ऋग्वेदः सूक्तं ९.४२

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ९.४२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.४१ ऋग्वेदः - मण्डल ९
सूक्तं ९.४२
मेध्यातिथिः काण्वः।
सूक्तं ९.४३ →
दे. पवमानः सोमः। गायत्री।


जनयन्रोचना दिवो जनयन्नप्सु सूर्यम् ।
वसानो गा अपो हरिः ॥१॥
एष प्रत्नेन मन्मना देवो देवेभ्यस्परि ।
धारया पवते सुतः ॥२॥
वावृधानाय तूर्वये पवन्ते वाजसातये ।
सोमाः सहस्रपाजसः ॥३॥
दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यते ।
क्रन्दन्देवाँ अजीजनत् ॥४॥
अभि विश्वानि वार्याभि देवाँ ऋतावृधः ।
सोमः पुनानो अर्षति ॥५॥
गोमन्नः सोम वीरवदश्वावद्वाजवत्सुतः ।
पवस्व बृहतीरिषः ॥६॥


सायणभाष्यम्

‘जनयन्' इति षडृचमष्टादशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘जनयन्' इत्यनुक्रान्तम् । गतो विनियोगः ॥


ज॒नय॑न्रोच॒ना दि॒वो ज॒नय॑न्न॒प्सु सूर्यं॑ ।

वसा॑नो॒ गा अ॒पो हरिः॑ ॥१

ज॒नय॑न् । रो॒च॒ना । दि॒वः । ज॒नय॑न् । अ॒प्ऽसु । सूर्य॑म् ।

वसा॑नः । गाः । अ॒पः । हरिः॑ ॥१

जनयन् । रोचना । दिवः । जनयन् । अप्ऽसु । सूर्यम् ।

वसानः । गाः । अपः । हरिः ॥१

अयं “हरिः सोमः “दिवः द्युसंबन्धीनि “रोचना रोचनानि नक्षत्रग्रहमण्डलानि “जनयन् तथा “अप्सु अन्तरिक्षे “सूर्यं च “जनयन् तथा “गाः अधोगन्त्रीः "अपः “वसानः भूमिमात्मानं वाच्छादयन् पवत इत्युत्तरत्र संबन्धः ॥


ए॒ष प्र॒त्नेन॒ मन्म॑ना दे॒वो दे॒वेभ्य॒स्परि॑ ।

धार॑या पवते सु॒तः ॥२

ए॒षः । प्र॒त्नेन॑ । मन्म॑ना । दे॒वः । दे॒वेभ्यः॑ । परि॑ ।

धार॑या । प॒व॒ते॒ । सु॒तः ॥२

एषः । प्रत्नेन । मन्मना । देवः । देवेभ्यः । परि ।

धारया । पवते । सुतः ॥२

“एषः सोमः “प्रत्नेन पुराणेन "मन्मना मननीयेन स्तोत्रेण युक्तः “सुतः अभिषुतश्च सन् “देवेभ्यः “परि परितः “धारया स्वीयया “पवते ॥


वा॒वृ॒धा॒नाय॒ तूर्व॑ये॒ पवं॑ते॒ वाज॑सातये ।

सोमाः॑ स॒हस्र॑पाजसः ॥३

व॒वृ॒धा॒नाय॑ । तूर्व॑ये । पव॑न्ते । वाज॑ऽसातये ।

सोमाः॑ । स॒हस्र॑ऽपाजसः ॥३

ववृधानाय । तूर्वये । पवन्ते । वाजऽसातये ।

सोमाः । सहस्रऽपाजसः ॥३

“वावृधानाय वर्धसानाय “तूर्वये क्षिप्राय “वाजसातये संग्रामायान्नलाभाय वा “पवन्ते पूयन्ते । के । “सोमाः । कीदृशाः । “सहस्रपाजसः अपरिमितबलाः । असंख्यातवेगा इत्यर्थः ॥


दु॒हा॒नः प्र॒त्नमित्पयः॑ प॒वित्रे॒ परि॑ षिच्यते ।

क्रन्दन्दे॒वाँ अ॑जीजनत् ॥४

दु॒हा॒नः । प्र॒त्नम् । इत् । पयः॑ । प॒वित्रे॑ । परि॑ । सि॒च्य॒ते॒ ।

क्रन्द॑न् । दे॒वान् । अ॒जी॒ज॒न॒त् ॥४

दुहानः । प्रत्नम् । इत् । पयः । पवित्रे । परि । सिच्यते ।

क्रन्दन् । देवान् । अजीजनत् ॥४

“प्रत्नमित् पुराणमेव “पयः रस “दुहानः दधानः सोमः “पवित्रे “परि “षिच्यते । किंच “क्रन्दन् शब्दं कुर्वन् "देवानजीजनत् जनयति स्वसमीपे । यत्र सोमोऽभिषूयते तत्र देवा नियतं प्रादुर्भवन्ति । अतो जनयतीत्युपचर्यते ॥


अ॒भि विश्वा॑नि॒ वार्या॒भि दे॒वाँ ऋ॑ता॒वृधः॑ ।

सोमः॑ पुना॒नो अ॑र्षति ॥५

अ॒भि । विश्वा॑नि । वार्या॑ । अ॒भि । दे॒वान् । ऋ॒त॒ऽवृधः॑ ।

सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ ॥५

अभि । विश्वानि । वार्या । अभि । देवान् । ऋतऽवृधः ।

सोमः । पुनानः । अर्षति ॥५

अयं “सोमः “पुनान: पूयमानः “विश्वानि “वार्या वरणीयानि धनानि “अभि “अर्षति । तथा “ऋतावृधः यज्ञवर्धकान् "देवान् “अभि अर्षति ।।


गोम॑न्नः सोम वी॒रव॒दश्वा॑व॒द्वाज॑वत्सु॒तः ।

पव॑स्व बृह॒तीरिषः॑ ॥६

गोऽम॑त् । नः॒ । सो॒म॒ । वी॒रऽव॑त् । अश्व॑ऽवत् । वाज॑ऽवत् । सु॒तः ।

पव॑स्व । बृ॒ह॒तीः । इषः॑ ॥६

गोऽमत् । नः । सोम । वीरऽवत् । अश्वऽवत् । वाजऽवत् । सुतः ।

पवस्व । बृहतीः । इषः ॥६

हे “सोम “सुतः त्वं “नः अस्मभ्यं “गोमत् गोभिर्युक्तं “वीरवत् बहुभिर्वीरैरुपेतम् “अश्वावत् अश्वैर्युक्तं “वाजवत् वाजैर्बलैः संग्रामैर्वोपेतं धनं "बृहतीरिषः प्रभूतान्यन्नानि “पवस्व । प्रयच्छेत्यर्थः ॥ ॥ ३२ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.४२&oldid=310169" इत्यस्माद् प्रतिप्राप्तम्