ऋग्वेदः सूक्तं ६.३०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.२९ ऋग्वेदः - मण्डल ६
सूक्तं ६.३०
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.३१ →
दे. इन्द्रः। त्रिष्टुप् ।


भूय इद्वावृधे वीर्यायँ एको अजुर्यो दयते वसूनि ।
प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धमिदस्य प्रति रोदसी उभे ॥१॥
अधा मन्ये बृहदसुर्यमस्य यानि दाधार नकिरा मिनाति ।
दिवेदिवे सूर्यो दर्शतो भूद्वि सद्मान्युर्विया सुक्रतुर्धात् ॥२॥
अद्या चिन्नू चित्तदपो नदीनां यदाभ्यो अरदो गातुमिन्द्र ।
नि पर्वता अद्मसदो न सेदुस्त्वया दृळ्हानि सुक्रतो रजांसि ॥३॥
सत्यमित्तन्न त्वावाँ अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान् ।
अहन्नहिं परिशयानमर्णोऽवासृजो अपो अच्छा समुद्रम् ॥४॥
त्वमपो वि दुरो विषूचीरिन्द्र दृळ्हमरुजः पर्वतस्य ।
राजाभवो जगतश्चर्षणीनां साकं सूर्यं जनयन्द्यामुषासम् ॥५॥


सायणभाष्यम्

‘भूय इत्' इति पञ्चर्चं सप्तमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । ‘भूयः पञ्च' इत्यनुक्रान्तम् । अग्निष्टोमे माध्यंदिनसवनेऽच्छावाकशस्त्र एतत्सूक्तं शंसनीयम् । सूत्रितं च-' उदिन्न्वस्य रिच्यते भूय इत् ' ( आश्व. श्रौ. ५.१६ ) इति । महाव्रतेऽपि निष्केवल्य एतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितं-- ’ भूय इद्वावृधे वीर्याय नृणामु त्वा' (ऐ. अ. ५. १. ६ ) इति ॥


भूय॒ इद्वा॑वृधे वी॒र्या॑यँ॒ एको॑ अजु॒र्यो द॑यते॒ वसू॑नि ।

प्र रि॑रिचे दि॒व इन्द्र॑ः पृथि॒व्या अ॒र्धमिद॑स्य॒ प्रति॒ रोद॑सी उ॒भे ॥१

भूयः॑ । इत् । व॒वृ॒धे॒ । वी॒र्या॑य । एकः॑ । अ॒जु॒र्यः । द॒य॒ते॒ । वसू॑नि ।

प्र । रि॒रि॒चे॒ । दि॒वः । इन्द्रः॑ । पृ॒थि॒व्याः । अ॒र्धम् । इत् । अ॒स्य॒ । प्रति॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥१

भूयः । इत् । ववृधे । वीर्याय । एकः । अजुर्यः । दयते । वसूनि ।

प्र । रिरिचे । दिवः । इन्द्रः । पृथिव्याः । अर्धम् । इत् । अस्य । प्रति । रोदसी इति । उभे इति ॥१

अयमिन्द्रः “भूयः “इत् बहुतरमेव “वावृधे प्रवृद्धोऽभूत् । किमर्थम् । “वीर्याय वीरकर्माणि वृत्रवधादीनि कर्तुम् । “एकः मुख्यः “अजुर्यः जरयितुमशक्यः स च “इन्द्रः “वसूनि धनानि “दयते स्तोतृभ्यो ददाति । तथा “दिवः द्युलोकात् “पृथिव्याः भूमेश्चायमिन्द्रः “प्र “रिरिचे अतिरिच्यते । किंच “अस्य इन्द्रस्य “उभे “रोदसी द्यावापृथिव्यौ “अर्धमित् अर्धमेव “प्रति । अस्येन्द्रस्यार्धो भागो द्यावापृथिव्योः प्रतिनिधिर्भवतीत्यर्थः ॥


अधा॑ मन्ये बृ॒हद॑सु॒र्य॑मस्य॒ यानि॑ दा॒धार॒ नकि॒रा मि॑नाति ।

दि॒वेदि॑वे॒ सूर्यो॑ दर्श॒तो भू॒द्वि सद्मा॑न्युर्वि॒या सु॒क्रतु॑र्धात् ॥२

अध॑ । म॒न्ये॒ । बृ॒हत् । अ॒सु॒र्य॑म् । अ॒स्य॒ । यानि॑ । दा॒धार॑ । नकिः॑ । आ । मि॒ना॒ति॒ ।

दि॒वेऽदि॑वे । सूर्यः॑ । द॒र्श॒तः । भू॒त् । वि । सद्मा॑नि । उ॒र्वि॒या । सु॒ऽक्रतुः॑ । धा॒त् ॥२

अध । मन्ये । बृहत् । असुर्यम् । अस्य । यानि । दाधार । नकिः । आ । मिनाति ।

दिवेऽदिवे । सूर्यः । दर्शतः । भूत् । वि । सद्मानि । उर्विया । सुऽक्रतुः । धात् ॥२

“अध अधुना "अस्य इन्द्रस्य "बृहत् महत् "असुर्यम् असुरहननकुशलं बलं “मन्ये स्तौमि। मन्यतिः स्तुतिकर्मा । स चेन्द्रः "यानि कर्माणि “दाधार धारयति तानि “नकिः “आ “मिनाति न कश्चिदपि हिनस्ति । कानि पुनस्तानि । उच्यते । “दिवेदिवे प्रतिदिनं वृत्रेणावृतः “सूर्यो “दर्शतः दर्शनीयः “भूत् भवति । आवरकस्यासुरस्य वधेन सूर्यं प्रकाशितवानित्येकं कर्म । “सुक्रतुः शोभनकर्मा स इन्द्रः 'सद्मानि भुवनानि “उर्विया उरूणि विस्तीर्णानि “वि “धात् व्यधात् अकार्षीत् । इदमपरं कर्म। एतदादीनि बहूनि कर्माणि कृतवानित्यर्थः ॥


अ॒द्या चि॒न्नू चि॒त्तदपो॑ न॒दीनां॒ यदा॑भ्यो॒ अर॑दो गा॒तुमि॑न्द्र ।

नि पर्व॑ता अद्म॒सदो॒ न से॑दु॒स्त्वया॑ दृ॒ळ्हानि॑ सुक्रतो॒ रजां॑सि ॥३

अ॒द्य । चि॒त् । नु । चि॒त् । तत् । अपः॑ । न॒दीना॑म् । यत् । आ॒भ्यः॒ । अर॑दः । गा॒तुम् । इ॒न्द्र॒ ।

नि । पर्व॑ताः । अ॒द्म॒ऽसदः॑ । न । से॒दुः॒ । त्वया॑ । दृ॒ळ्हानि॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । रजां॑सि ॥३

अद्य । चित् । नु । चित् । तत् । अपः । नदीनाम् । यत् । आभ्यः । अरदः । गातुम् । इन्द्र ।

नि । पर्वताः । अद्मऽसदः । न । सेदुः । त्वया । दृळ्हानि । सुक्रतो इति सुऽक्रतो । रजांसि ॥३

हे “इन्द्र “अद्या “चित् अद्यापि "नू “चित् पुरापि तव “नदीनां संबन्धि “तदपः कर्म वर्तते । “आभ्यः नदीभ्यः "गातुं मार्गम् “अरदः प्रवहनार्थं व्यलिख इति “यत् कर्म तत्सर्वदानुपक्षीणं सद्वर्तत इत्यर्थः । अपि च त्वदाज्ञया “पर्वताः गिरयः “नि “षेदुः निषण्णाः । उत्पतनं परित्यज्य क्वचिदेव स्थाने नैश्चल्येनोपविष्टा बभूवुः । “अद्मसदो “न । अद्म अदनीयमन्नम् । तदर्थं सीदन्तः पुरुषा इव । यथा ते भोजनार्थं नैश्चल्येनासते तथेत्यर्थः । अतः कारणात् हे “सुक्रतो शोभनकर्मन्निन्द्र “त्वया “रजांसि सर्वे लोकाः “दृळ्हानि दृंहितानि स्थिरीकृताः आसन् ।


स॒त्यमित्तन्न त्वावाँ॑ अ॒न्यो अ॒स्तीन्द्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न् ।

अह॒न्नहिं॑ परि॒शया॑न॒मर्णोऽवा॑सृजो अ॒पो अच्छा॑ समु॒द्रम् ॥४

स॒त्यम् । इत् । तत् । न । त्वाऽवा॑न् । अ॒न्यः । अ॒स्ति॒ । इन्द्र॑ । दे॒वः । न । मर्त्यः॑ । ज्याया॑न् ।

अह॑न् । अहि॑म् । प॒रि॒ऽशया॑नम् । अर्णः॑ । अव॑ । अ॒सृ॒जः॒ । अ॒पः । अच्छ॑ । स॒मु॒द्रम् ॥४

सत्यम् । इत् । तत् । न । त्वाऽवान् । अन्यः । अस्ति । इन्द्र । देवः । न । मर्त्यः । ज्यायान् ।

अहन् । अहिम् । परिऽशयानम् । अर्णः । अव । असृजः । अपः । अच्छ । समुद्रम् ॥४

हे “इन्द्र वक्ष्यमाणं “तत् सत्यमित् सत्यमेव नानृतम् । “त्वावान् त्वत्सदृशः “अन्यः “देवः “न “अस्ति । त्वत्सदृशोऽन्यः “मर्त्यः मनुष्योऽपि “न एव विद्यते । “ज्यायान् अधिकोऽपि देवो मनुष्यो वा न खल्वस्ति । इति यद्गीयते तत्सत्यमेवेत्यर्थः । अपि च त्वम् “अर्णः उदकं “परिशयानं परिवृत्य शयानम् “अहिम् मेघम् "अहन् अवधीः । हत्या च “समुद्रम् अन्तरिक्षं जलधिं वा “अच्छ अभिमुख्येन "अपः उदकानि “अवासृजः अवाङ्मुखतया विसृष्टवानसीत्यर्थः ।


त्वम॒पो वि दुरो॒ विषू॑ची॒रिन्द्र॑ दृ॒ळ्हम॑रुज॒ः पर्व॑तस्य ।

राजा॑भवो॒ जग॑तश्चर्षणी॒नां सा॒कं सूर्यं॑ ज॒नय॒न्द्यामु॒षास॑म् ॥५

त्वम् । अ॒पः । वि । दुरः॑ । विषू॑चीः । इन्द्र॑ । दृ॒ळ्हम् । अ॒रु॒जः॒ । पर्व॑तस्य ।

राजा॑ । अ॒भ॒वः॒ । जग॑तः । च॒र्ष॒णी॒नाम् । सा॒कम् । सूर्य॑म् । ज॒नय॑न् । द्याम् । उ॒षस॑म् ॥५

त्वम् । अपः । वि । दुरः । विषूचीः । इन्द्र । दृळ्हम् । अरुजः । पर्वतस्य ।

राजा । अभवः । जगतः । चर्षणीनाम् । साकम् । सूर्यम् । जनयन् । द्याम् । उषसम् ॥५

हे “इन्द्र “त्वं “दुरः वृत्रेणावृताः “अपः “विषूचीः विविधमञ्चन्त्यो यथा सर्वतः प्रसृता भवन्ति तथा “वि असृजः । यतस्त्वं “पर्वतस्य पर्ववतो मेघस्य “दृळ्हं दृढमपां बन्धकप्रदेशम् "अरुजः अभाङ्क्षीः । अपि च त्वं “जगतः संबन्धिनीनां “चर्षणीनां प्रजानां “राजाभवः अधिपतिर्भवसि । किं कुर्वन् । “सूर्यं “द्यां द्युलोकम् “उषसं च तमसा प्रावृतम् एतत्त्रितयं साकं युगपदेव “जनयन् प्रादुर्भावयन् । प्रकाशयन्नित्यर्थः ॥ ॥ २ ॥


मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.३०&oldid=188150" इत्यस्माद् प्रतिप्राप्तम्