ऋग्वेदः सूक्तं ६.५५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ६.५५ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ६.५४ ऋग्वेदः - मण्डल ६
सूक्तं ६.५५
बार्हस्पत्यो भरद्वाजः
सूक्तं ६.५६ →
दे. पूषा। गायत्री।


एहि वां विमुचो नपादाघृणे सं सचावहै ।
रथीरृतस्य नो भव ॥१॥
रथीतमं कपर्दिनमीशानं राधसो महः ।
रायः सखायमीमहे ॥२॥
रायो धारास्याघृणे वसो राशिरजाश्व ।
धीवतोधीवतः सखा ॥३॥
पूषणं न्वजाश्वमुप स्तोषाम वाजिनम् ।
स्वसुर्यो जार उच्यते ॥४॥
मातुर्दिधिषुमब्रवं स्वसुर्जारः शृणोतु नः ।
भ्रातेन्द्रस्य सखा मम ॥५॥
आजासः पूषणं रथे निशृम्भास्ते जनश्रियम् ।
देवं वहन्तु बिभ्रतः ॥६॥


सायणभाष्यम्

‘एहि वाम्' इति षड़ृचं षष्ठं सूक्तं भरद्वाजस्यार्षं गायत्रं पौष्णम् । अनुक्रम्यते च – एहि वां षट् ' इति । गतो विनियोगः ॥


एहि॒ वां वि॑मुचो नपा॒दाघृ॑णे॒ सं स॑चावहै ।

र॒थीरृ॒तस्य॑ नो भव ॥१

आ । इ॒हि॒ । वाम् । वि॒ऽमु॒चः॒ । न॒पा॒त् । आघृ॑णे । सम् । स॒चा॒व॒है॒ ।

र॒थीः । ऋ॒तस्य॑ । नः॒ । भ॒व॒ ॥१

आ । इहि । वाम् । विऽमुचः । नपात् । आघृणे । सम् । सचावहै ।

रथीः । ऋतस्य । नः । भव ॥१

हे “विमुचो "नपात् । विमुञ्चति सृष्टिकाले स्वसकाशात् सर्वाः प्रजा विसृजतीति विमुक् प्रजापतिः । तस्य पुत्र “आघृणे आगतदीप्ते पूषन् “वाम् । वाति गच्छति स्तुतिं प्राप्नोतीति वाः स्तोता ।। ' वा गतिगन्धनयोः' इत्यस्मात् ‘ आतो मनिन् ' इति विच् ॥ वां गन्तारं स्तोतारं माम् “एहि आगच्छ । आवां च “सं “सचावहै समयाव । संगच्छावहै। तादृशस्त्वं “नः अस्माकम् “ऋतस्य यज्ञस्य “रथीः रंहिता नेता “भव । तथा सति तत्रत्यं हविस्त्वयापि लभ्यत इत्यर्थः ॥


र॒थीत॑मं कप॒र्दिन॒मीशा॑नं॒ राध॑सो म॒हः ।

रा॒यः सखा॑यमीमहे ॥२

र॒थिऽत॑मम् । क॒प॒र्दिन॑म् । ईशा॑नम् । राध॑सः । म॒हः ।

रा॒यः । सखा॑यम् । ई॒म॒हे॒ ॥२

रथिऽतमम् । कपर्दिनम् । ईशानम् । राधसः । महः ।

रायः । सखायम् । ईमहे ॥२

“रथीतमम् अतिशयेन रथिनम् । यद्वा । अतिशयेन रंहितारं नेतारं “कपर्दिनम् । कपर्दश्चूडा । तद्वन्तम् । राध्नोत्यनेनेति राधो धनम् । “महः महतः “राधसः धनस्य “ईशानं स्वामिनं "सखायम् अस्माकं मित्रमेवंविधं पूषणं “रायः धनानि “ईमहे याचामहे ॥


रा॒यो धारा॑स्याघृणे॒ वसो॑ रा॒शिर॑जाश्व ।

धीव॑तोधीवत॒ः सखा॑ ॥३

रा॒यः । धारा॑ । अ॒सि॒ । आ॒घृ॒णे॒ । वसोः॑ । रा॒शिः । अ॒ज॒ऽअ॒श्व॒ ।

धीव॑तःऽधीवतः । सखा॑ ॥३

रायः । धारा । असि । आघृणे । वसोः । राशिः । अजऽअश्व ।

धीवतःऽधीवतः । सखा ॥३

हे “आघृणे आगतदीप्ते पूषन् “रायः धनस्य “धारा “असि प्रवाहो भवसि । स्तोतृभ्यो बहुधनं नैरन्तर्येण प्रयच्छसीत्यर्थः । “अजाश्व । अजाश्छागा एवाश्वा अश्वकार्यापन्ना यस्य तादृश पूषन् 'वसोः वसुनः धनस्य “राशिः संघश्च भवसि । धनसंघश्च त्वय्येव निवसतीत्यर्थः । “धीवतोधीवतः सर्वस्य स्तोत्रवतः पुरुषस्य “सखा मित्रभूतश्च भवसि ।।


पू॒षणं॒ न्व१॒॑जाश्व॒मुप॑ स्तोषाम वा॒जिन॑म् ।

स्वसु॒र्यो जा॒र उ॒च्यते॑ ॥४

पू॒षण॑म् । नु । अ॒जऽअ॑श्वम् । उप॑ । स्तो॒षा॒म॒ । वा॒जिन॑म् ।

स्वसुः॑ । यः । जा॒रः । उ॒च्यते॑ ॥४

पूषणम् । नु । अजऽअश्वम् । उप । स्तोषाम । वाजिनम् ।

स्वसुः । यः । जारः । उच्यते ॥४

"अजाश्वं छागवाहनं “वाजिनम् अन्नवन्तं बलवन्तं वा “पूषणं पोषकं देवं "नु अद्य “उप “स्तोषाम उपस्तवाम। "यः पूषा “स्वसुः उषसः “जारः उपपतिरिति “उच्यते तं पूषणमित्यन्वयः ।।


मा॒तुर्दि॑धि॒षुम॑ब्रवं॒ स्वसु॑र्जा॒रः शृ॑णोतु नः ।

भ्रातेन्द्र॑स्य॒ सखा॒ मम॑ ॥५

मा॒तुः । दि॒धि॒षुम् । अ॒ब्र॒व॒म् । स्वसुः॑ । जा॒रः । शृ॒णो॒तु॒ । नः॒ ।

भ्राता॑ । इन्द्र॑स्य । सखा॑ । मम॑ ॥५

मातुः । दिधिषुम् । अब्रवम् । स्वसुः । जारः । शृणोतु । नः ।

भ्राता । इन्द्रस्य । सखा । मम ॥५

"मातुः निर्मात्र्या रात्रेः “दिधिषुं पतिं पूषणम् “अब्रवं स्तौमि । “स्वसुः उषसः “जारः च पूषा “नः अस्माकं स्तोत्राणि “शृणोतु । “इन्द्रस्य “भ्राता सहजातः पूषा “मम स्तोतुः “सखा मित्रभूतोऽस्तु ॥


आजास॑ः पू॒षणं॒ रथे॑ निशृ॒म्भास्ते ज॑न॒श्रिय॑म् ।

दे॒वं व॑हन्तु॒ बिभ्र॑तः ॥६

आ । अ॒जासः॑ । पू॒षण॑म् । रथे॑ । नि॒ऽशृ॒म्भाः । ते । ज॒न॒ऽश्रिय॑म् ।

दे॒वम् । व॒ह॒न्तु॒ । बिभ्र॑तः ॥६

आ । अजासः । पूषणम् । रथे । निऽशृम्भाः । ते । जनऽश्रियम् ।

देवम् । वहन्तु । बिभ्रतः ॥६

“अजासः अजाश्छागाः “निशृम्भाः निश्रथ्य संबध्य हर्तारः “ते पूष्णो वाहनतया प्रसिद्धाश्छागाः “जनश्रियम् । जनं स्तोतृसंघं श्रयति गच्छतीति जनश्रीः । तं “पूषणं “देवं “रथे “बिभ्रतः धारयन्तः “आ “वहन्तु आनयन्तु ॥ ॥ २१ ॥

मण्डल ६

सूक्तं ६.१

सूक्तं ६.२

सूक्तं ६.३

सूक्तं ६.४

सूक्तं ६.५

सूक्तं ६.६

सूक्तं ६.७

सूक्तं ६.८

सूक्तं ६.९

सूक्तं ६.१०

सूक्तं ६.११

सूक्तं ६.१२

सूक्तं ६.१३

सूक्तं ६.१४

सूक्तं ६.१५

सूक्तं ६.१६

सूक्तं ६.१७

सूक्तं ६.१८

सूक्तं ६.१९

सूक्तं ६.२०

सूक्तं ६.२१

सूक्तं ६.२२

सूक्तं ६.२३

सूक्तं ६.२४

सूक्तं ६.२५

सूक्तं ६.२६

सूक्तं ६.२७

सूक्तं ६.२८

सूक्तं ६.२९

सूक्तं ६.३०

सूक्तं ६.३१

सूक्तं ६.३२

सूक्तं ६.३३

सूक्तं ६.३४

सूक्तं ६.३५

सूक्तं ६.३६

सूक्तं ६.३७

सूक्तं ६.३८

सूक्तं ६.३९

सूक्तं ६.४०

सूक्तं ६.४१

सूक्तं ६.४२

सूक्तं ६.४३

सूक्तं ६.४४

सूक्तं ६.४५

सूक्तं ६.४६

सूक्तं ६.४७

सूक्तं ६.४८

सूक्तं ६.४९

सूक्तं ६.५०

सूक्तं ६.५१

सूक्तं ६.५२

सूक्तं ६.५३

सूक्तं ६.५४

सूक्तं ६.५५

सूक्तं ६.५६

सूक्तं ६.५७

सूक्तं ६.५८

सूक्तं ६.५९

सूक्तं ६.६०

सूक्तं ६.६१

सूक्तं ६.६२

सूक्तं ६.६३

सूक्तं ६.६४

सूक्तं ६.६५

सूक्तं ६.६६

सूक्तं ६.६७

सूक्तं ६.६८

सूक्तं ६.६९

सूक्तं ६.७०

सूक्तं ६.७१

सूक्तं ६.७२

सूक्तं ६.७३

सूक्तं ६.७४

सूक्तं ६.७५

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_६.५५&oldid=200270" इत्यस्माद् प्रतिप्राप्तम्