ऋग्वेदः सूक्तं ६.४०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.३९ ऋग्वेदः - मण्डल ६
सूक्तं ६.४०
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.४१ →
दे. इन्द्रः। त्रिष्टुप्।


इन्द्र पिब तुभ्यं सुतो मदायाव स्य हरी वि मुचा सखाया ।
उत प्र गाय गण आ निषद्याथा यज्ञाय गृणते वयो धाः ॥१॥
अस्य पिब यस्य जज्ञान इन्द्र मदाय क्रत्वे अपिबो विरप्शिन् ।
तमु ते गावो नर आपो अद्रिरिन्दुं समह्यन्पीतये समस्मै ॥२॥
समिद्धे अग्नौ सुत इन्द्र सोम आ त्वा वहन्तु हरयो वहिष्ठाः ।
त्वायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः ॥३॥
आ याहि शश्वदुशता ययाथेन्द्र महा मनसा सोमपेयम् ।
उप ब्रह्माणि शृणव इमा नोऽथा ते यज्ञस्तन्वे वयो धात् ॥४॥
यदिन्द्र दिवि पार्ये यदृधग्यद्वा स्वे सदने यत्र वासि ।
अतो नो यज्ञमवसे नियुत्वान्सजोषाः पाहि गिर्वणो मरुद्भिः ॥५॥


सायणभाष्यम्

‘इन्द्र पिब' इति पञ्चर्चं सप्तदशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । इन्द्र पिब' इत्यनुक्रान्तम् । गतः सूक्तविनियोगः । प्रथमे रात्रिपर्यायेऽच्छावाकस्याद्या शस्त्रयाज्या' । सूत्रितं च-- इन्द्र पिब तुभ्यं सुतो मदायेति याज्या ( आश्व. श्रौ. ६. ४ ) इति ॥


इन्द्र॒ पिब॒ तुभ्यं॑ सु॒तो मदा॒याव॑ स्य॒ हरी॒ वि मु॑चा॒ सखा॑या ।

उ॒त प्र गा॑य ग॒ण आ नि॒षद्याथा॑ य॒ज्ञाय॑ गृण॒ते वयो॑ धाः ॥१

इन्द्र॑ । पिब॑ । तुभ्य॑म् । सु॒तः । मदा॑य । अव॑ । स्य॒ । हरी॒ इति॑ । वि । मु॒च॒ । सखा॑या ।

उ॒त । प्र । गा॒य॒ । ग॒णे । आ । नि॒ऽसद्य॑ । अथ॑ । य॒ज्ञाय॑ । गृ॒ण॒ते । वयः॑ । धाः॒ ॥१

इन्द्र । पिब । तुभ्यम् । सुतः । मदाय । अव । स्य । हरी इति । वि । मुच । सखाया ।

उत । प्र । गाय । गणे। आ । निऽसद्य । अथ । यज्ञाय । गृणते । वयः । धाः ॥१॥

हे “इन्द्र तं सोमं “पिब यः सोमः "तुभ्यं “मदाय मदार्थं “सुतः अभिषुतः । यतस्त्वया सोमः पातव्योऽतः कारणात् "सखाया समानख्यानौ मित्रभूतौ वा “हरी अश्वौ “अव "स्य अवस्थापय । तदनन्तरं वि “मुच रथाद्विमुञ्च । "उत अपि च "गणे अस्मत्स्तोतृसंघे “आ आभिमुख्येन “निषद्य उपविश्य “प्र “गाय अस्माभिः कृतं स्तोत्रमुपश्लोकय । “अथ अनन्तरं “यज्ञाय यजमानाय “गृणते स्तुवते “वयः अन्नं “धाः देहि ॥


द्वितीये रात्रिपर्याये अच्छावाकस्य ' अस्य पिब' इति शस्त्रयाज्या। सूत्रितं च--- अस्य पिबेति याज्या ' ( आश्व. श्रौ. ६. ४ ) इति ॥

अस्य॑ पिब॒ यस्य॑ जज्ञा॒न इ॑न्द्र॒ मदा॑य॒ क्रत्वे॒ अपि॑बो विरप्शिन् ।

तमु॑ ते॒ गावो॒ नर॒ आपो॒ अद्रि॒रिन्दुं॒ सम॑ह्यन्पी॒तये॒ सम॑स्मै ॥२

अस्य॑ । पि॒ब॒ । यस्य॑ । ज॒ज्ञा॒नः । इ॒न्द्र॒ । मदा॑य । क्रत्वे॑ । अपि॑बः । वि॒ऽर॒प्शि॒न् ।

तम् । ऊं॒ इति॑ । ते॒ । गावः॑ । नरः॑ । आपः॑ । अद्रिः॑ । इन्दु॑म् । सम् । अ॒ह्य॒न् । पी॒तये॑ । सम् । अ॒स्मै॒ ॥२

अस्य । पिब । यस्य । जज्ञानः । इन्द्र । मदाय । क्रत्वे । अपिबः । विऽरप्शिन् ।

तम् । ऊं इति । ते । गावः । नरः । आपः । अद्रिः । इन्दुम् । सम् । अह्यन् । पीतये । सम् । अस्मै ॥२

हे “इन्द्र “अस्य इमं सोमं “पिब । हे “विरप्शिन् महन “जज्ञानः जायमान एव त्वं “यस्य यं सोमम् “अपिबः पूर्वं पीतवानसि । किमर्थम् । 'मदाय हर्षाय “क्रत्वे कर्मणे वृत्रवधादिलक्षणं वीर्यकर्म कर्तुं च । “तमु तादृशमेव “इन्दुं सोमं “गावः गवि भवाः श्रपणसाधनाः क्षीरादयः “नरः नेतारोऽध्वर्यवः “आपः वसतीवर्याख्याः “अद्रिः अभिषवार्थो ग्रावा एते सर्वे “अस्मै अस्येन्द्रस्य “ते तव “पीतये पानार्थं “समह्यन् समगमयन् ।' हि गतौ' इत्यस्यैतद्रूपम् । पुनः “सम् इति पूरकः।।


समि॑द्धे अ॒ग्नौ सु॒त इ॑न्द्र॒ सोम॒ आ त्वा॑ वहन्तु॒ हर॑यो॒ वहि॑ष्ठाः ।

त्वा॒य॒ता मन॑सा जोहवी॒मीन्द्रा या॑हि सुवि॒ताय॑ म॒हे नः॑ ॥३

सम्ऽइ॑द्धे । अ॒ग्नौ । सु॒ते । इ॒न्द्र॒ । सोमे॑ । आ । त्वा॒ । व॒ह॒न्तु॒ । हर॑यः । वहि॑ष्ठाः ।

त्वा॒ऽय॒ता । मन॑सा । जो॒ह॒वी॒मि॒ । इन्द्र॑ । आ । या॒हि॒ । सु॒वि॒ताय॑ । म॒हे । नः॒ ॥३

सम्ऽइद्धे । अग्नौ । सुते । इन्द्र । सोमे । आ । त्वा । वहन्तु । हरयः । वहिष्ठाः ।

त्वाऽयता । मनसा । जोहवीमि । इन्द्र । आ । याहि । सुविताय । महे । नः ॥३

“अग्नौ “समिद्धे दीप्ते “सोमे “सुते अभिषुते सति हे "इन्द्र “त्वा त्वां “वहिष्ठाः वोढृतमाः “हरयः अश्वाः “आ “वहन्तु । इमं यज्ञं प्रत्यानयन्तु । अहं च “त्वायता त्वां कामयमानेन “मनसा जोहवीमि पुनःपुनराह्वयामि । हे “इन्द्र त्वं “नः अस्माकं “महे महते “सुविताय कल्याणाय “आ “याहि आगच्छ ।


आ या॑हि॒ शश्व॑दुश॒ता य॑या॒थेन्द्र॑ म॒हा मन॑सा सोम॒पेय॑म् ।

उप॒ ब्रह्मा॑णि शृणव इ॒मा नोऽथा॑ ते य॒ज्ञस्त॒न्वे॒३॒॑ वयो॑ धात् ॥४

आ । या॒हि॒ । शश्व॑त् । उ॒श॒ता । य॒या॒थ॒ । इन्द्र॑ । म॒हा । मन॑सा । सो॒म॒ऽपेय॑म् ।

उप॑ । ब्रह्मा॑णि । शृ॒ण॒वः॒ । इ॒मा । नः॒ । अथ॑ । ते॒ । य॒ज्ञः । त॒न्वे॑ । वयः॑ । धा॒त् ॥४

आ । याहि । शश्वत् । उशता । ययाथ । इन्द्र । महा । मनसा । सोमऽपेयम् ।

उप । ब्रह्माणि । शृणवः । इमा । नः । अथ । ते । यज्ञः । तन्वे । वयः । धात् ॥४

हे इन्द पुरा “शश्वत् बहुकृत्वः “ययाथ सोमपानार्थं यज्ञं गतवानसि । अतः कारणात् “उशता अस्मान कामयमानेन “महा महता “मनसा सह “सोमपेयं सोमः पीयते यस्मिन् तादृशमस्मदीयं यज्ञम् “आ “याहि अभिगच्छ । आगत्य च “ब्रह्माणि स्तोत्राणि “इमा इदानीं प्रयुज्यमानानि “नः अस्मदीयानि “उप “शृणवः उपाशृणु । “अथ अनन्तरं “यज्ञः यजमानः “ते तव “तन्वे शरीराय त्वच्छरीरपोषार्थं “वयः अन्नं सोमात्मकं “धात् ददातु।।


यदि॑न्द्र दि॒वि पार्ये॒ यदृध॒ग्यद्वा॒ स्वे सद॑ने॒ यत्र॒ वासि॑ ।

अतो॑ नो य॒ज्ञमव॑से नि॒युत्वा॑न्स॒जोषाः॑ पाहि गिर्वणो म॒रुद्भिः॑ ॥५

यत् । इ॒न्द्र॒ । दि॒वि । पार्ये॑ । यत् । ऋध॑क् । यत् । वा॒ । स्वे । सद॑ने । यत्र॑ । वा॒ । असि॑ ।

अतः॑ । नः॒ । य॒ज्ञम् । अव॑से । नि॒युत्वा॑न् । स॒ऽजोषाः॑ । पा॒हि॒ । गि॒र्व॒णः॒ । म॒रुत्ऽभिः॑ ॥५

यत् । इन्द्र । दिवि । पार्ये । यत् । ऋधक् । यत् । वा । स्वे । सदने । यत्र । वा । असि ।

अतः । नः । यज्ञम् । अवसे । नियुत्वान् । सऽजोषाः । पाहि । गिर्वणः । मरुत्ऽभिः ॥५

हे “इन्द्र “पार्ये पारगे दूरदेशे “दिवि द्युलोकाख्ये “यत् यदि त्वं वर्तसे । यदि वा ऋधक् । एतत्पृथक्शब्देन समानार्थम् । पृथगन्यस्मिन् देशे वर्तसे । “यद्वा “स्वे स्वकीये “सदने गृहे । अथवा किमनेन विशेषणेन “यत्र यस्मिन् देशे “असि भवसि “अतः अस्मात् स्थानादागत्य हे “गिर्वणः गिरां संभक्तरिन्द्र “नियुत्वान् नियुतोऽश्वाः । तद्वान् “मरुद्भिः “सजोषाः सह प्रीयमाणस्त्वं नः अस्माकम् “अवसे रक्षणाय “यज्ञम् अस्मदीयं यागं “पाहि रक्ष । यद्वा । यज्ञं यजनसाधनमस्मदीयं सोममवसे तर्पणाय पाहि पिब ।। १२ ।।


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.४०&oldid=209206" इत्यस्माद् प्रतिप्राप्तम्