ऋग्वेदः सूक्तं ६.६५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.६४ ऋग्वेदः - मण्डल ६
सूक्तं ६.६५
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.६६ →
दे. उषाः। त्रिष्टुप्।


एषा स्या नो दुहिता दिवोजाः क्षितीरुच्छन्ती मानुषीरजीगः ।
या भानुना रुशता राम्यास्वज्ञायि तिरस्तमसश्चिदक्तून् ॥१॥
वि तद्ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः ।
अग्रं यज्ञस्य बृहतो नयन्तीर्वि ता बाधन्ते तम ऊर्म्यायाः ॥२॥
श्रवो वाजमिषमूर्जं वहन्तीर्नि दाशुष उषसो मर्त्याय ।
मघोनीर्वीरवत्पत्यमाना अवो धात विधते रत्नमद्य ॥३॥
इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः ।
इदा विप्राय जरते यदुक्था नि ष्म मावते वहथा पुरा चित् ॥४॥
इदा हि त उषो अद्रिसानो गोत्रा गवामङ्गिरसो गृणन्ति ।
व्यर्केण बिभिदुर्ब्रह्मणा च सत्या नृणामभवद्देवहूतिः ॥५॥
उच्छा दिवो दुहितः प्रत्नवन्नो भरद्वाजवद्विधते मघोनि ।
सुवीरं रयिं गृणते रिरीह्युरुगायमधि धेहि श्रवो नः ॥६॥


सायणभाष्यम्

‘ एषा स्या ' इति षड़ृचं चतुर्थं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभम् । अनुक्रम्यते च – ' एषा स्या ' इति । 'उषस्यं तु ' इति पूर्वसूक्ते उक्तत्वात् इदमपि उषोदेवताकम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ।।


ए॒षा स्या नो॑ दुहि॒ता दि॑वो॒जाः क्षि॒तीरु॒च्छन्ती॒ मानु॑षीरजीगः ।

या भा॒नुना॒ रुश॑ता रा॒म्यास्वज्ञा॑यि ति॒रस्तम॑सश्चिद॒क्तून् ॥१

ए॒षा । स्या । नः॒ । दु॒हि॒ता । दि॒वः॒ऽजाः । क्षि॒तीः । उ॒च्छन्ती॑ । मानु॑षीः । अ॒जी॒ग॒रिति॑ ।

या । भा॒नुना॑ । रुश॑ता । रा॒म्यासु॑ । अज्ञा॑यि । ति॒रः । तम॑सः । चि॒त् । अ॒क्तून् ॥१

एषा । स्या । नः । दुहिता । दिवःऽजाः । क्षितीः । उच्छन्ती । मानुषीः । अजीगरिति ।

या । भानुना । रुशता । राम्यासु । अज्ञायि । तिरः । तमसः । चित् । अक्तून् ॥१

“एषा “स्या सा “दिवोजाः दिवो जाता अत एव “दुहिता दिवः पुत्री उषाः "नः अस्मदर्थम् "उच्छन्ती तमांसि वर्जयन्ती “क्षितीः प्रजाः "मानुषीः "अजीगः उद्गिरति ।' जिगर्तिर्गिरतिकर्मा वा ' ( निरु. ६.८ ) इति यास्कः । प्रकाशयतीति यावत् । "या “रुशता दीप्यमानेन “भानुना युक्ता "राम्यासु याम्यासु रात्रिषु । रेफयकारयोर्व्यत्ययः । "अक्तून् नक्षत्रादितेजांसि “तमसश्चित् तमांसि च “तिर: तिरस्कुर्वती "अज्ञायि दृश्यते ॥


वि तद्य॑युररुण॒युग्भि॒रश्वै॑श्चि॒त्रं भा॑न्त्यु॒षस॑श्च॒न्द्रर॑थाः ।

अग्रं॑ य॒ज्ञस्य॑ बृह॒तो नय॑न्ती॒र्वि ता बा॑धन्ते॒ तम॒ ऊर्म्या॑याः ॥२

वि । तत् । य॒युः॒ । अ॒रु॒ण॒युक्ऽभिः॑ । अश्वैः॑ । चि॒त्रम् । भा॒न्ति॒ । उ॒षसः॑ । च॒न्द्रऽर॑थाः ।

अग्र॑म् । य॒ज्ञस्य॑ । बृ॒ह॒तः । नय॑न्तीः । वि । ताः । बा॒ध॒न्ते॒ । तमः॑ । ऊर्म्या॑याः ॥२

वि । तत् । ययुः । अरुणयुक्ऽभिः । अश्वैः । चित्रम् । भान्ति । उषसः । चन्द्रऽरथाः ।

अग्रम् । यज्ञस्य । बृहतः । नयन्तीः । वि । ताः । बाधन्ते । तमः । ऊर्म्यायाः ॥२

“चन्द्ररथाः कान्तिरथाः । ‘ चन्द्रश्चन्दतेः कान्तिकर्मणः ' (निरु. ११.५ ) इति यास्कः । ताः “उषसः "तत् तदानीं प्रातःकाले "बृहतः बृंहणशीलस्य "यज्ञस्य “अग्रं मुखं “नयन्तीः संपादयन्त्यः "अरुणयुग्भिः अरुणवर्णयुक्तैः "अश्वैः “वि “ययुः विस्तीर्णं यान्ति । “चित्रं यथा भवति तथा "भान्ति च । "ऊर्म्यायाः रात्रेः । ‘अक्तुः ऊर्म्या ' इति रात्रिनामसु पाठात् । "तमः “वि “बाधन्ते सम्यगपनयन्ति च ॥


श्रवो॒ वाज॒मिष॒मूर्जं॒ वह॑न्ती॒र्नि दा॒शुष॑ उषसो॒ मर्त्या॑य ।

म॒घोनी॑र्वी॒रव॒त्पत्य॑माना॒ अवो॑ धात विध॒ते रत्न॑म॒द्य ॥३

श्रवः॑ । वाज॑म् । इष॑म् । ऊर्ज॑म् । वह॑न्तीः । नि । दा॒शुषे॑ । उ॒ष॒सः॒ । मर्त्या॑य ।

म॒घोनीः॑ । वी॒रऽव॑त् । पत्य॑मानाः । अवः॑ । धा॒त॒ । वि॒ध॒ते । रत्न॑म् । अ॒द्य ॥३

श्रवः । वाजम् । इषम् । ऊर्जम् । वहन्तीः । नि । दाशुषे । उषसः । मर्त्याय ।

मघोनीः । वीरऽवत् । पत्यमानाः । अवः । धात । विधते । रत्नम् । अद्य ॥३

हे "उषसः "दाशुषे हविषां दात्रे “मर्त्याय “श्रवः कीर्तिं “वाजं बलम् "इषम् अन्नम् “ऊर्जं रसं च "वहन्तीः वहन्त्यो यूयं “मघोनीः धनवत्यः "पत्यमानाः गच्छन्त्यः "अद्य “विधते परिचरते मह्यं "वीरवत् पुत्रपौत्रादिसहितम् "अवः अन्नम् । ‘ सिनम् अवः ' इत्यन्ननामसु पाठात् । "रत्नं धनं च । श्वात्रं रत्नम् ' इति धननामसु पाठात् । "नि “धात नितरां धत्त ॥


इ॒दा हि वो॑ विध॒ते रत्न॒मस्ती॒दा वी॒राय॑ दा॒शुष॑ उषासः ।

इ॒दा विप्रा॑य॒ जर॑ते॒ यदु॒क्था नि ष्म॒ माव॑ते वहथा पु॒रा चि॑त् ॥४

इ॒दा । हि । वः॒ । वि॒ध॒ते । रत्न॑म् । अस्ति॑ । इ॒दा । वी॒राय॑ । दा॒शुषे॑ । उ॒ष॒सः॒ ।

इ॒दा । विप्रा॑य । जर॑ते । यत् । उ॒क्था । नि । स्म॒ । माऽव॑ते । व॒ह॒थ॒ । पु॒रा । चि॒त् ॥४

इदा । हि । वः । विधते । रत्नम् । अस्ति । इदा । वीराय । दाशुषे । उषसः ।

इदा । विप्राय । जरते । यत् । उक्था । नि । स्म । माऽवते । वहथ । पुरा । चित् ॥४

हे "उषसः “इदा "हि इदानीमेव “वः युष्माकं "विधते परिचरते दातुं "रत्नं धनम् "अस्ति । “इदा हि इदानीमेव “वीराय प्रेरयित्रे हविषां "दाशुषे यजमानाय दातुं वो रत्नमस्ति । “इदा हि इदानीमेव "विप्राय प्राज्ञाय "जरते स्तुवते दातुं वो रत्नमस्ति । "यत् यस्मिन् विप्रे “उक्था उक्थनामकानि स्तोत्राणि विद्यन्ते "मावते मत्सदृशाय यजमानाय तद्रत्नं "नि "वहथ । “पुरा “चित् पुरापि रत्नं मह्यं दत्तम् ॥


इ॒दा हि त॑ उषो अद्रिसानो गो॒त्रा गवा॒मङ्गि॑रसो गृ॒णन्ति॑ ।

व्य१॒॑र्केण॑ बिभिदु॒र्ब्रह्म॑णा च स॒त्या नृ॒णाम॑भवद्दे॒वहू॑तिः ॥५

इ॒दा । हि । ते॒ । उ॒षः॒ । अ॒द्रि॒सा॒नो॒ इत्य॑द्रिऽसानो । गो॒त्रा । गवा॑म् । अङ्गि॑रसः । गृ॒णन्ति॑ ।

वि । अ॒र्केण॑ । बि॒भि॒दुः॒ । ब्रह्म॑णा । च॒ । स॒त्या । नृ॒णाम् । अ॒भ॒व॒त् । दे॒वऽहू॑तिः ॥५

इदा । हि । ते । उषः । अद्रिसानो इत्यद्रिऽसानो । गोत्रा । गवाम् । अङ्गिरसः । गृणन्ति ।

वि । अर्केण । बिभिदुः । ब्रह्मणा । च । सत्या । नृणाम् । अभवत् । देवऽहूतिः ॥५

हे "उषो “अद्रिसानो आदृतसानो “ते तव प्रसादात् “इदा “हि सद्यं एव “गवां “गोत्रा संघान् "अङ्गिरसो “गृणन्ति उत्सृजन्ति । तथा च निगमान्तरं - ' गवां गोत्रमुद सृजो यदङ्गिरः । (ऋ. सं. २.२३. १८) इति । "अर्केण अर्चनीयेन “ब्रह्मणा स्तोत्रेण "वि “बिभिदुः तमांसि विदारयन्ति च । "नृणां नेतॄणां तेषामङ्गिरसां "देवहूतिः देवविषया स्तुतिः "सत्या सत्यफला “अभवत् ॥


उ॒च्छा दि॑वो दुहितः प्रत्न॒वन्नो॑ भरद्वाज॒वद्वि॑ध॒ते म॑घोनि ।

सु॒वीरं॑ र॒यिं गृ॑ण॒ते रि॑रीह्युरुगा॒यमधि॑ धेहि॒ श्रवो॑ नः ॥६

उ॒च्छ । दि॒वः॒ । दु॒हि॒त॒रिति॑ । प्र॒त्न॒ऽवत् । नः॒ । भ॒र॒द्वा॒ज॒ऽवत् । वि॒ध॒ते । म॒घो॒नि॒ ।

सु॒ऽवीर॑म् । र॒यिम् । गृ॒ण॒ते । रि॒री॒हि॒ । उ॒रु॒ऽगा॒यम् । अधि॑ । धे॒हि॒ । श्रवः॑ । नः॒ ॥६

उच्छ । दिवः । दुहितरिति । प्रत्नऽवत् । नः । भरद्वाजऽवत् । विधते । मघोनि ।

सुऽवीरम् । रयिम् । गृणते । रिरीहि । उरुऽगायम् । अधि । धेहि । श्रवः । नः ॥६

हे "दिवो "दुहितः उषः “प्रत्नवत् पुरातनेभ्य इव "नः अस्मदर्थम् "उच्छ तमांसि वर्जय । हे "मघोनि “भरद्वाजवत् “विधते परिचरते । भरद्वाजवदिति वचनात् अन्योऽप्यस्ति भरद्वाजः । तथा च ब्राह्मणं -' प्राणो वै भरद्वाजवत्' इति । "गृणते स्तुतिं कुर्वते मह्यं "सुवीरं कल्याणपुत्रपौत्रादियुक्तं "रयिं धनं “रिरीहि देहि । किंच “नः अस्मभ्यम् “उरुगायं बहुभिर्गातव्यं “श्रवः अन्नम् “अधि “धेहि अधिकं प्रयच्छ ॥ ॥ ६ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.६५&oldid=200404" इत्यस्माद् प्रतिप्राप्तम्