ऋग्वेदः सूक्तं ६.१४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.१३ ऋग्वेदः - मण्डल ६
सूक्तं ६.१४
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.१५ →
दे. अग्निः। अनुष्टुप्, ६ शक्वरी।


अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः ।
भसन्नु ष प्र पूर्व्य इषं वुरीतावसे ॥१॥
अग्निरिद्धि प्रचेता अग्निर्वेधस्तम ऋषिः ।
अग्निं होतारमीळते यज्ञेषु मनुषो विशः ॥२॥
नाना ह्यग्नेऽवसे स्पर्धन्ते रायो अर्यः ।
तूर्वन्तो दस्युमायवो व्रतैः सीक्षन्तो अव्रतम् ॥३॥
अग्निरप्सामृतीषहं वीरं ददाति सत्पतिम् ।
यस्य त्रसन्ति शवसः संचक्षि शत्रवो भिया ॥४॥
अग्निर्हि विद्मना निदो देवो मर्तमुरुष्यति ।
सहावा यस्यावृतो रयिर्वाजेष्ववृतः ॥५॥
अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः ।
वीहि स्वस्तिं सुक्षितिं दिवो नॄन्द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥६॥


सायणभाष्यम्

‘ अग्ना यः' इति षड़ृचं चतुर्दशं सूक्तं भरद्वाजस्यार्षमाग्नेयम् । षष्ठी शक्वरी शिष्टाः पञ्चानुष्टुभः । तथा चानुक्रान्तम् - अग्ना य आनुष्टुभं शक्वर्यन्तम्' इति । प्रातरनुवाक आग्नेये क्रतावाश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च - ' अग्ना यो होताजनिष्ट ' ( आश्व. श्रौ. ४. १३) इति । अत्रेश्चतुर्वीराख्ये चतूरात्रेऽहीने तृतीयेऽहनीदं सूक्तमाज्यशस्वम् । सूत्रितं च - अग्ना यो मर्त्यो दुव इति तृतीये ' (आश्व. श्रौ. १०. २) इति ॥


अ॒ग्ना यो मर्त्यो॒ दुवो॒ धियं॑ जु॒जोष॑ धी॒तिभि॑ः ।

भस॒न्नु ष प्र पू॒र्व्य इषं॑ वुरी॒ताव॑से ॥१

अ॒ग्ना । यः । मर्त्यः॑ । दुवः॑ । धिय॑म् । जु॒जोष॑ । धी॒तिऽभिः॑ ।

भस॑त् । नु । सः । प्र । पू॒र्व्यः । इष॑म् । वु॒री॒त॒ । अव॑से ॥१

अग्ना । यः । मर्त्यः । दुवः । धियम् । जुजोष । धीतिऽभिः ।

भसत् । नु । सः । प्र । पूर्व्यः । इषम् । वुरीत । अवसे ॥१

“यो “मर्यः मनुष्यः “अग्ना अग्नावग्निविषयं “दुवः परिचरणं “धियं कर्म च यज्ञादिलक्षणं “धीतिभिः स्तुतिभिः सार्धं “जुजोष सेवते आचरति “सः मर्त्यः “पूर्व्यः पूर्वेषां मुख्यः सन् "नु क्षिप्रं “प्र “भसत् प्रभासेत । प्रकृष्टप्रकाशवान् भवेत् । “अवसे पुत्रादीनां रक्षणार्थम् “इषम् अन्नं स “वुरीत वृणीत संभजेत । शत्रुसकाशाल्लभेतेत्यर्थः ॥


अ॒ग्निरिद्धि प्रचे॑ता अ॒ग्निर्वे॒धस्त॑म॒ ऋषि॑ः ।

अ॒ग्निं होता॑रमीळते य॒ज्ञेषु॒ मनु॑षो॒ विश॑ः ॥२

अ॒ग्निः । इत् । हि । प्रऽचे॑ताः । अ॒ग्निः । वे॒धःऽत॑मः । ऋषिः॑ ।

अ॒ग्निम् । होता॑रम् । ई॒ळ॒ते॒ । य॒ज्ञेषु॑ । मनु॑षः । विशः॑ ॥२

अग्निः । इत् । हि । प्रऽचेताः । अग्निः । वेधःऽतमः । ऋषिः ।

अग्निम् । होतारम् । ईळते । यज्ञेषु । मनुषः । विशः ॥२

“अग्निरित् अग्निरेव “प्रचेताः प्रकृष्टज्ञानवान् नान्यः कश्चित् । “हि यस्मादेवं तस्मात् "वेधस्तमः विधातृतमोऽतिशयेन हविर्वहनादीनां कर्मणां कर्ता “ऋषिः सर्वस्य द्रष्टा च भवति । “मनुषः मनुष्यस्य यजमानस्य “विशः प्रजाः ऋत्विग्लक्षणाः "होतारं देवानामाह्वातारं तादृशम् “अग्निं “यज्ञेषु यागेषु “ईळते स्तुवन्ति ॥


नाना॒ ह्य१॒॑ग्नेऽव॑से॒ स्पर्ध॑न्ते॒ रायो॑ अ॒र्यः ।

तूर्व॑न्तो॒ दस्यु॑मा॒यवो॑ व्र॒तैः सीक्ष॑न्तो अव्र॒तम् ॥३

नाना॑ । हि । अ॒ग्ने॒ । अव॑से । स्पर्ध॑न्ते । रायः॑ । अ॒र्यः ।

तूर्व॑न्तः । दस्यु॑म् । आ॒यवः॑ । व्र॒तैः । सीक्ष॑न्तः । अ॒व्र॒तम् ॥३

नाना । हि । अग्ने । अवसे । स्पर्धन्ते । रायः । अर्यः ।

तूर्वन्तः । दस्युम् । आयवः । व्रतैः । सीक्षन्तः । अव्रतम् ॥३

हे “अग्ने “अर्यः अरेः शत्रोः “रायः धनानि “अवसे त्वत्स्तोतॄणां रक्षणार्थं "नाना शत्रुसकाशात् पृथग्भूताः "स्पर्धन्ते । अहमेव पलियान्यहमेव पालयानीति स्पर्धा कुर्वन्ति । “आयवः मनुष्यास्ते च स्तोतारः “दस्युम् उपक्षपयितारं शत्रुं “तूर्वन्तः हिंसन्तः “व्रतैः त्वद्देवत्यैर्यागैः “अव्रतं व्रतविरोधिनं च पुरुषं “सीक्षन्तः सोढुमभिभवितुमिच्छन्तो भवन्ति ॥


अ॒ग्निर॒प्सामृ॑ती॒षहं॑ वी॒रं द॑दाति॒ सत्प॑तिम् ।

यस्य॒ त्रस॑न्ति॒ शव॑सः सं॒चक्षि॒ शत्र॑वो भि॒या ॥४

अ॒ग्निः । अ॒प्साम् । ऋ॒ति॒ऽसह॑म् । वी॒रम् । द॒दा॒ति॒ । सत्ऽप॑तिम् ।

यस्य॑ । त्रस॑न्ति । शव॑सः । स॒म्ऽचक्षि॑ । शत्र॑वः । भि॒या ॥४

अग्निः । अप्साम् । ऋतिऽसहम् । वीरम् । ददाति । सत्ऽपतिम् ।

यस्य । त्रसन्ति । शवसः । सम्ऽचक्षि । शत्रवः । भिया ॥४

अयम् “अग्निः “वीरं पुत्रं “ददाति स्तोतृभ्यः प्रयच्छति । कीदृशं पुत्रम् । “अप्साम् अपामाप्तव्यानां कर्मणां सनितारं संभक्तारम् “ऋतीषहम् ऋतीनामरातीनां सोढारमभिभवितारं “सत्पतिं सतां कर्मणां पालयितारम् । “यस्य वीरस्य “संचक्षि संदर्शने सति “शवसः बलात् “भिया भीत्या “शत्रवः “त्रसन्ति उद्विजन्ते तं वीरमित्यन्वयः ॥


अ॒ग्निर्हि वि॒द्मना॑ नि॒दो दे॒वो मर्त॑मुरु॒ष्यति॑ ।

स॒हावा॒ यस्यावृ॑तो र॒यिर्वाजे॒ष्ववृ॑तः ॥५

अ॒ग्निः । हि । वि॒द्मना॑ । नि॒दः । दे॒वः । मर्त॑म् । उ॒रु॒ष्यति॑ ।

स॒हऽवा॑ । यस्य॑ । अवृ॑तः । र॒यिः । वाजे॑षु । अवृ॑तः ॥५

अग्निः । हि । विद्मना । निदः । देवः । मर्तम् । उरुष्यति ।

सहऽवा । यस्य । अवृतः । रयिः । वाजेषु । अवृतः ॥५

“सहावा । सहो बलम् । तद्वान् “देवः दानादिगुणयुक्तः “अग्निः “विद्मना ज्ञानेन युक्तः सन् तं “मर्त मनुष्यं यजमानं “निदः निन्दकात् “उरुष्यति रक्षति । “हि इति पूरकः । “यस्य मर्तस्य “रयिः हविर्लक्षणं धनम् “अवृतः रक्षः प्रभृतिभिरनाच्छादितं "वाजेषु यज्ञेषु “अवृतः अन्यैर्यजमानैः असंभक्तं तं हविष्मन्तं यजमानमुरुष्यतीत्यन्वयः ॥


अच्छा॑ नो मित्रमहो देव दे॒वानग्ने॒ वोच॑ः सुम॒तिं रोद॑स्योः ।

वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन्द्वि॒षो अंहां॑सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥६

अच्छ॑ । नः॒ । मि॒त्र॒ऽम॒हः॒ । दे॒व॒ । दे॒वान् । अग्ने॑ । वोचः॑ । सु॒ऽम॒तिम् । रोद॑स्योः ।

वी॒हि । स्व॒स्तिम् । सु॒ऽक्षि॒तिम् । दि॒वः । नॄन् । द्वि॒षः । अंहां॑सि । दुः॒ऽइ॒ता । त॒रे॒म॒ । ता । त॒रे॒म॒ । तव॑ । अव॑सा । त॒रे॒म॒ ॥६

अच्छ । नः । मित्रऽमहः । देव । देवान् । अग्ने । वोचः । सुऽमतिम् । रोदस्योः ।

वीहि । स्वस्तिम् । सुऽक्षितिम् । दिवः । नॄन् । द्विषः । अंहांसि । दुःऽइता । तरेम । ता । तरेम । तव । अवसा । तरेम ॥६

व्याख्यातेयम्। अक्षरार्थस्तु । अनुकूलदीप्ते दानादिगुणयुक्ताग्ने द्यावापृथिव्योरभिगतस्त्वमस्मदीयां सुष्टुतिं यष्टव्यान् देवान् प्रति वोचः प्रब्रूहि । स्तुतेर्नेतॄनस्मांश्च सुनिवासमविनाशं गमय । वयं च त्वत्प्रसादात् द्वेष्टॄन् पापानि तत्फलानि दुर्गमनानि चातिक्रामेम । व्यवहितानि जन्मान्तरकृतानि च तान्यतिक्रामेम । त्वदीयेन रक्षणेनात्यन्तमतिक्रामेमेति ॥ ॥ १६

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.१४&oldid=199965" इत्यस्माद् प्रतिप्राप्तम्