ऋग्वेदः सूक्तं ६.३२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.३१ ऋग्वेदः - मण्डल ६
सूक्तं ६.३२
सुहोत्रो भारद्वाजः
सूक्तं ६.३३ →
दे. इन्द्रः। त्रिष्टुप् ।


अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय ।
विरप्शिने वज्रिणे शंतमानि वचांस्यासा स्थविराय तक्षम् ॥१॥
स मातरा सूर्येणा कवीनामवासयद्रुजदद्रिं गृणानः ।
स्वाधीभिरृक्वभिर्वावशान उदुस्रियाणामसृजन्निदानम् ॥२॥
स वह्निभिरृक्वभिर्गोषु शश्वन्मितज्ञुभिः पुरुकृत्वा जिगाय ।
पुरः पुरोहा सखिभिः सखीयन्दृळ्हा रुरोज कविभिः कविः सन् ॥३॥
स नीव्याभिर्जरितारमच्छा महो वाजेभिर्महद्भिश्च शुष्मैः ।
पुरुवीराभिर्वृषभ क्षितीनामा गिर्वणः सुविताय प्र याहि ॥४॥
स सर्गेण शवसा तक्तो अत्यैरप इन्द्रो दक्षिणतस्तुराषाट् ।
इत्था सृजाना अनपावृदर्थं दिवेदिवे विविषुरप्रमृष्यम् ॥५॥


सायणभाष्यम्

‘ अपूर्व्या' इति पञ्चर्चं नवमं सूक्तं त्रैष्टुभमैन्द्रम् । ‘अपूर्व्या' इत्यनुक्रान्तम् । द्वितीये छान्दोमिकेऽहनि निष्केवल्य एतत्सूक्तम् । सूत्रितं च--- अपूर्व्या पुरुतमानि तां सु ते कीर्तिम् ' (आश्व. श्रौ. ८.७ ) इति । महाव्रतेऽपि निष्केवल्येऽस्य सूक्तस्य विनियोग उक्तः ॥


अपू॑र्व्या पुरु॒तमा॑न्यस्मै म॒हे वी॒राय॑ त॒वसे॑ तु॒राय॑ ।

वि॒र॒प्शिने॑ व॒ज्रिणे॒ शंत॑मानि॒ वचां॑स्या॒सा स्थवि॑राय तक्षम् ॥१

अपू॑र्व्या । पु॒रु॒ऽतमा॑नि । अ॒स्मै॒ । म॒हे । वी॒राय॑ । त॒वसे॑ । तु॒राय॑ ।

वि॒ऽर॒प्शिने॑ । व॒ज्रिणे॑ । शम्ऽत॑मानि । वचां॑सि । आ॒सा । स्थवि॑राय । त॒क्ष॒म् ॥१

अपूर्व्या । पुरुऽतमानि । अस्मै । महे । वीराय । तवसे । तुराय ।

विऽरप्शिने । वज्रिणे । शम्ऽतमानि । वचांसि । आसा । स्थविराय । तक्षम् ॥१

“अपूर्व्या अपूर्व्याणि पूर्वैरकृतानि नूतनानि “पुरुतमानि बहुतमानि “शंतमानि सुखकृत्तमानि “वचांसि स्तुतिरूपाणि वाक्यानि "आसा आस्येन “अस्मै इन्द्राय “तक्षम् अतक्षम् । करोमि । कीदृशाय । “महे महते "वीराय विविधं शत्रूणामीरयित्रे “तवसे तवस्विने बलवते “तुराय त्वरमाणाय “विरप्शिने विशेषेण स्तुत्याय “वज्रिणे वज्रवते “स्थविराय प्रवृद्धाय ॥


स मा॒तरा॒ सूर्ये॑णा कवी॒नामवा॑सयद्रु॒जदद्रिं॑ गृणा॒नः ।

स्वा॒धीभि॒रृक्व॑भिर्वावशा॒न उदु॒स्रिया॑णामसृजन्नि॒दान॑म् ॥२

सः । मा॒तरा॑ । सूर्ये॑ण । क॒वी॒नाम् । अवा॑सयत् । रु॒जत् । अद्रि॑म् । गृ॒णा॒नः ।

सु॒ऽआ॒धीभिः॑ । ऋक्व॑ऽभिः । वा॒व॒शा॒नः । उत् । उ॒स्रिया॑णाम् । अ॒सृ॒ज॒त् । नि॒ऽदान॑म् ॥२

सः । मातरा । सूर्येण । कवीनाम् । अवासयत् । रुजत् । अद्रिम् । गृणानः ।

सुऽआधीभिः । ऋक्वऽभिः । वावशानः । उत् । उस्रियाणाम् । असृजत् । निऽदानम् ॥२

“सः इन्द्रः “मातरा मातरौ दिवं च पृथिवीं च “कवीनां क्रान्तदर्शिनामङ्गिरसामर्थाय “सूर्येण “अवासयत् प्राकाशयत् । किं कुर्वन् । “अद्रिं गवामदर्शनाय वलेन स्थापितं पर्वतं “रुजत् भञ्जन् । यद्वा । कवीनाम् अङ्गिरसामिति तृतीयार्थे षष्ठी । अङ्गिरोभिः “गृणानः स्तूयमान इति संबन्धः । अपि च “स्वाधीभिः शोभनध्यानैः “ऋक्वभिः स्तोतृभिरङ्गिरोभिः "वावशानः पुनः पुनः काम्यमानः सन् “उस्रियाणां वलस्य भृत्यैः पणिभिरपहृतानां गवां “निदानं बन्धनम् “उत् “असृजत् अमोचयत् ॥


स वह्नि॑भि॒रृक्व॑भि॒र्गोषु॒ शश्व॑न्मि॒तज्ञु॑भिः पुरु॒कृत्वा॑ जिगाय ।

पुर॑ः पुरो॒हा सखि॑भिः सखी॒यन्दृ॒ळ्हा रु॑रोज क॒विभि॑ः क॒विः सन् ॥३

सः । वह्नि॑ऽभिः । ऋक्व॑ऽभिः । गोषु॑ । शश्व॑त् । मि॒तज्ञु॑ऽभिः । पु॒रु॒ऽकृत्वा॑ । जि॒गा॒य॒ ।

पुरः॑ । पु॒रः॒ऽहा । सखि॑ऽभिः । स॒खि॒ऽयन् । दृ॒ळ्हाः । रु॒रो॒ज॒ । क॒विऽभिः॑ । क॒विः । सन् ॥३

सः । वह्निऽभिः । ऋक्वऽभिः । गोषु । शश्वत् । मितज्ञुऽभिः । पुरुऽकृत्वा । जिगाय ।

पुरः । पुरःऽहा । सखिऽभिः । सखिऽयन् । दृळ्हाः । रुरोज । कविऽभिः । कविः । सन् ॥३

“पुरुकृत्वा बहुकर्मकृत् “सः इन्द्रः “वह्निभिः हविषां वोढृभिः “ऋक्वभिः स्तोतृभिः “शश्वत् सर्वदा "मितज्ञुभिः संकुचितजानुभिरङ्गिरोभिः सह “गोषु निमित्तभूतेषु "जिगाय असुरान् जितवान् । जित्वा च "पुरोहा पुराणां हन्ता सः इन्द्रः “सखिभिः समानख्यानैः “कविभिः क्रान्तप्रज्ञैरङ्गिरोभिः सह “सखीयन् सखित्वमात्मन इच्छन् “कविः “सन् स्वयमपि क्रान्तप्रज्ञो भवन् “दृळ्हाः स्थिराः “पुरः आसुरीः पुरीः “रुरोज ॥


स नी॒व्या॑भिर्जरि॒तार॒मच्छा॑ म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मै॑ः ।

पु॒रु॒वीरा॑भिर्वृषभ क्षिती॒नामा गि॑र्वणः सुवि॒ताय॒ प्र या॑हि ॥४

सः । नी॒व्या॑भिः । ज॒रि॒तार॑म् । अच्छ॑ । म॒हः । वाजे॑भिः । म॒हत्ऽभिः॑ । च॒ । शुष्मैः॑ ।

पु॒रु॒ऽवीरा॑भिः । वृ॒ष॒भ॒ । क्षि॒ती॒नाम् । आ । गि॒र्व॒णः॒ । सु॒वि॒ताय॑ । प्र । या॒हि॒ ॥४

सः । नीव्याभिः । जरितारम् । अच्छ । महः । वाजेभिः । महत्ऽभिः । च । शुष्मैः ।

पुरुऽवीराभिः । वृषभ । क्षितीनाम् । आ । गिर्वणः । सुविताय । प्र । याहि ॥४

हे “वृषभ कामानां वर्षक हे "गिर्वणः गिरा स्तुत्या संभजनीयेन्द्र “सः त्वं “महः महद्भिः “वाजेभिः वाजैरन्नैः “महद्भिः “शुष्मैः बलै: “च सह “क्षितीनां प्रजानां मध्ये “जरितारं स्तोतारम् “अच्छ आभिमुख्येन “नीव्याभिः नव्याभिर्नवतराभिः “पुरुवीराभिः पुरूणां बहूनां वीरयित्रीभिः बडवाभिः “आ “प्र “याहि आगच्छ । किमर्थम् । “सुविताय शोभनाय । सुखप्राप्त्यर्थमित्यर्थः ॥


स सर्गे॑ण॒ शव॑सा त॒क्तो अत्यै॑र॒प इन्द्रो॑ दक्षिण॒तस्तु॑रा॒षाट् ।

इ॒त्था सृ॑जा॒ना अन॑पावृ॒दर्थं॑ दि॒वेदि॑वे विविषुरप्रमृ॒ष्यम् ॥५

सः । सर्गे॑ण । शव॑सा । त॒क्तः । अत्यैः॑ । अ॒पः । इन्द्रः॑ । द॒क्षि॒ण॒तः । तु॒रा॒षाट् ।

इ॒त्था । सृ॒जा॒नाः । अन॑पऽवृत् । अर्थ॑म् । दि॒वेऽदि॑वे । वि॒वि॒षुः॒ । अ॒प्र॒ऽमृ॒ष्यम् ॥५

सः । सर्गेण । शवसा । तक्तः । अत्यैः । अपः । इन्द्रः । दक्षिणतः । तुराषाट् ।

इत्था । सृजानाः । अनपऽवृत् । अर्थम् । दिवेऽदिवे । विविषुः । अप्रऽमृष्यम् ॥५

“तुराषाट् तुराणां हिंसकानां सोढाभिभविता "सः “इन्द्रः “सर्गेण सर्वदोद्युक्तेन “शवसा बलेन “अत्यैः अश्वैः सततगामिभिस्तेजोभिर्वा “तक्तः संगतः सन् "दक्षिणतः दक्षिणायने “अपः उदकानि विसृजतीति शेषः । “इत्था इत्थमनेन प्रकारेण “सृजानाः सृज्यमानास्ता आपः “अर्थं गन्तव्यम् “अप्रमृष्यम् अन्यैरक्षोभ्यं समुद्रं "दिवेदिवे प्रतिदिनम् “अनपावृत् अपावर्तनं पुनरागमनं यथा न भवति तथा “विविषुः व्याप्नुवन्ति ॥ अर्तेस्थन्प्रत्ययान्तस्य रूपमर्थमिति ॥ ॥ ४ ॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.३२&oldid=188369" इत्यस्माद् प्रतिप्राप्तम्