्यपि तोशतिर्वधकर्मा तथापि हनने गतिसद्भावादत्र गतिमात्रे वर्तते । गच्छतीत्यर्थः । अथवा । पवित्रेऽधि कृष्णाजिने तोशते हन्यते । पीड्यत इत्यर्थः । किं कुर्वन् । “पुनानः पूयमानः “स्रिधः शत्रून् "अप “घ्नन् अपगमयन् ।


ए॒ष इंद्रा॑य वा॒यवे॑ स्व॒र्जित्परि॑ षिच्यते ।

प॒वित्रे॑ दक्ष॒साध॑नः ॥२

ए॒षः । इन्द्रा॑य । वा॒यवे॑ । स्वः॒ऽजित् । परि॑ । सि॒च्य॒ते॒ ।

प॒वित्रे॑ । द॒क्ष॒ऽसाध॑नः ॥२

एषः । इन्द्राय । वायवे । स्वःऽजित् । परि । सिच्यते ।

पवित्रे । दक्षऽसाधनः ॥२

“एषः सोमः "स्वर्जित् स्वर्गस्य सर्वस्य वा जेता' “इन्द्राय "वायवे च "पवित्रे "परि “षिच्यते । कीदृश एषः । "दक्षसाधनः बलकारी ।।


ए॒ष नृभि॒र्वि नी॑यते दि॒वो मू॒र्धा वृषा॑ सु॒तः ।

सोमो॒ वने॑षु विश्व॒वित् ॥३

ए॒षः । नृऽभिः॑ । वि । नी॒य॒ते॒ । दि॒वः । मू॒र्धा । वृषा॑ । सु॒तः ।

सोमः॑ । वने॑षु । वि॒श्व॒ऽवित् ॥३

एषः । नृऽभिः । वि । नीयते । दिवः । मूर्धा । वृषा । सुतः ।

सोमः । वनेषु । विश्वऽवित् ॥३

“एषः "सोमः "नृभिः कर्मनेतृभिर्ऋत्विग्भिः "वि "नीयते विविधं नीयते । एष कीदृशः । "दिवः द्युलोकस्य "मूर्धा शिरोवत्प्रधानभूतः "वृषा अभिमतवर्षकः "सुतः अभिषुतः । कुत्र नीयते । “वनेषु वननीयेषु वनसंभूतद्रुमविकारेषु वा पात्रेषु । "विश्ववित् सर्वज्ञ एष इति समन्वयः ॥


ए॒ष ग॒व्युर॑चिक्रद॒त्पव॑मानो हिरण्य॒युः ।

इंदुः॑ सत्रा॒जिदस्तृ॑तः ॥४

ए॒षः । ग॒व्युः । अ॒चि॒क्र॒द॒त् । पव॑मानः । हि॒र॒ण्य॒ऽयुः ।

इन्दुः॑ । स॒त्रा॒ऽजित् । अस्तृ॑तः ॥४

एषः । गव्युः । अचिक्रदत् । पवमानः । हिरण्यऽयुः ।

इन्दुः । सत्राऽजित् । अस्तृतः ॥४

“एषः सोमः "पवमानः पूयमानः "अचिक्रदत् शब्दं करोति । कथंभूतः सन् । "गव्युः अस्माकं गा इच्छन् 'हिरण्ययुः धनमिच्छन् "इन्दुः दीप्तः सन् "सत्राजित् महतः शत्रोरसुरादेर्जेता “अस्तृतः स्वयमन्यैरहिंस्यश्च सन् ॥


ए॒ष सूर्ये॑ण हासते॒ पव॑मानो॒ अधि॒ द्यवि॑ ।

प॒वित्रे॑ मत्स॒रो मदः॑ ॥५

ए॒षः । सूर्ये॑ण । हा॒स॒ते॒ । पव॑मानः । अधि॑ । द्यवि॑ ।

प॒वित्रे॑ । म॒त्स॒रः । मदः॑ ॥५

एषः । सूर्येण । हासते । पवमानः । अधि । द्यवि ।

पवित्रे । मत्सरः । मदः ॥५

“एषः "पवमानः पूयमानः सोमः "सूर्येण देवेन “अधि “द्यवि द्युलोकेऽन्तरिक्षे "पवित्रे “हासते परित्यज्यते । "मत्सरः मदकरः “मदः सोमः । यद्यप्यध्वर्युहस्तादृशापवित्रे परित्यज्यते सोमस्तथाप्यन्तरिक्षे सूर्येण पवित्रे त्यज्यत इति भावना वीर्यवत्त्वाय । सत्स्वप्यन्यदेवेषु सोमस्रावणे सूर्यस्य कः प्रसङ्ग इति न वाच्यं सूर्यरश्मिभिरेव सोमस्याप्यायनात् ॥


ए॒ष शु॒ष्म्य॑सिष्यददं॒तरि॑क्षे॒ वृषा॒ हरिः॑ ।

पु॒ना॒न इंदु॒रिंद्र॒मा ॥६

ए॒षः । शु॒ष्मी । अ॒सि॒स्य॒द॒त् । अ॒न्तरि॑क्षे । वृषा॑ । हरिः॑ ।

पु॒ना॒नः । इन्दुः॑ । इन्द्र॑म् । आ ॥६

एषः । शुष्मी । असिस्यदत् । अन्तरिक्षे । वृषा । हरिः ।

पुनानः । इन्दुः । इन्द्रम् । आ ॥६

“एष "शुष्मी बलवान् सोमः "अन्तरिक्षे दशापवित्रे “असिष्यदत् स्यन्दते । कीदृश एषः । "वृषा वर्षकः "हरिः हरितवर्णः "पुनानः पूयमानः “इन्दुः दीप्तश्चैव "इन्द्रमा इन्द्रं च अभिगच्छतीति शेषः । आ इति चार्थे ॥ ॥ १७ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.२७&oldid=208614" इत्यस्माद् प्रतिप्राप्तम्