ऋग्वेदः सूक्तं ६.५४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.५३ ऋग्वेदः - मण्डल ६
सूक्तं ६.५४
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.५५ →
दे. पूषा। गायत्री।


सं पूषन्विदुषा नय यो अञ्जसानुशासति ।
य एवेदमिति ब्रवत् ॥१॥
समु पूष्णा गमेमहि यो गृहाँ अभिशासति ।
इम एवेति च ब्रवत् ॥२॥
पूष्णश्चक्रं न रिष्यति न कोशोऽव पद्यते ।
नो अस्य व्यथते पविः ॥३॥
यो अस्मै हविषाविधन्न तं पूषापि मृष्यते ।
प्रथमो विन्दते वसु ॥४॥
पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः ।
पूषा वाजं सनोतु नः ॥५॥
पूषन्ननु प्र गा इहि यजमानस्य सुन्वतः ।
अस्माकं स्तुवतामुत ॥६॥
माकिर्नेशन्माकीं रिषन्माकीं सं शारि केवटे ।
अथारिष्टाभिरा गहि ॥७॥
शृण्वन्तं पूषणं वयमिर्यमनष्टवेदसम् ।
ईशानं राय ईमहे ॥८॥
पूषन्तव व्रते वयं न रिष्येम कदा चन ।
स्तोतारस्त इह स्मसि ॥९॥
परि पूषा परस्ताद्धस्तं दधातु दक्षिणम् ।
पुनर्नो नष्टमाजतु ॥१०॥


सायणभाष्यम्

‘सं पूषन् ' इति दशर्चं पञ्चमं सूक्तं भरद्वाजस्यार्षं पौष्णं गायत्रम् । ‘ सं पूषन् ' इत्यनुक्रान्तम् । नष्टधनमन्विच्छता पुरुषेणैतज्जप्यम् । सूत्रितं च -- सं पूषन्विदुषेति नष्टमधिजिगमिषन्मूळ्हो वा ' ( आश्व. गृ. ३. ७. ९) इति ॥


सं पू॑षन्वि॒दुषा॑ नय॒ यो अञ्ज॑सानु॒शास॑ति ।

य ए॒वेदमिति॒ ब्रव॑त् ॥१

सम् । पू॒ष॒न् । वि॒दुषा॑ । न॒य॒ । यः । अञ्ज॑सा । अ॒नु॒ऽशास॑ति ।

यः । ए॒व । इ॒दम् । इति॑ । ब्रव॑त् ॥१

सम् । पूषन् । विदुषा । नय । यः । अञ्जसा । अनुऽशासति ।

यः । एव । इदम् । इति । ब्रवत् ॥१

हे “पूषन् पोषक देव "विदुषा जानता तेन जनेन “सं “नय अस्मान् संगमय “यः विद्वान् “अञ्जसा ऋजुमार्गेण “अनुशासति अनुशास्ति नष्टद्रव्यप्राप्त्युपायमुपदिशति । “यः च “एव एवम् “इदं नष्टं भवदीयं धनम् “इति “ब्रवत् ब्रवीति । नष्टं धनं दर्शयतीत्यर्थः । तेन विदुषेत्यन्वयः ॥


समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ अ॑भि॒शास॑ति ।

इ॒म ए॒वेति॑ च॒ ब्रव॑त् ॥२

सम् । ऊं॒ इति॑ । पू॒ष्णा । ग॒मे॒म॒हि॒ । यः । गृ॒हान् । अ॒भि॒ऽशास॑ति ।

इ॒मे । ए॒व । इति॑ । च॒ । ब्रव॑त् ॥२

सम् । ऊं इति । पूष्णा । गमेमहि । यः । गृहान् । अभिऽशासति ।

इमे । एव । इति । च । ब्रवत् ॥२

“पूष्णा अनुगृहीता वयं “सं “गमेमहि तेन जनेन संगच्छेमहि “यः जनः “गृहान् येषु गृहेषु अस्मदीया नष्टाः पशवस्तिष्ठन्ति तान् गृहान् “अभिशासति अभिशास्ति आभिमुख्येन बोधयति । यश्च “इमे त्वदीया नष्टाः पशवः “एव एवं तिष्ठन्ति “इति “च “ब्रवत् ब्रूयात् ॥


पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते ।

नो अ॑स्य व्यथते प॒विः ॥३

पू॒ष्णः । च॒क्रम् । न । रि॒ष्य॒ति॒ । न । कोशः॑ । अव॑ । प॒द्य॒ते॒ ।

नो इति॑ । अ॒स्य॒ । व्य॒थ॒ते॒ । प॒विः ॥३

पूष्णः । चक्रम् । न । रिष्यति । न । कोशः । अव । पद्यते ।

नो इति । अस्य । व्यथते । पविः ॥३

“पूष्णः पोषकस्य देवस्य “चक्रम् आयुधं “न “रिष्यति न विनश्यति । अस्य चक्रस्य “कोशः च “न “अव “पद्यते न हीयते । “अस्य "पविः धारा च "नो नैव “व्यथते कुण्ठीभवति । तेन चक्रेण चोरान् हत्वा अस्मदीयं धनं प्रकाशयेति भावः ॥


यो अ॑स्मै ह॒विषावि॑ध॒न्न तं पू॒षापि॑ मृष्यते ।

प्र॒थ॒मो वि॑न्दते॒ वसु॑ ॥४

यः । अ॒स्मै॒ । ह॒विषा॑ । अवि॑धत् । न । तम् । पू॒षा । अपि॑ । मृ॒ष्य॒ते॒ ।

प्र॒थ॒मः । वि॒न्द॒ते॒ । वसु॑ ॥४

यः । अस्मै । हविषा । अविधत् । न । तम् । पूषा । अपि । मृष्यते ।

प्रथमः । विन्दते । वसु ॥४

“यः यजमानः “अस्मै पूष्णे "हविषा चरुपुरोडाशादिना “अविधत् परिचरति “तं यजमानं “पूषा “न “अपि "मृष्यते । अपिशब्द ईषदर्थे । ईषदपि न हिनस्ति । स च “प्रथमः मुख्यः सन् "वसु धनं “विन्दते लभते ॥


पू॒षा गा अन्वे॑तु नः पू॒षा र॑क्ष॒त्वर्व॑तः ।

पू॒षा वाजं॑ सनोतु नः ॥५

पू॒षा । गाः । अनु॑ । ए॒तु॒ । नः॒ । पू॒षा । र॒क्ष॒तु॒ । अर्व॑तः ।

पू॒षा । वाज॑म् । स॒नो॒तु॒ । नः॒ ॥५

पूषा । गाः । अनु । एतु । नः । पूषा । रक्षतु । अर्वतः ।

पूषा । वाजम् । सनोतु । नः ॥५

“पूषा पोषको देवः “नः अस्मदीयाः "गाः "अन्वेतु रक्षणार्थमनुगच्छतु । स च “पूषा "अर्वतः अश्वान् “रक्षतु चोरेभ्यः । तथा “वाजम् अन्नं च “नः अस्मभ्यं “पूषा “सनोतु प्रयच्छतु ॥ ॥१९॥


पूष॒न्ननु॒ प्र गा इ॑हि॒ यज॑मानस्य सुन्व॒तः ।

अ॒स्माकं॑ स्तुव॒तामु॒त ॥६

पूष॑न् । अनु॑ । प्र । गाः । इ॒हि॒ । यज॑मानस्य । सु॒न्व॒तः ।

अ॒स्माक॑म् । स्तु॒व॒ताम् । उ॒त ॥६

पूषन् । अनु । प्र । गाः । इहि । यजमानस्य । सुन्वतः ।

अस्माकम् । स्तुवताम् । उत ॥६

हे “पूषन् “सुन्वतः सोमाभिषवं कुर्वतः “यजमानस्य “गाः पशून् “अनु “प्र “इहि रक्षणार्थमनुगच्छ । "उत अपि च “स्तुवतां त्वद्विषयं स्तोत्रं कुर्वताम् “अस्माकं गाश्चानुगच्छ ॥


माकि॑र्नेश॒न्माकीं॑ रिष॒न्माकीं॒ सं शा॑रि॒ केव॑टे ।

अथारि॑ष्टाभि॒रा ग॑हि ॥७

माकिः॑ । ने॒श॒त् । माकी॑म् । रि॒ष॒त् । माकी॑म् । सम् । शा॒रि॒ । केव॑टे ।

अथ॑ । अरि॑ष्टाभिः । आ । ग॒हि॒ ॥७

माकिः । नेशत् । माकीम् । रिषत् । माकीम् । सम् । शारि । केवटे ।

अथ । अरिष्टाभिः । आ । गहि ॥७

हे “पूषन् अस्मदीयं गोधनं “माकिर्नेशत् मा नश्यतु । माकिर्माकीम् इत्येतौ प्रतिषेधमात्रे वर्तेते । “माकीं “रिषत् । मा व्याघ्रादिभिर्हिंस्यताम् । “माकीं मा च "केवटे कूपे “सं “शारि संशीर्णं भूत् । कूपपातेनापि हिंसितं मा भवतु । “अथ एवं सति “अरिष्टाभिः अहिंसिताभिर्गोभिः सह “आ “गहि सायंकाले आगच्छ ।


शृ॒ण्वन्तं॑ पू॒षणं॑ व॒यमिर्य॒मन॑ष्टवेदसम् ।

ईशा॑नं रा॒य ई॑महे ॥८

शृ॒ण्वन्त॑म् । पू॒षण॑म् । व॒यम् । इर्य॑म् । अन॑ष्टऽवेदसम् ।

ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ॥८

शृण्वन्तम् । पूषणम् । वयम् । इर्यम् । अनष्टऽवेदसम् ।

ईशानम् । रायः । ईमहे ॥८

अस्मत्स्तोत्राणि “शृण्वन्तम् “इर्यँ दारिद्र्यस्य प्रेरकम् "अनष्टवेदसम् अविनष्टधनम् “ईशानं सर्वस्येश्वरमेवंविधं “पूषणं देवं “वयं “रायः धनानि “ईमहे याचामहे ॥


चातुर्मास्येषु वैश्वदेवे पर्वणि पौष्णस्य हविषः पूषन्तव व्रते ' इत्येषानुवाक्या। सूत्रितं च--- ‘ वाममद्य सवितर्वाममु श्वः पूषन्तव व्रते वयम् ' ( आश्व. श्रौ. २. १६ ) इति ॥

पूष॒न्तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न ।

स्तो॒तार॑स्त इ॒ह स्म॑सि ॥९

पूष॑न् । तव॑ । व्र॒ते । व॒यम् । न । रि॒ष्ये॒म॒ । कदा॑ । च॒न ।

स्तो॒तारः॑ । ते॒ । इ॒ह । स्म॒सि॒ ॥९

पूषन् । तव । व्रते । वयम् । न । रिष्येम । कदा । चन ।

स्तोतारः । ते । इह । स्मसि ॥९

हे “पूषन् पोषक “तव त्वदीये “व्रते कर्मणि वर्तमानाः “वयं “कदा "चन कदाचिदपि “न “रिष्येम हिंसिता न भवेस । तादृशाश्च वयम् “इह अस्मिन् कर्मणि “ते तव “स्तोतारः “स्मसि स्मः । भवामः ।।


परि॑ पू॒षा प॒रस्ता॒द्धस्तं॑ दधातु॒ दक्षि॑णम् ।

पुन॑र्नो न॒ष्टमाज॑तु ॥१०

परि॑ । पू॒षा । प॒रस्ता॑त् । हस्त॑म् । द॒धा॒तु॒ । दक्षि॑णम् ।

पुनः॑ । नः॒ । न॒ष्टम् । आ । अ॒ज॒तु॒ ॥१०

परि । पूषा । परस्तात् । हस्तम् । दधातु । दक्षिणम् ।

पुनः । नः । नष्टम् । आ । अजतु ॥१०

“पूषा पोषको देवः “परस्तात् परस्मिन् देशे सुसंचारादन्यस्मिन् चोरव्याघ्रादिभिरुषिते देशे गच्छतो गोधनस्य निवारणाय स्वकीयं “दक्षिणं “हस्तं “परि “दधातु । परिधानं निवारकं करोतु ।। “नः अस्मदीयं “नष्टं च गोधनं “पुनः “आजतु आगच्छतु । आगमयतु ।। ॥ २० ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.५४&oldid=200268" इत्यस्माद् प्रतिप्राप्तम्