ऋग्वेदः सूक्तं ६.३८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.३७ ऋग्वेदः - मण्डल ६
सूक्तं ६.३८
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.३९ →
दे. इन्द्रः। त्रिष्टुप्


अपादित उदु नश्चित्रतमो महीं भर्षद्द्युमतीमिन्द्रहूतिम् ।
पन्यसीं धीतिं दैव्यस्य यामञ्जनस्य रातिं वनते सुदानुः ॥१॥
दूराच्चिदा वसतो अस्य कर्णा घोषादिन्द्रस्य तन्यति ब्रुवाणः ।
एयमेनं देवहूतिर्ववृत्यान्मद्र्यगिन्द्रमियमृच्यमाना ॥२॥
तं वो धिया परमया पुराजामजरमिन्द्रमभ्यनूष्यर्कैः ।
ब्रह्मा च गिरो दधिरे समस्मिन्महाँश्च स्तोमो अधि वर्धदिन्द्रे ॥३॥
वर्धाद्यं यज्ञ उत सोम इन्द्रं वर्धाद्ब्रह्म गिर उक्था च मन्म ।
वर्धाहैनमुषसो यामन्नक्तोर्वर्धान्मासाः शरदो द्याव इन्द्रम् ॥४॥
एवा जज्ञानं सहसे असामि वावृधानं राधसे च श्रुताय ।
महामुग्रमवसे विप्र नूनमा विवासेम वृत्रतूर्येषु ॥५॥


सायणभाष्यम्

‘अपादितः' इति पञ्चर्चं पञ्चदशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । ‘अपात्' इत्यनुक्रान्तम् । महाव्रते निष्केवल्य उक्तो विनियोगः ॥


अपा॑दि॒त उदु॑ नश्चि॒त्रत॑मो म॒हीं भ॑र्षद्द्यु॒मती॒मिन्द्र॑हूतिम् ।

पन्य॑सीं धी॒तिं दैव्य॑स्य॒ याम॒ञ्जन॑स्य रा॒तिं व॑नते सु॒दानु॑ः ॥१

अपा॑त् । इ॒तः । उत् । ऊं॒ इति॑ । नः॒ । चि॒त्रऽत॑मः । म॒हीम् । भ॒र्ष॒त् । द्यु॒ऽमती॑म् । इन्द्र॑ऽहूतिम् ।

पन्य॑सीम् । धी॒तिम् । दैव्य॑स्य । याम॑न् । जन॑स्य । रा॒तिम् । व॒न॒ते॒ । सु॒ऽदानुः॑ ॥१

अपात् । इतः । उत् । ऊं इति । नः । चित्रऽतमः । महीम् । भर्षत् । द्युऽमतीम् । इन्द्रऽहूतिम् ।

पन्यसीम् । धीतिम् । दैव्यस्य । यामन् । जनस्य । रातिम् । वनते । सुऽदानुः ॥१

“चित्रतमः चायनीयतम आश्चर्यतमो वा स इन्द्रः “नः अस्मदीयात् “इतः अस्मात् ग्रहचमसादेः “अपात् सोमं पिबतु । यद्वा । इतोऽस्मात् शत्रोर्नोऽस्मान् अपात् पातु रक्षतु । "उदु इत्येतौ पूरणौ । तथा “महीं महतीं “द्युमतीं दीप्तिमतीम् “इन्द्रहूतिम् इन्द्रस्य स्तुतिं “भर्षत् स इन्द्रो बिभर्तु धारयतु । “दैव्यस्य देवसंबन्धिनो “जनस्य “यामन् यामनि यज्ञे क्रियमाणां “पन्यसीं स्तुत्यतमां “धीतिं परिचरणरूपां क्रियां “रातिं दातव्यं हविश्च “सुदानुः शोभनदान इन्द्रः “वनते संभजतु ॥


दू॒राच्चि॒दा व॑सतो अस्य॒ कर्णा॒ घोषा॒दिन्द्र॑स्य तन्यति ब्रुवा॒णः ।

एयमे॑नं दे॒वहू॑तिर्ववृत्यान्म॒द्र्य१॒॑गिन्द्र॑मि॒यमृ॒च्यमा॑ना ॥२

दू॒रात् । चि॒त् । आ । व॒स॒तः॒ । अ॒स्य॒ । कर्णा॑ । घोषा॑त् । इन्द्र॑स्य । त॒न्य॒ति॒ । ब्रु॒वा॒णः ।

आ । इ॒यम् । ए॒न॒म् । दे॒वऽहू॑तिः । व॒वृ॒त्या॒त् । म॒द्र्य॑क् । इन्द्र॑म् । इ॒यम् । ऋ॒च्यमा॑ना ॥२

दूरात् । चित् । आ । वसतः । अस्य । कर्णा । घोषात् । इन्द्रस्य । तन्यति । ब्रुवाणः ।

आ । इयम् । एनम् । देवऽहूतिः । ववृत्यात् । मद्र्यक् । इन्द्रम् । इयम् । ऋच्यमाना ॥२

“अस्य इन्द्रस्य “कर्णा कर्णौ दूराच्चित् दूरदेशादपि “आ “वसतः स्तोत्रश्रवणार्थमागच्छतः। “इन्द्रस्य “घोषात् घोषणीयात् स्तोत्राद्धेतोः “ब्रुवाणः स्तुवन् स्तोता “तन्यति शब्दं करोति । यद्वा । सर्वत्र विस्तारयति । “देवहूतिः देवस्येन्द्रस्याह्वानरूपा “इयं स्तुतिश्च “ऋच्यमाना स्वयं प्रेर्यमाणा सती “एनम् “इन्द्रम् मद्र्यक् मदभिमुखम् “आ “ववृत्यात् आवर्तयतु । पुनः "इयम् इति पूरणः ॥


तं वो॑ धि॒या प॑र॒मया॑ पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः ।

ब्रह्मा॑ च॒ गिरो॑ दधि॒रे सम॑स्मिन्म॒हाँश्च॒ स्तोमो॒ अधि॑ वर्ध॒दिन्द्रे॑ ॥३

तम् । वः॒ । धि॒या । प॒र॒मया॑ । पु॒रा॒ऽजाम् । अ॒जर॑म् । इन्द्र॑म् । अ॒भि । अ॒नू॒षि॒ । अ॒र्कैः ।

ब्रह्म॑ । च॒ । गिरः॑ । द॒धि॒रे । सम् । अ॒स्मि॒न् । म॒हान् । च॒ । स्तोमः॑ । अधि॑ । व॒र्ध॒त् । इन्द्रे॑ ॥३

तम् । वः । धिया । परमया । पुराऽजाम् । अजरम् । इन्द्रम् । अभि । अनूषि । अर्कैः ।

ब्रह्म । च । गिरः । दधिरे । सम् । अस्मिन् । महान् । च । स्तोमः । अधि । वर्धत् । इन्द्रे ॥३

हे इन्द्र “तं तादृशम् “इन्द्रं “वः त्वाम् ॥ व्यत्ययेन बहुवचनम् ॥ “परमया उत्कृष्टतमया “धिया स्तुत्या “अकैं: अर्चनसाधनैर्हविर्भिः सार्धम् अभ्यनूषि अभिष्टौमि । कीदृशम् । “पुराजां पूर्वस्मिन् काले जातं चिरंतनम् "अजरं जरारहितं नित्यम् । अतः कारणात् अस्मिन् “इन्द्रे “ब्रह्म ब्रह्माणि हविर्लक्षणान्यन्नानि “गिरः स्तुतयश्च “सं दधिरे संधीयन्ते संश्लिष्यन्ते । “महान् प्रवृद्धः “स्तोमः “च “अधि “वर्धत् अधिकं वर्धते ।।


वर्धा॒द्यं य॒ज्ञ उ॒त सोम॒ इन्द्रं॒ वर्धा॒द्ब्रह्म॒ गिर॑ उ॒क्था च॒ मन्म॑ ।

वर्धाहै॑नमु॒षसो॒ याम॑न्न॒क्तोर्वर्धा॒न्मासा॑ः श॒रदो॒ द्याव॒ इन्द्र॑म् ॥४

वर्धा॑त् । यम् । य॒ज्ञः । उ॒त । सोमः॑ । इन्द्र॑म् । वर्धा॑त् । ब्रह्म॑ । गिरः॑ । उ॒क्था । च॒ । मन्म॑ ।

वर्ध॑ । अह॑ । ए॒न॒म् । उ॒षसः॑ । याम॑न् । अ॒क्तोः । वर्धा॑न् । मासाः॑ । श॒रदः॑ । द्यावः॑ । इन्द्र॑म् ॥४

वर्धात् । यम् । यज्ञः । उत । सोमः । इन्द्रम् । वर्धात् । ब्रह्म । गिरः । उक्था । च । मन्म ।

वर्ध । अह । एनम् । उषसः । यामन् । अक्तोः । वर्धान् । मासाः । शरदः । द्यावः । इन्द्रम् ॥४

“यम् “इन्द्रं “यज्ञः याग: “वर्धात् वर्धयति । “उत अपि च तत्साधनभूतः “सोमः च यमिन्द्रं वर्धयति । तथा “ब्रह्म हविर्लक्षणमन्नं च पुरोडाशादिकं यमिन्द्रं “वर्धात वर्धयति । “गिरः स्तोत्राणि “मन्म मननीयानि “उक्था उक्थानि शस्त्राणि “च यं वर्धयन्ति “एनम् इन्द्रम् “उषसः च “अक्तो: रात्रेः “यामन् यामनि गमने सति “वर्ध वर्धयन्ति। “मासाः “शरदः संवत्सराश्च “द्यावः दिवसाश्चैनम् “इन्द्रं “वर्धान् वर्धयन्ति ।


ए॒वा ज॑ज्ञा॒नं सह॑से॒ असा॑मि वावृधा॒नं राध॑से च श्रु॒ताय॑ ।

म॒हामु॒ग्रमव॑से विप्र नू॒नमा वि॑वासेम वृत्र॒तूर्ये॑षु ॥५

ए॒व । ज॒ज्ञा॒नम् । सह॑से । असा॑मि । व॒वृ॒धा॒नम् । राध॑से । च॒ । श्रु॒ताय॑ ।

म॒हाम् । उ॒ग्रम् । अव॑से । वि॒प्र॒ । नू॒नम् । आ । वि॒वा॒से॒म॒ । वृ॒त्र॒ऽतूर्ये॑षु ॥५

एव । जज्ञानम् । सहसे । असामि । ववृधानम् । राधसे । च । श्रुताय ।

महाम् । उग्रम् । अवसे । विप्र । नूनम् । आ । विवासेम । वृत्रऽतूर्येषु ॥५

हे "विप्र मेधाविन्निन्द्र “एव एवं “जज्ञानं प्रादुर्भवन्तं “सहसे शत्रूणामभिभवार्थम् “असामि बहुलं “वावृधानं वर्धमानं “महां महान्तम् “उग्रम् उद्गूर्णबलं त्वां “नूनम् अद्य वृत्रतूर्येषु “श्रुताय विश्रुताय “राधसे धनाय “च “अवसे रक्षणाय च “आ “विवासेम परिचरेम ।। ।। १० ।।


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.३८&oldid=188523" इत्यस्माद् प्रतिप्राप्तम्