ऋग्वेदः सूक्तं ६.७२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ६.७१ ऋग्वेदः - मण्डल ६
सूक्तं ६.७२
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.७३ →
दे. इन्द्रासोमौ। त्रिष्टुप् ।


इन्द्रासोमा महि तद्वां महित्वं युवं महानि प्रथमानि चक्रथुः ।
युवं सूर्यं विविदथुर्युवं स्वर्विश्वा तमांस्यहतं निदश्च ॥१॥
इन्द्रासोमा वासयथ उषासमुत्सूर्यं नयथो ज्योतिषा सह ।
उप द्यां स्कम्भथु स्कम्भनेनाप्रथतं पृथिवीं मातरं वि ॥२॥
इन्द्रासोमावहिमपः परिष्ठां हथो वृत्रमनु वां द्यौरमन्यत ।
प्रार्णांस्यैरयतं नदीनामा समुद्राणि पप्रथुः पुरूणि ॥३॥
इन्द्रासोमा पक्वमामास्वन्तर्नि गवामिद्दधथुर्वक्षणासु ।
जगृभथुरनपिनद्धमासु रुशच्चित्रासु जगतीष्वन्तः ॥४॥
इन्द्रासोमा युवमङ्ग तरुत्रमपत्यसाचं श्रुत्यं रराथे ।
युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः पृतनाषाहमुग्रा ॥५॥


सायणभाष्यम्

‘ इन्द्रासोमा महि ' इति पञ्चर्चमेकादशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमिन्द्रासोमदेवताकम् । अनुक्रम्यते च - ' इन्द्रासोमा पञ्चैन्द्रासोमम् ' इति । सूक्तविनियोगो लैङ्गिकः ॥


इन्द्रा॑सोमा॒ महि॒ तद्वां॑ महि॒त्वं यु॒वं म॒हानि॑ प्रथ॒मानि॑ चक्रथुः ।

यु॒वं सूर्यं॑ विवि॒दथु॑र्यु॒वं स्व१॒॑र्विश्वा॒ तमां॑स्यहतं नि॒दश्च॑ ॥१

इन्द्रा॑सोमा । महि॑ । तत् । वा॒म् । म॒हि॒ऽत्वम् । यु॒वम् । म॒हानि॑ । प्र॒थ॒मानि॑ । च॒क्र॒थुः॒ ।

यु॒वम् । सूर्य॑म् । वि॒वि॒दथुः॑ । यु॒वम् । स्वः॑ । विश्वा॑ । तमां॑सि । अ॒ह॒त॒म् । नि॒दः । च॒ ॥१

इन्द्रासोमा । महि । तत् । वाम् । महिऽत्वम् । युवम् । महानि । प्रथमानि । चक्रथुः ।

युवम् । सूर्यम् । विविदथुः । युवम् । स्वः । विश्वा । तमांसि । अहतम् । निदः । च ॥१

“इन्द्रासोमा हे इन्द्रासोमौ "वां युवयोः “तत् “महित्वं महत्त्वं “महि महत् । किं तदित्यत आह । “युवं युवां "महानि महान्ति “प्रथमानि प्रतमानि मुख्यानि वा भूतानि । ‘ प्रथम इति मुख्यनाम प्रतमो भवति' ( निरु. २:२२ ) इति यास्कः । “चक्रथुः अकार्ष्टम् । किंच “युवं युवां “सूर्यं “विविदथुः अलम्भयतं च जनान् । “युवं युवां “स्वः उदकं च विविदथुः । ‘ हेम स्वः' इत्युदकनामसु पाठात् । अपि च “विश्वा विश्वानि “तमांसि “निदश्च निन्दितॄनसुरांश्च “अहतम् अहिंस्तम् ॥


इन्द्रा॑सोमा वा॒सय॑थ उ॒षास॒मुत्सूर्यं॑ नयथो॒ ज्योति॑षा स॒ह ।

उप॒ द्यां स्क॒म्भथु॒ः स्कम्भ॑ने॒नाप्र॑थतं पृथि॒वीं मा॒तरं॒ वि ॥२

इन्द्रा॑सोमा । वा॒सय॑थः । उ॒षस॑म् । उत् । सूर्य॑म् । न॒य॒थः॒ । ज्योति॑षा । स॒ह ।

उप॑ । द्याम् । स्क॒म्भथुः॑ । स्कम्भ॑नेन । अप्र॑थतम् । पृ॒थि॒वीम् । मा॒तर॑म् । वि ॥२

इन्द्रासोमा । वासयथः । उषसम् । उत् । सूर्यम् । नयथः । ज्योतिषा । सह ।

उप । द्याम् । स्कम्भथुः । स्कम्भनेन । अप्रथतम् । पृथिवीम् । मातरम् । वि ॥२

“इन्द्रासोमा हे इन्द्रासोमौ “उषसं “वासयथः विवासयथः । उषसं व्युच्छन्तीं कारयथ इत्यर्थः । किंच "सूर्यं “ज्योतिषा तेजसा “सह “उत् “नयथः । अपि च “द्यां दिवं “स्कम्भनेन स्तम्भन हेतुनान्तरिक्षेण मध्ये स्थापितेन “उप “स्कम्भथुः अस्तम्भयतम् । “मातरं विश्वस्य मातृभूतां “पृथिवीं “वि "अप्रथतं व्यप्रथयतम् ।।


इन्द्रा॑सोमा॒वहि॑म॒पः प॑रि॒ष्ठां ह॒थो वृ॒त्रमनु॑ वां॒ द्यौर॑मन्यत ।

प्रार्णां॑स्यैरयतं न॒दीना॒मा स॑मु॒द्राणि॑ पप्रथुः पु॒रूणि॑ ॥३

इन्द्रा॑सोमौ । अहि॑म् । अ॒पः । प॒रि॒ऽस्थाम् । ह॒थः । वृ॒त्रम् । अनु॑ । वा॒म् । द्यौः । अ॒म॒न्य॒त॒ ।

प्र । अर्णां॑सि । ऐ॒र॒य॒त॒म् । न॒दीना॑म् । आ । स॒मु॒द्राणि॑ । प॒प्र॒थुः॒ । पु॒रूणि॑ ॥३

इन्द्रासोमौ । अहिम् । अपः । परिऽस्थाम् । हथः । वृत्रम् । अनु । वाम् । द्यौः । अमन्यत ।

प्र । अर्णांसि । ऐरयतम् । नदीनाम् । आ । समुद्राणि । पप्रथुः । पुरूणि ॥३

हे "इन्द्रासोमौ "अहिं जगत आहन्तारम् “अपः मेघस्थान्युदकानि “परिष्ठां परिवृत्य स्थितं “वृत्रम् असुरं “हथः हतम् । तदानीं “द्यौः “वां युवाम् “अनु “अमन्यत । किंच “नदीनाम् “अर्णांसि उदकानि “प्र “ऐरयतम् । “पुरूणि बहूनि । ‘तुवि पुरु' इति बहुनामसु पाठात् । “समुद्राणि उदकस्थानानि “आ “पप्रथुः उदकैरापूरयतं च । अथवा समुन्दन्तीत्युदकान्येव समुद्राणि । तानि रसेनापूरयतमित्यर्थः । तथा च यास्कः - ‘ समुद्रः कस्मात्समुद्द्रवन्त्यस्मादापः समभिद्रवन्त्येनमापः संमोदन्तेऽस्मिन्भूतानि समुदको भवति समुनत्तीति वा ' (निरु. २.१०) इति ॥


इन्द्रा॑सोमा प॒क्वमा॒मास्व॒न्तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा॑सु ।

ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्व॒न्तः ॥४

इन्द्रा॑सोमा । प॒क्वम् । आ॒मासु॑ । अ॒न्तः । नि । गवा॑म् । इत् । द॒ध॒थुः॒ । व॒क्षणा॑सु ।

ज॒गृ॒भथुः॑ । अन॑पिऽनद्धम् । आ॒सु॒ । रुश॑त् । चि॒त्रासु॑ । जग॑तीषु । अ॒न्तरिति॑ ॥४

इन्द्रासोमा । पक्वम् । आमासु । अन्तः । नि । गवाम् । इत् । दधथुः । वक्षणासु ।

जगृभथुः । अनपिऽनद्धम् । आसु । रुशत् । चित्रासु । जगतीषु । अन्तरिति ॥४

“इन्द्रासोमा हे इन्द्रासोमौ “आमासु अपक्वासु “गवां “वक्षणासु ऊधःसु “अन्तः मध्ये “पक्वं पयः “नि “दधथुः । किंच चित्रासु नानावर्णासु “आसु “जगतीषु गोषु । ‘ इळा जगती इति गोनामसु पाठात् । “अन्तः मध्ये “अनपिनद्धं केनाप्याबद्धं “रुशत् शुक्लवर्णं पयः "जगृभथुः । यथा पृथिव्यां स्वयं न क्षरति तथा धारितवन्तावित्यर्थः । “इत् इति पूरणः ।।


इन्द्रा॑सोमा यु॒वम॒ङ्ग तरु॑त्रमपत्य॒साचं॒ श्रुत्यं॑ रराथे ।

यु॒वं शुष्मं॒ नर्यं॑ चर्ष॒णिभ्य॒ः सं वि॑व्यथुः पृतना॒षाह॑मुग्रा ॥५

इन्द्रा॑सोमा । यु॒वम् । अ॒ङ्ग । तरु॑त्रम् । अ॒प॒त्य॒ऽसाच॑म् । श्रुत्य॑म् । र॒रा॒थे॒ इति॑ ।

यु॒वम् । शुष्म॑म् । नर्य॑म् । च॒र्ष॒णिऽभ्यः॑ । सम् । वि॒व्य॒थुः॒ । पृ॒त॒ना॒ऽसह॑म् । उ॒ग्रा॒ ॥५

इन्द्रासोमा । युवम् । अङ्ग । तरुत्रम् । अपत्यऽसाचम् । श्रुत्यम् । रराथे इति ।

युवम् । शुष्मम् । नर्यम् । चर्षणिऽभ्यः । सम् । विव्यथुः । पृतनाऽसहम् । उग्रा ॥५

“इन्द्रासोमा हे इन्द्रासोमौ “युवं युवां “तरुत्रं तारकम् “अपत्यसाचं संतानयुक्तं “श्रुत्यं श्रवणीयं रयिं धनम् “अङ्ग क्षिप्रं "रराथे अस्मभ्यं धत्थः । किंच “उग्रा हे उद्गूर्णाविन्द्रासोमौ “युवं युवां "नर्यं नृभ्यो हितं "पृतनासहं शत्रुसैन्याभिभावुकं “शुष्मं बलं “चर्षणिभ्यः मनुष्येभ्यः । ‘कृष्टयः चर्षणयः' इति मनुष्यनामसु पाठात् । “सं विव्यथुः समतनुतम् । परिवेष्टयथो वा ॥ ॥१६॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.७२&oldid=200548" इत्यस्माद् प्रतिप्राप्तम्