ऋग्वेदः सूक्तं ६.२५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.२४ ऋग्वेदः - मण्डल ६
सूक्तं ६.२५
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.२६ →
दे. इन्द्रः। त्रिष्टुप्


या त ऊतिरवमा या परमा या मध्यमेन्द्र शुष्मिन्नस्ति ।
ताभिरू षु वृत्रहत्येऽवीर्न एभिश्च वाजैर्महान्न उग्र ॥१॥
आभि स्पृधो मिथतीररिषण्यन्नमित्रस्य व्यथया मन्युमिन्द्र ।
आभिर्विश्वा अभियुजो विषूचीरार्याय विशोऽव तारीर्दासीः ॥२॥
इन्द्र जामय उत येऽजामयोऽर्वाचीनासो वनुषो युयुज्रे ।
त्वमेषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही पराचः ॥३॥
शूरो वा शूरं वनते शरीरैस्तनूरुचा तरुषि यत्कृण्वैते ।
तोके वा गोषु तनये यदप्सु वि क्रन्दसी उर्वरासु ब्रवैते ॥४॥
नहि त्वा शूरो न तुरो न धृष्णुर्न त्वा योधो मन्यमानो युयोध ।
इन्द्र नकिष्ट्वा प्रत्यस्त्येषां विश्वा जातान्यभ्यसि तानि ॥५॥
स पत्यत उभयोर्नृम्णमयोर्यदी वेधसः समिथे हवन्ते ।
वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते ॥६॥
अध स्मा ते चर्षणयो यदेजानिन्द्र त्रातोत भवा वरूता ।
अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः ॥७॥
अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वमनु वृत्रहत्ये ।
अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नृषह्ये ॥८॥
एवा न स्पृधः समजा समत्स्विन्द्र रारन्धि मिथतीरदेवीः ।
विद्याम वस्तोरवसा गृणन्तो भरद्वाजा उत त इन्द्र नूनम् ॥९॥


सायणभाष्यम्

‘ या त ऊतिः' इति नवर्चं द्वितीयं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं-- ‘ या ते नव' इति । पृष्ठ्याभिप्लवषडहयोर्द्वितीयेऽहनीदं सूक्तं निष्केवल्यनिविद्धानम् । सूत्रितं च -- ’ या त ऊतिरवमेति मध्यंदिनः ' (आश्व. श्रौ. ७. ६) इति ॥


या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेन्द्र॑ शुष्मि॒न्नस्ति॑ ।

ताभि॑रू॒ षु वृ॑त्र॒हत्ये॑ऽवीर्न ए॒भिश्च॒ वाजै॑र्म॒हान्न॑ उग्र ॥१

या । ते॒ । ऊ॒तिः । अ॒व॒मा । या । प॒र॒मा । या । म॒ध्य॒मा । इ॒न्द्र॒ । शु॒ष्मि॒न् । अस्ति॑ ।

ताभिः॑ । ऊं॒ इति॑ । सु । वृ॒त्र॒ऽहत्ये॑ । अ॒वीः॒ । नः॒ । ए॒भिः । च॒ । वाजैः॑ । म॒हान् । नः॒ । उ॒ग्र॒ ॥१

या । ते । ऊतिः । अवमा । या । परमा । या । मध्यमा । इन्द्र । शुष्मिन् । अस्ति ।

ताभिः । ऊं इति । सु । वृत्रऽहत्ये । अवीः । नः । एभिः । च । वाजैः । महान् । नः । उग्र ॥१

हे “शुष्मिन् बलवन् “इन्द्र “ते त्वदीया “या “ऊतिः या रक्षा “अवमा अधमा “अस्ति । “या “परमा उत्कृष्टास्ति । "या “मध्यमा अस्ति । “ताभिः ऊतिभिः “वृत्रहत्ये युद्धे “नः अस्मान् "सु अत्यन्तम् “अवीः पालय । किंच हे “उग्र उद्गूर्णेन्द्र “महान् त्वम् “एभिः भोज्यसाधनैः “वाजैः अन्नैः “च “नः अस्मान् संयोजयेति शेषः ।


आभि॒ः स्पृधो॑ मिथ॒तीररि॑षण्यन्न॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र ।

आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑ची॒रार्या॑य॒ विशोऽव॑ तारी॒र्दासी॑ः ॥२

आभिः॑ । स्पृधः॑ । मि॒थ॒तीः । अरि॑षण्यन् । अ॒मित्र॑स्य । व्य॒थ॒य॒ । म॒न्युम् । इ॒न्द्र॒ ।

आभिः॑ । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । विषू॑चीः । आर्या॑य । विशः॑ । अव॑ । ता॒रीः॒ । दासीः॑ ॥२

आभिः । स्पृधः । मिथतीः । अरिषण्यन् । अमित्रस्य । व्यथय । मन्युम् । इन्द्र ।

आभिः । विश्वाः । अभिऽयुजः । विषूचीः । आर्याय । विशः । अव । तारीः । दासीः ॥२

हे “इन्द्र “आभिः अस्मदीयाभिः स्तुतिभिः “मिथतीः शत्रुसैन्यानि हिंसतीः “स्पृधः अस्मदीयाः सेनाः “अरिषण्यन् अहिंसन् । पालयन्नित्यर्थः । “अमित्रस्य शत्रोः “मन्युं संग्रामादिषु विद्यमानं कोपं “व्यथय नाशय । अपि च "आभिः स्तुतिभिरेव “अभियुजः अभियोक्त्रीः “विषूचीः सर्वतो विद्यमानाः "दासीः कर्मणामुपक्षपयित्रीः “विश्वाः सर्वाः “विशः प्रजाः “आर्याय यज्ञादिकर्मकृते यजमानाय "अव “तारीः विनाशय ।।


इन्द्र॑ जा॒मय॑ उ॒त येऽजा॑मयोऽर्वाची॒नासो॑ व॒नुषो॑ युयु॒ज्रे ।

त्वमे॑षां विथु॒रा शवां॑सि ज॒हि वृष्ण्या॑नि कृणु॒ही परा॑चः ॥३

इन्द्र॑ । जा॒मयः॑ । उ॒त । ये । अजा॑मयः । अ॒र्वा॒ची॒नासः॑ । व॒नुषः॑ । यु॒यु॒ज्रे ।

त्वम् । ए॒षा॒म् । वि॒थु॒रा । शवां॑सि । ज॒हि । वृष्ण्या॑नि । कृ॒णु॒हि । परा॑चः ॥३

इन्द्र । जामयः । उत । ये । अजामयः । अर्वाचीनासः । वनुषः । युयुज्रे ।

त्वम् । एषाम् । विथुरा । शवांसि । जहि । वृष्ण्यानि । कृणुहि । पराचः ॥३

हे “इन्द्र “जामयः ज्ञातिरूपाः संनिकृष्टा ये शत्रवः। “उत अपि च "अजामयः दूरदेशे स्थिता “ये शत्रवः “अर्वाचीनासः अस्मदभिमुखाः “वनुषः हिंसन्तः “युयुज्रे उद्युक्ता भवन्ति “एषाम् उभयविधानां शत्रूणां संबन्धीनि “शवांसि बलानि “विथुरा विथुराणि हीनानि “त्वं कुर्विति शेषः । तथा वृष्ण्यानि एषां वीर्याणि "जहि नाशय । किंच “पराचः उभयविधान् शत्रून् पराचः पराङ्मुखान् “कृणुहि कुरु ॥


शूरो॑ वा॒ शूरं॑ वनते॒ शरी॑रैस्तनू॒रुचा॒ तरु॑षि॒ यत्कृ॒ण्वैते॑ ।

तो॒के वा॒ गोषु॒ तन॑ये॒ यद॒प्सु वि क्रन्द॑सी उ॒र्वरा॑सु॒ ब्रवै॑ते ॥४

शूरः॑ । वा॒ । शूर॑म् । व॒न॒ते॒ । शरी॑रैः । त॒नू॒ऽरुचा॑ । तरु॑षि । यत् । कृ॒ण्वैते॒ इति॑ ।

तो॒के । वा॒ । गोषु॑ । तन॑ये । यत् । अ॒प्ऽसु । वि । क्रन्द॑सी॒ इति॑ । उ॒र्वरा॑सु । ब्रवै॑ते॒ इति॑ ॥४

शूरः । वा । शूरम् । वनते । शरीरैः । तनूऽरुचा । तरुषि । यत् । कृण्वैते इति ।

तोके । वा । गोषु । तनये । यत् । अप्ऽसु । वि । क्रन्दसी इति । उर्वरासु । ब्रवैते इति ॥४

हे इन्द्र “शूरः त्वदनुगृहीतो वीरः “शरीरैः अङ्गैः “शूरं “वा वीरमपि “वनते हन्ति । वेत्ययमपीत्यस्यार्थे वर्तते । यद्वा । वेत्यनेन विकल्पाभिधायकेन अशूरो वा त्वदनुगृहीतः सन् शूरं वनते । कदा वनत इत्येतदाह । “तनूरुचा शरीरेण शोभमानौ परस्परविरोधिनौ "तरुषि युद्धे “यत् यदा “कृण्वेते संग्रामं कुर्वाते । “यत् यदा च “तोके “वा पुत्रनिमित्ते वा “गोषु निमित्तभूतासु वा “तनये पौत्रे निमित्तभूते वा “अप्सु उदकेषु निमित्तेषु वा “उर्वरासु सर्वसस्याढ्यासु भूमिषु निमित्तासु “क्रन्दसी क्रन्दमानावाक्रोशन्तौ “वि “ब्रवैते विवदेते । हे इन्द्र पुत्रादिलाभजयः त्वदनुगृहीतस्य भवतीत्यर्थः ॥


न॒हि त्वा॒ शूरो॒ न तु॒रो न धृ॒ष्णुर्न त्वा॑ यो॒धो मन्य॑मानो यु॒योध॑ ।

इन्द्र॒ नकि॑ष्ट्वा॒ प्रत्य॑स्त्येषां॒ विश्वा॑ जा॒तान्य॒भ्य॑सि॒ तानि॑ ॥५

न॒हि । त्वा॒ । शूरः॑ । न । तु॒रः । न । धृ॒ष्णुः । न । त्वा॒ । यो॒धः । मन्य॑मानः । यु॒योध॑ ।

इन्द्र॑ । नकिः॑ । त्वा॒ । प्रति॑ । अ॒स्ति॒ । ए॒षा॒म् । विश्वा॑ । जा॒तानि॑ । अ॒भि । अ॒सि॒ । तानि॑ ॥५

नहि । त्वा । शूरः । न । तुरः । न । धृष्णुः । न । त्वा । योधः । मन्यमानः । युयोध ।

इन्द्र । नकिः । त्वा । प्रति । अस्ति । एषाम् । विश्वा । जातानि । अभि । असि । तानि ॥५

हे इन्द्र “त्वा त्वया सह “शूरः विक्रान्तजनः “नहि “युयोध न युध्यते । तथा “तुरः अन्येषां शत्रूणां हिंसकः स त्वया “न युयोध । “धृष्णुः धर्षकः “न युयोध। “मन्यमानः युद्धे क्रुध्यन् “योधः भटः “त्वा त्वया “न युयोध। हे “इन्द्र “एषां शूरादीनां मध्ये कश्चन “त्वा तव “नकिः “प्रत्यस्ति प्रतिनिधिर्नास्ति । "विश्वा विश्वानि “जातानि प्रादुर्भूतानि “तानि शूरादीनि त्वम् “अभ्यसि अभिभवसि ॥ ॥ १९ ॥


स प॑त्यत उ॒भयो॑र्नृ॒म्णम॒योर्यदी॑ वे॒धस॑ः समि॒थे हव॑न्ते ।

वृ॒त्रे वा॑ म॒हो नृ॒वति॒ क्षये॑ वा॒ व्यच॑स्वन्ता॒ यदि॑ वितन्त॒सैते॑ ॥६

सः । प॒त्य॒ते॒ । उ॒भयोः॑ । नृ॒म्णम् । अ॒योः । यदि॑ । वे॒धसः॑ । स॒म्ऽइ॒थे । हव॑न्ते ।

वृ॒त्रे । वा॒ । म॒हः । नृ॒ऽवति॑ । क्षये॑ । वा॒ । व्यच॑स्वन्ता । यदि॑ । वि॒त॒न्त॒सैते॒ इति॑ ॥६

सः । पत्यते । उभयोः । नृम्णम् । अयोः । यदि । वेधसः । सम्ऽइथे । हवन्ते ।

वृत्रे । वा । महः । नृऽवति । क्षये । वा । व्यचस्वन्ता । यदि । वितन्तसैते इति ॥६

“अयोः अनयोः “उभयोः मध्ये "सः जनः “नृम्णं धनं "पत्यते ईष्टे । कयोर्मध्ये क ईष्ट इत्येतदुभयमाह । “यदि यस्य जनस्य । यदीति निपातो यस्यार्थे वर्तते । “समिथे यज्ञे “वेधसः कर्मणां विधातार ऋत्विजः “हवन्ते इन्द्रं स्तुवन्ति स ईष्ट इति संबन्धः । “महः महति प्रभूते “वृत्रे “वा निरोधे निमित्ते वा “नृवति परिचारकमनुष्ययुक्ते “क्षये “वा गृहनिमित्ते वा व्यचस्वन्तौ “यदि यौ जनौ । यदीति यावित्यर्थे वर्तते। “वितन्तसैते वियुध्येते तयोर्मध्ये इति संबन्धः ॥ तसेः उपक्षयकर्मणः विपूर्वात् वितन्तसैते इति भवति । यद्वा । तन्तस इति धातुः कण्ड्वादिषु पठ्यते तस्मादिदं रूपमिति ॥


अध॑ स्मा ते चर्ष॒णयो॒ यदेजा॒निन्द्र॑ त्रा॒तोत भ॑वा वरू॒ता ।

अ॒स्माका॑सो॒ ये नृत॑मासो अ॒र्य इन्द्र॑ सू॒रयो॑ दधि॒रे पु॒रो न॑ः ॥७

अध॑ । स्म॒ । ते॒ । च॒र्ष॒णयः॑ । यत् । एजा॑न् । इन्द्र॑ । त्रा॒ता । उ॒त । भ॒व॒ । व॒रू॒ता ।

अ॒स्माका॑सः । ये । नृऽत॑मासः । अ॒र्यः । इन्द्र॑ । सू॒रयः॑ । द॒धि॒रे । पु॒रः । नः॒ ॥७

अध । स्म । ते । चर्षणयः । यत् । एजान् । इन्द्र । त्राता । उत । भव । वरूता ।

अस्माकासः । ये । नृऽतमासः । अर्यः । इन्द्र । सूरयः । दधिरे । पुरः । नः ॥७

“अध “स्म अपि च हे “इन्द्र “ते त्वदीयाः “चर्षणयः पुरुषाः “यत् यदा “एजान् एजेयुः भीत्या कम्पेयुः त्वं तेषां “त्राता पालकः “भव। “उत अपि च “वरूता संभक्ता भव । “अस्माकासः अस्मदीयाः “नृतमासः नेतृतमाः "ये मनुष्या हे इन्द्र त्वाम् “अर्यः अरयः । प्रापयितार इत्यर्थः । तेषां त्राता भव । हे “इन्द्र “सूरयः ये स्तोतारः “नः अस्मान् “पुरः “दधिरे पुरश्चक्रिरे । तेषां च त्राता भवेति ॥


साकमेधेषु माहेन्द्र्यामिष्टौ इन्द्रस्य वृत्रघ्नो याज्या । सूत्रितं च-’ अनु ते दायि मह इन्द्रियाय विश्वकर्मन्हविषा वावृधानः ' ( आश्व. श्रौ. २. १८) इति । अनुक्रीनाम्न्येकाहे निष्केवल्य एषैव सूक्तमुखीया । सूत्रितं च- अनु ते दायि मह इन्द्रियाय कथो नु ते परि चराणि विद्वानिति द्वे' ( आश्व. श्रौ. ९. ५) इति ॥

अनु ते दायि मह इन्द्रियार्य सुत्रा ते विश्वमनु वृत्रहत्यें।

अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये॑ ।

अनु॑ क्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये॑ ॥८

अनु॑ । ते॒ । दा॒यि॒ । म॒हे । इ॒न्द्रि॒याय॑ । स॒त्रा । ते॒ । विश्व॑म् । अनु॑ । वृ॒त्र॒ऽहत्ये॑ ।

अनु॑ । क्ष॒त्रम् । अनु॑ । सहः॑ । य॒ज॒त्र॒ । इन्द्र॑ । दे॒वेभिः॑ । अनु॑ । ते॒ । नृ॒ऽसह्ये॑ ॥८

अनु । ते । दायि । महे । इन्द्रियाय । सत्रा । ते । विश्वम् । अनु । वृत्रऽहत्ये ।

अनु । क्षत्रम् । अनु । सहः । यजत्र । इन्द्र । देवेभिः । अनु । ते । नृऽसह्ये ॥८

हे इन्द्र “महे महते “ते तुभ्यम् “इन्द्रियाय ऐश्वर्यार्थम् “अनु “दायि अन्वदायि । अनुदीयते स्म । “वृत्रहत्ये वृत्रवधे निमित्ते “ते तुभ्यं “विश्वं समस्तं “सत्रा सत्यम् “अनु दायि । कैः किमनु दायीति तदुभयमाह । येन विश्वं बिभर्ति तत् “क्षत्रं बलम् “अनु दायि । येन शत्रूनभिभवति तद्गुणविशिष्टं “सहः बलम् “अनु दायि । हे “यजत्र यजनीय “इन्द्र “ते तुभ्यं “नृषह्ये युद्धे “देवेभिः सर्वैर्देवैरेतत्सर्वम् “अनु दायि ॥


ए॒वा न॒ः स्पृध॒ः सम॑जा स॒मत्स्विन्द्र॑ रार॒न्धि मि॑थ॒तीरदे॑वीः ।

वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ भ॒रद्वा॑जा उ॒त त॑ इन्द्र नू॒नम् ॥९

ए॒व । नः॒ । स्पृधः॑ । सम् । अ॒ज॒ । स॒मत्ऽसु॑ । इन्द्र॑ । र॒र॒न्धि । मि॒थ॒तीः । अदे॑वीः ।

वि॒द्याम॑ । वस्तोः॑ । अव॑सा । गृ॒णन्तः॑ । भ॒रत्ऽवा॑जाः । उ॒त । ते॒ । इ॒न्द्र॒ । नू॒नम् ॥९

एव । नः । स्पृधः । सम् । अज । समत्ऽसु । इन्द्र । ररन्धि । मिथतीः । अदेवीः ।

विद्याम । वस्तोः । अवसा । गृणन्तः । भरत्ऽवाजाः । उत । ते । इन्द्र । नूनम् ॥९

हे “इन्द्र “एव एवं स्तुतस्त्वं “नः अस्मदीयाः “स्पृधः शत्रुसेनाः “समत्सु संग्रामेषु “समज शत्रुवधार्थं प्रेरय । किंच “मिथतीः हिंसतीः “अदेवीः आसुरीः सेनाः “ररन्धि अस्मदर्थं वशीकुरु । “उत अपि च हे “इन्द्र "ते “गृणन्तः त्वां स्तुवन्तः “भरद्वाजाः वयम् “अवसा अन्नेन सह “वस्तोः वासस्य । निवासमित्यर्थः । “नूनम् अवश्यं “विद्याम लभेमहि ॥ ॥ २० ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.२५&oldid=187855" इत्यस्माद् प्रतिप्राप्तम्