ऋग्वेदः सूक्तं ६.३३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.३२ ऋग्वेदः - मण्डल ६
सूक्तं ६.३३
शुनहोत्रो भारद्वाजः
सूक्तं ६.३४ →
दे. इन्द्रः। त्रिष्टुप्।


य ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन्स्वभिष्टिर्दास्वान् ।
सौवश्व्यं यो वनवत्स्वश्वो वृत्रा समत्सु सासहदमित्रान् ॥१॥
त्वां हीन्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ ।
त्वं विप्रेभिर्वि पणीँरशायस्त्वोत इत्सनिता वाजमर्वा ॥२॥
त्वं ताँ इन्द्रोभयाँ अमित्रान्दासा वृत्राण्यार्या च शूर ।
वधीर्वनेव सुधितेभिरत्कैरा पृत्सु दर्षि नृणां नृतम ॥३॥
स त्वं न इन्द्राकवाभिरूती सखा विश्वायुरविता वृधे भूः ।
स्वर्षाता यद्ध्वयामसि त्वा युध्यन्तो नेमधिता पृत्सु शूर ॥४॥
नूनं न इन्द्रापराय च स्या भवा मृळीक उत नो अभिष्टौ ।
इत्था गृणन्तो महिनस्य शर्मन्दिवि ष्याम पार्ये गोषतमाः ॥५॥


सायणभाष्यम्

‘य ओजिष्ठः' इति पञ्चर्चं दशमं सूक्तं शुनहोत्रस्यार्षं त्रैष्टुभमैन्द्रम् ! अनुक्रम्यते च–'य ओजिष्ठः शुनहोत्रस्तु' इति । महाव्रतेऽपि निष्केवल्य उक्तो विनियोगः ।।


य ओजि॑ष्ठ इन्द्र॒ तं सु नो॑ दा॒ मदो॑ वृषन्स्वभि॒ष्टिर्दास्वा॑न् ।

सौव॑श्व्यं॒ यो व॒नव॒त्स्वश्वो॑ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न् ॥१

यः । ओजि॑ष्ठः । इ॒न्द्र॒ । तम् । सु । नः॒ । दाः॒ । मदः॑ । वृ॒ष॒न् । सु॒ऽअ॒भि॒ष्टिः । दास्वा॑न् ।

सौव॑श्व्यम् । यः । व॒नव॑त् । सु॒ऽअश्वः॑ । वृ॒त्रा । स॒मत्ऽसु॑ । स॒सह॑त् । अ॒मित्रा॑न् ॥१

यः । ओजिष्ठः । इन्द्र । तम् । सु । नः । दाः । मदः । वृषन् । सुऽअभिष्टिः । दास्वान् ।

सौवश्व्यम् । यः । वनवत् । सुऽअश्वः । वृत्रा । समत्ऽसु । ससहत् । अमित्रान् ॥१

हे “वृषन् कामानां वर्षितः “इन्द्र त्वं “यः पुत्रः “ओजिष्ठः ओजस्वितमो बलवत्तमः "मदः तव मादयिता स्तुतिभिः स्तोतेत्यर्थः । “स्वभिष्टिः शोभनाभ्येषणः “दास्वान्। हविषां दानं दाः । तद्वान् । एवंगुणविशिष्टं “तं पुत्रं “नः अस्मभ्यं "सु सुष्ठु "दाः देहि। 'यः पुत्रः “स्वश्वः सन् “समत्सु संग्रामेषु “सौवश्व्यं शोभनाश्वानां समूहं “वनवत् हिंस्यात् । तथा “वृत्रा वृत्रान् वारयितॄन् “अमित्रान् शत्रूंश्च “सासहत् अत्यर्थमभिभवेत् तं दा इत्यन्वयः ॥


त्वां ही॒३॒॑न्द्राव॑से॒ विवा॑चो॒ हव॑न्ते चर्ष॒णय॒ः शूर॑सातौ ।

त्वं विप्रे॑भि॒र्वि प॒णीँर॑शाय॒स्त्वोत॒ इत्सनि॑ता॒ वाज॒मर्वा॑ ॥२

त्वाम् । हि । इ॒न्द्र॒ । अव॑से । विऽवा॑चः । हव॑न्ते । च॒र्ष॒णयः॑ । शूर॑ऽसातौ ।

त्वम् । विप्रे॑भिः । वि । प॒णीन् । अ॒शा॒यः॒ । त्वाऽऊ॑तः । इत् । सनि॑ता । वाज॑म् । अर्वा॑ ॥२

त्वाम् । हि । इन्द्र । अवसे । विऽवाचः । हवन्ते । चर्षणयः । शूरऽसातौ ।

त्वम् । विप्रेभिः । वि । पणीन् । अशायः । त्वाऽऊतः । इत् । सनिता । वाजम् । अर्वा ॥२

हे “इन्द्र “त्वां “हि त्वामेव “विवाचः विविधाः स्तुतिरूपा वाचो येषां तादृशाः “चर्षणयः मनुष्याः “शूरसातौ शूरैः संभजनीये संग्रामे “अवसे रक्षणार्थं “हवन्ते आह्वयन्ति । किंच “त्वं “विप्रेभिः विप्रैर्मेधाविभिरङ्गिरोभिः सार्धं "पणीन् । वलस्यानुचरा असुराः पणयः । तान् “वि “अशायः विशेषेणाशाययः । हतवानित्यर्थः । अतः “त्वोत “इत् त्वयोतो रक्षित एव “सनिता संभक्ता पुरुषः “वाजम् अन्नम् “अर्वा अभिगन्ता भवति ॥


त्वं ताँ इ॑न्द्रो॒भयाँ॑ अ॒मित्रा॒न्दासा॑ वृ॒त्राण्यार्या॑ च शूर ।

वधी॒र्वने॑व॒ सुधि॑तेभि॒रत्कै॒रा पृ॒त्सु द॑र्षि नृ॒णां नृ॑तम ॥३

त्वम् । तान् । इ॒न्द्र॒ । उ॒भया॑न् । अ॒मित्रा॑न् । दासा॑ । वृ॒त्राणि॑ । आर्या॑ । च॒ । शू॒र॒ ।

वधीः॑ । वना॑ऽइव । सुऽधि॑तेभिः । अत्कैः॑ । आ । पृ॒त्ऽसु । द॒र्षि॒ । नृ॒णाम् । नृ॒ऽत॒म॒ ॥३

त्वम् । तान् । इन्द्र । उभयान् । अमित्रान् । दासा । वृत्राणि । आर्या । च । शूर ।

वधीः । वनाऽइव । सुऽधितेभिः । अत्कैः । आ । पृत्ऽसु । दर्षि । नृणाम् । नृऽतम ॥३

हे “इन्द्र “त्वं “तान् “उभयान् वक्ष्यमाणान् उभयविधान् "अमित्रान् शत्रून् "वधीः अहिंसीः । के त उभयविधाः । “दासा उपक्षपयितॄन् कर्मविरोधिनो वलप्रभृतीनसुरान् ॥ ‘सुपां सुलुक्' इति शस आकारः ॥ “आर्या आर्याणि कर्मानुष्ठातृत्वेन श्रेष्ठानि “वृत्राणि आवरकाणि विश्वरूपादीनि “च तान् उभयविधान् हे “शूर त्वं हतवानित्यर्थः । “नृणां नेतॄणां मध्ये “नृतम अतिशयेन नेतर्हे इन्द्र “पृत्सु संग्रामेषु "सुधितेभिः सुष्ठु निहितैः "अत्कैः आत्मीयैरायुधैः “आ “दर्षि अन्यानपि शत्रूनादृणासि विदारयसि । तत्र दृष्टान्तः । “वनेव वनानीव । यथा वृक्षजातानि कुठारादिभिश्छिनत्ति तद्वत् ॥


स त्वं न॑ इ॒न्द्राक॑वाभिरू॒ती सखा॑ वि॒श्वायु॑रवि॒ता वृ॒धे भू॑ः ।

स्व॑र्षाता॒ यद्ध्वया॑मसि त्वा॒ युध्य॑न्तो ने॒मधि॑ता पृ॒त्सु शू॑र ॥४

सः । त्वम् । नः॒ । इ॒न्द्र॒ । अक॑वाभिः । ऊ॒ती । सखा॑ । वि॒श्वऽआ॑युः । अ॒वि॒ता । वृ॒धे । भूः॒ ।

स्वः॑ऽसाता । यत् । ह्वया॑मसि । त्वा॒ । युध्य॑न्तः । ने॒मऽधि॑ता । पृ॒त्ऽसु । शू॒र॒ ॥४

सः । त्वम् । नः । इन्द्र । अकवाभिः । ऊती । सखा । विश्वऽआयुः । अविता । वृधे । भूः ।

स्वःऽसाता । यत् । ह्वयामसि । त्वा । युध्यन्तः । नेमऽधिता । पृत्ऽसु । शूर ॥४

हे “इन्द्र “सः तादृशः “त्वम् “अकवाभिः अकुत्सिताभिः “ऊती उतिभी रक्षाभिः “नः अस्माकं “वृधे वर्धनाय “अविता रक्षिता "भूः भव । तथा “विश्वायुः सर्वतो गन्ता त्वमस्माकं “सखा च भव । “नेमधिता नेमशब्दोऽर्धवाची । उक्तं च - ’ त्वो नेम इत्यर्धस्य ' ( निरु ३. २०) इति ।। अर्धाः कतिपयाः पुरुषा धीयन्त एष्विति नेमधितयः संग्रामाः । तादृशेषु “पृत्सु पृतनासु संग्रामेषु “युध्यन्तः युद्धं कुर्वन्तो वयं “स्वर्षाता स्वः सुष्ठु अरणीयं धनं तस्य संभजनार्थं हे “शूर त्वां “यत् यदा 'ह्वयामसि आह्वयामः तदानीं त्वमविता सखा च भवेत्यर्थः ॥


नू॒नं न॑ इन्द्राप॒राय॑ च स्या॒ भवा॑ मृळी॒क उ॒त नो॑ अ॒भिष्टौ॑ ।

इ॒त्था गृ॒णन्तो॑ म॒हिन॑स्य॒ शर्म॑न्दि॒वि ष्या॑म॒ पार्ये॑ गो॒षत॑माः ॥५

नू॒नम् । नः॒ । इ॒न्द्र॒ । अ॒प॒राय॑ । च॒ । स्याः॒ । भव॑ । मृ॒ळी॒कः । उ॒त । नः॒ । अ॒भिष्टौ॑ ।

इ॒त्था । गृ॒णन्तः॑ । म॒हिन॑स्य । शर्म॑न् । दि॒वि । स्या॒म॒ । पार्ये॑ । गो॒सऽत॑माः ॥५

नूनम् । नः । इन्द्र । अपराय । च । स्याः । भव । मृळीकः । उत । नः । अभिष्टौ ।

इत्था । गृणन्तः । महिनस्य । शर्मन् । दिवि । स्याम । पार्ये । गोसऽतमाः ॥५

हे "इन्द्र त्वं "नूनम् अद्य “नः अस्माकं “स्याः अस्मदीयो भव । ”अपराय “च अपरस्मिन्नन्यस्मिन्नपि कालेऽस्मदीयो भव । "उत अपि च त्वं “नः अस्माकम् “अभिष्टौ अभिगमने सति “मृळीकः सुखयिता "भव । “इत्था इत्थमनेन प्रकारेण "गृणन्तः स्तुवन्तो वयं “गोषतमाः गवां संभक्तृतमाः सन्तः “महिनस्य महतस्तव संबन्धिनि “दिवि द्योतमाने “पार्ये दुःखस्य पारके “शर्मन् शर्मणि सुखे “स्याम वर्तमाना भवेम ॥ ॥ ५ ॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.३३&oldid=188370" इत्यस्माद् प्रतिप्राप्तम्