ऋग्वेदः सूक्तं ६.३१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.३० ऋग्वेदः - मण्डल ६
सूक्तं ६.३१
सुहोत्रो भरद्वाजः
सूक्तं ६.३२ →
दे. इन्द्रः। त्रिष्टुप्, ४ शक्वरी ।


अभूरेको रयिपते रयीणामा हस्तयोरधिथा इन्द्र कृष्टीः ।
वि तोके अप्सु तनये च सूरेऽवोचन्त चर्षणयो विवाचः ॥१॥
त्वद्भियेन्द्र पार्थिवानि विश्वाच्युता चिच्च्यावयन्ते रजांसि ।
द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हं भयते अज्मन्ना ते ॥२॥
त्वं कुत्सेनाभि शुष्णमिन्द्राशुषं युध्य कुयवं गविष्टौ ।
दश प्रपित्वे अध सूर्यस्य मुषायश्चक्रमविवे रपांसि ॥३॥
त्वं शतान्यव शम्बरस्य पुरो जघन्थाप्रतीनि दस्योः ।
अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गृणते वसूनि ॥४॥
स सत्यसत्वन्महते रणाय रथमा तिष्ठ तुविनृम्ण भीमम् ।
याहि प्रपथिन्नवसोप मद्रिक्प्र च श्रुत श्रावय चर्षणिभ्यः ॥५॥


सायणभाष्यम्

'अभूरेकः ' इति पञ्चर्चमष्टमं सूक्तं भरद्वाजस्य सुहोत्रस्यार्षम् । उपान्त्या शक्bरी शिष्टाश्चतस्रस्त्रिष्टुभः । इन्द्रो देवता । अनुक्रम्यते च-' अभूरेकः सुहोत्रस्तु चतुर्थी शक्वरी' इति । महाव्रतस्य निष्केवल्ये इदमादीन्यष्ट सूक्तानि शंसनीयानि । तथा पञ्चमारण्यकम् -'अभूरेको रयिपते रयीणामित्यष्टौ सूक्तानि' (ऐ. आ. ५. २. २ ) इति । पृष्ठ्यस्य षष्ठोऽहनि निकेवल्य इदं सूक्तं निविद्धानम् । सूत्रितं च- 'एन्द्र याह्युप नः प्र घा न्वस्याभूरेक इति निष्केवल्यम्' ( आश्व. श्रौ. ८. १) इति । विश्वजिति माध्यंदिनेऽच्छावाकशस्त्रे सामसूक्ताख्यमेतच्छंसनीयम् । सूत्रितं च -'अभूरेको रयिपते रयीणामिति सामसूक्तानि' ( आश्व. श्रौ. ८. ७)॥


अभू॒रेको॑ रयिपते रयी॒णामा हस्त॑योरधिथा इन्द्र कृ॒ष्टीः ।

वि तो॒के अ॒प्सु तन॑ये च॒ सूरेऽवो॑चन्त चर्ष॒णयो॒ विवा॑चः ॥१

अभूः॑ । एकः॑ । र॒यि॒ऽप॒ते॒ । र॒यी॒णाम् । आ । हस्त॑योः । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ।

वि । तो॒के । अ॒प्ऽसु । तन॑ये । च॒ । सूरे॑ । अवो॑चन्त । च॒र्ष॒णयः॑ । विऽवा॑चः ॥१

अभूः । एकः । रयिऽपते । रयीणाम् । आ । हस्तयोः । अधिथाः । इन्द्र । कृष्टीः ।

वि । तोके । अप्ऽसु । तनये । च । सूरे । अवोचन्त । चर्षणयः । विऽवाचः ॥१

हे “रयिपते धनस्य पालक “इन्द्र “एकः प्रधानभूतस्त्वं “रयीणां धनानां स्वामी “अभूः भवसि । यद्वा । रयीणां रयिपत इति संबन्धः । एको रयिशब्दोऽनुवादो यथा 'गवामसि गोपतिरेक इन्द्र' (ऋ. सं. ७. ९८. ६) इति । तदानीमेको मुख्यस्त्वं भवसीति योजनीयम् । अपि च हे इन्द्र त्वं “हस्तयोः आत्मीययोर्बाह्वोः “कृष्टीः प्रजाः “आ “अधिथाः आधत्से। सर्वं जगत्तवाज्ञायां वर्तत इत्यर्थः । किंच “चर्षणयः मनुष्याः “तोके पुत्रे “अप्सु उदकेषु “सूरे शत्रूणां प्रेरके “तनये पौत्रे चैतेषु निमित्तभूतेषु सत्सु “विवाचः विशिष्टाः स्तुती: “वि अवोचन्त विविधं ब्रुवन्ति ॥


त्वद्भि॒येन्द्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयन्ते॒ रजां॑सि ।

द्यावा॒क्षामा॒ पर्व॑तासो॒ वना॑नि॒ विश्वं॑ दृ॒ळ्हं भ॑यते॒ अज्म॒न्ना ते॑ ॥२

त्वत् । भि॒या । इ॒न्द्र॒ । पार्थि॑वानि । विश्वा॑ । अच्यु॑ता । चि॒त् । च्य॒व॒य॒न्ते॒ । रजां॑सि ।

द्यावा॒क्षामा॑ । पर्व॑तासः । वना॑नि । विश्व॑म् । दृ॒ळ्हम् । भ॒य॒ते॒ । अज्म॑न् । आ । ते॒ ॥२

त्वत् । भिया । इन्द्र । पार्थिवानि । विश्वा । अच्युता । चित् । च्यवयन्ते । रजांसि ।

द्यावाक्षामा । पर्वतासः । वनानि । विश्वम् । दृळ्हम् । भयते । अज्मन् । आ । ते ॥२

हे “इन्द्र “त्वत् त्वत्तः “भिया भयेन “विश्वा विश्वानि व्यापकानि “पार्थिवानि । पृथिव्यन्तरिक्षनाम । तत्र भवानि “रजांसि उदकानि “अच्युता “चित् च्यावयितुमशक्यान्यपि “च्यावयन्ते मेघाः प्रच्यावयन्ति । वर्षन्तीत्यर्थः। अपि च हे इन्द्र “ते तव “आ “अज्मन् आगमने सति “द्यावाक्षामा द्यावापृथिव्यौ “पर्वतासः गिरयः “वनानि वृक्षाश्च भयं प्राप्नुवन्ति । किं बहुना “विश्वं सर्वं “दृळ्हं स्थिरं प्राणिजातं “भयते बिभेति ॥


त्वं कुत्से॑ना॒भि शुष्ण॑मिन्द्रा॒शुषं॑ युध्य॒ कुय॑वं॒ गवि॑ष्टौ ।

दश॑ प्रपि॒त्वे अध॒ सूर्य॑स्य मुषा॒यश्च॒क्रमवि॑वे॒ रपां॑सि ॥३

त्वम् । कुत्से॑न । अ॒भि । शुष्ण॑म् । इ॒न्द्र॒ । अ॒शुष॑म् । यु॒ध्य॒ । कुय॑वम् । गोऽइ॑ष्टौ ।

दश॑ । प्र॒ऽपि॒त्वे । अध॑ । सूर्य॑स्य । मु॒षा॒यः । च॒क्रम् । अवि॑वेः । रपां॑सि ॥३

त्वम् । कुत्सेन । अभि । शुष्णम् । इन्द्र । अशुषम् । युध्य । कुयवम् । गोऽइष्टौ ।

दश । प्रऽपित्वे । अध । सूर्यस्य । मुषायः । चक्रम् । अविवेः । रपांसि ॥३

हे “इन्द्र “त्वं “कुत्सेन सह “अशुषं शोषयितुमशक्यं प्रबलं “शुष्णं सर्वस्य शोषकमेतत्संज्ञमसुरम् “अभि “युध्य अभ्ययुध्यः । कुत्सस्य साहाय्यार्थं तेनासुरेण सह युद्धं कृतवानसीत्यर्थः । तथा “गविष्टौ । गावो बाणा इष्यन्ति गच्छन्तीति गविष्टिः संग्रामः। तस्मिन् “कुयवम् एतत्संज्ञमसुरं च “दश अदशः । हिंसितवानसि ॥ 'दंश दशने' इत्येतस्माच्छान्दसे लोटि रूपम् ॥ “अध अपि च “प्रपित्वे प्रपतने युद्धे “सूर्यस्य “चक्रं रथावयवभूतं “मुषायः अमुष्णाः। तदाप्रभृति सूर्यस्य रथ एकचक्रोऽभूत् । तथा चाम्नातं--'सप्त युञ्जन्ति रथमेकचक्रम्' (ऋ. सं. १. १६४. २) इति । एतशाख्यस्य ऋषेः सूर्येण सह युद्धे तत्साहाय्यार्थमागत इन्द्रः सूर्यस्य चक्रमपहृतवान् इत्याख्यातम् । 'सूरश्चक्रं प्रवृहज्जात ओजसा' (ऋ. सं. १. १३०. ९) इति च निगमान्तरम् । अपि च “रपांसि पापकारीणि रक्षःप्रभृतीनि “अविवेः अस्माल्लोकादगमयः । अवधीरित्यर्थः ॥


त्वं श॒तान्यव॒ शम्ब॑रस्य॒ पुरो॑ जघन्थाप्र॒तीनि॒ दस्यो॑ः ।

अशि॑क्षो॒ यत्र॒ शच्या॑ शचीवो॒ दिवो॑दासाय सुन्व॒ते सु॑तक्रे भ॒रद्वा॑जाय गृण॒ते वसू॑नि ॥४

त्वम् । श॒तानि॑ । अव॑ । शम्ब॑रस्य । पुरः॑ । ज॒घ॒न्थ॒ । अ॒प्र॒तीनि॑ । दस्योः॑ ।

अशि॑क्षः । यत्र॑ । शच्या॑ । श॒ची॒ऽवः॒ । दिवः॑ऽदासाय । सु॒न्व॒ते । सु॒त॒ऽक्रे॒ । भ॒रत्ऽवा॑जाय । गृ॒ण॒ते । वसू॑नि ॥४

त्वम् । शतानि । अव । शम्बरस्य । पुरः । जघन्थ । अप्रतीनि । दस्योः ।

अशिक्षः । यत्र । शच्या । शचीऽवः । दिवःऽदासाय । सुन्वते । सुतऽक्रे । भरत्ऽवाजाय । गृणते । वसूनि ॥४

हे इन्द्र “त्वं “शतानि शतसंख्यानि “दस्योः उपक्षपयितुरसुरस्य “शम्बरस्य एतत्संज्ञस्य “पुरः पुरी: “अप्रतीनि । लिङ्गव्यत्ययः । केनाप्यप्रतिगताः “अव “जघन्थ अवाहन् । हे “शचीवः प्रज्ञावन् हे “सुतक्रे अभिषुतेन सोमेन क्रीतेन्द्र “यत्र यस्मिन् काले “सुन्वते सोमाभिषवं कुर्वते “दिवोदासाय “शच्या प्रज्ञया “अशिक्षः धनानि प्रादाः “गृणते स्तवते “भरद्वाजाय च “वसूनि प्रादाः तस्मिन् काले शाम्बरीः पुरोऽव जघन्थेत्यन्वयः ।।


स स॑त्यसत्वन्मह॒ते रणा॑य॒ रथ॒मा ति॑ष्ठ तुविनृम्ण भी॒मम् ।

या॒हि प्र॑पथि॒न्नव॒सोप॑ म॒द्रिक्प्र च॑ श्रुत श्रावय चर्ष॒णिभ्य॑ः ॥५

सः । स॒त्य॒ऽस॒त्व॒न् । म॒ह॒ते । रणा॑य । रथ॑म् । आ । ति॒ष्ठ॒ । तु॒वि॒ऽनृ॒म्ण॒ । भी॒मम् ।

या॒हि । प्र॒ऽप॒थि॒न् । अव॑सा । उप॑ । म॒द्रिक् । प्र । च॒ । श्रु॒त॒ । श्र॒व॒य॒ । च॒र्ष॒णिऽभ्यः॑ ॥५

सः । सत्यऽसत्वन् । महते । रणाय । रथम् । आ । तिष्ठ । तुविऽनृम्ण । भीमम् ।

याहि । प्रऽपथिन् । अवसा । उप । मद्रिक् । प्र । च । श्रुत । श्रवय । चर्षणिऽभ्यः ॥५

हे 'सत्यसत्वन् । सत्याः सत्वानो भटा यस्य स तथोक्तः । हे “तुविनृम्ण । तुवि बहुलं नृम्णं धनं यस्य स तथोक्तः । हे तादृशेन्द्र “सः त्वं “महते "रणाय संग्रामाय तदर्थं “भीमं भयंकरमात्मीयं “रथमा “तिष्ठ । हे “प्रपथिन् प्रकृष्टमार्गेन्द्र “अवसा रक्षणेन सह तेन च रथेन “उप “याहि आगच्छ “मद्रिक् मदभिमुखः। तथा हे “श्रुत विश्रुतेन्द्र 'चर्षणिभ्यः प्रजाभ्यः “प्र “श्रावय “च अस्मान् प्रख्यापय च । सर्वासु प्रजासु मध्ये अस्मान् प्रख्यातान् कुर्वित्यर्थः ॥ ॥३॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.३१&oldid=209210" इत्यस्माद् प्रतिप्राप्तम्