ऋग्वेदः सूक्तं ३.२२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ३.२१ ऋग्वेदः - मण्डल ३
सूक्तं ३.२२
गाथी कौशिकः
सूक्तं ३.२३ →
दे. अग्निः, ४ पुरीष्यः अग्नयः। त्रिष्टुप्, ४ अनुष्टुप्


अयं सो अग्निर्यस्मिन्सोममिन्द्रः सुतं दधे जठरे वावशानः ।
सहस्रिणं वाजमत्यं न सप्तिं ससवान्सन्स्तूयसे जातवेदः ॥१॥
अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र ।
येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः ॥२॥
अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवाँ ऊचिषे धिष्ण्या ये ।
या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आपः ॥३॥
पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः ।
जुषन्तां यज्ञमद्रुहोऽनमीवा इषो महीः ॥४॥
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥५॥


सायणभाष्यम्

‘ अयं सः' इति पञ्चर्चं दशमं सूक्तम् । अत्रेयमनुक्रमणिका - अयं स उपान्त्यानुष्टुप् पुरीष्येभ्योऽग्निभ्यः' इति । ऋषिः कौशिको गाथी। पञ्चचितिरूपा अग्नयो देवता । चतुर्थ्यनुष्टुप् शिष्टाः त्रिष्टुभः । प्रातरनुवाकाश्विनशस्त्रयोरुक्तः सूक्तविनियोगः । अग्निचयने इष्टकाप्रणयने ' पुरीष्यासः' इत्येषानुवचनीया । ‘ प्रेषितः पुरीष्यचितयेऽन्वाह ' इत्युपक्रम्य ' पुरीष्यासो अग्नय इति त्रिरुपांशु सप्रणवम् ' ( आश्व. श्रौ. ४. ८) इति सूत्रितम् ॥


अ॒यं सो अ॒ग्निर्यस्मि॒न्सोम॒मिन्द्र॑ः सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः ।

स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं॑ सस॒वान्सन्स्तू॑यसे जातवेदः ॥१

अ॒यम् । सः । अ॒ग्निः । यस्मि॑न् । सोम॑म् । इन्द्रः॑ । सु॒तम् । द॒धे । ज॒ठरे॑ । वा॒व॒शा॒नः ।

स॒ह॒स्रिण॑म् । वाज॑म् । अत्य॑म् । न । सप्ति॑म् । स॒स॒ऽवान् । सन् । स्तू॒य॒से॒ । जा॒त॒ऽवे॒दः॒ ॥१

अयम् । सः । अग्निः । यस्मिन् । सोमम् । इन्द्रः । सुतम् । दधे । जठरे । वावशानः ।

सहस्रिणम् । वाजम् । अत्यम् । न । सप्तिम् । ससऽवान् । सन् । स्तूयसे । जातऽवेदः ॥१

गाथी ब्रूते । अयम् उत्तरवेद्यामाहुत्यधिकरणभूताहवनीयरूपतया दृश्यमानः “अग्निः “सः तथाविधः खलु “वावशानः सोमं कामयमानः “इन्द्रः “यस्मिन् अग्नौ “सुतम् अभिषवादिसंस्कारोपेतं “सोमं “जठरे स्वोदरे “दधे दधार । तस्मात् तादृशमहिमोपेतः सोऽग्निरिति पूर्वेणान्वयः । किंच हे “जातवेदः “सहस्रिणम् । सहस्रं नानारूपतां युद्धे यो भजति स सहस्री। तम् “अत्यं वेगवशात अतनशीलं “सप्तिं "न अश्वमिव “वाजम् आज्यौषधिसोमाद्यनेकप्रकारं हविर्लक्षणमन्नं “ससवान भेजिवान् “सन् त्वं “स्तूयसे स्तोतृभिरस्माभिः स्तूयमानो वर्तसे ॥ दधे । दधातेर्लिटि ‘ लिटस्तझयोरेशिरेच् ' इति तप्रत्ययस्य एश् इत्यादेशः । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । वावशानः । ‘ वश कान्तौ ' इत्यस्य यङ्लुकि ' दीर्घोऽकितः' इत्यभ्यासस्य दीर्घः । व्यत्ययेन शानच् । चित्स्वरः । ससवान् ।' षण संभक्तौ । क्वसाविडभावः । नलोपः । प्रत्ययस्वरः । स्तूयसे । ‘ ष्टुञ् स्तुतौ ' । कर्मणि यक् ।' अकृत्सार्वधातुकयोः° ' इति दीर्घः । निघातः ॥


अग्ने॒ यत्ते॑ दि॒वि वर्च॑ः पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र ।

येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षा॑ः ॥२

अग्ने॑ । यत् । ते॒ । दि॒वि । वर्चः॑ । पृ॒थि॒व्याम् । यत् । ओष॑धीषु । अ॒प्ऽसु । आ । य॒ज॒त्र॒ ।

येन॑ । अ॒न्तरि॑क्षम् । उ॒रु । आ॒ऽत॒तन्थ॑ । त्वे॒षः । सः । भा॒नुः । अ॒र्ण॒वः । नृ॒ऽचक्षाः॑ ॥२

अग्ने । यत् । ते । दिवि । वर्चः । पृथिव्याम् । यत् । ओषधीषु । अप्ऽसु । आ । यजत्र ।

येन । अन्तरिक्षम् । उरु । आऽततन्थ । त्वेषः । सः । भानुः । अर्णवः । नृऽचक्षाः ॥२

“यजत्र यजनीय हे “अग्ने “दिवि द्युलोके “यत् “वर्चः आदित्याख्यं यज्ज्योतिस्तत् “ते तवैव ज्योतिः । “पृथिव्याम् आहवनीयादिरूपतया वर्तमानं यत्तेजस्तत्त्वदीयमेव । प्रसिद्धं तेजोऽभिधाय गूढं ज्योतिरभिधत्ते । यदोषधीष्वप्सु” इति । “ओषधीषु अरणिप्रभृतिषु काष्ठेषु “यत् तेजः । यद्वा ओषधीषु वनस्पत्यादिषु सोमाख्यं यत्तेजः “अप्सु जलेषु यदौर्वाख्यं तेजस्तत्सर्वम् “आ सर्वत्र वर्तमानं तेजः तावकमेव । किंच "येन वायुरूपेण तेजसा “अन्तरिक्षम् आकाशम् “उरु “आततन्थ आतेनिथ विस्तीर्णं कृतवानसि । “त्वेषः दीप्तिमान् अत एव “भानुः भासमानः “नृचक्षाः नॄणां साक्षितया द्रष्टा “अर्णवः “समुद्रवन्महान् । “सः तादृशस्त्वमन्तरिक्षमातेनिथेति पूर्वेणान्वयः। उक्तार्थे वाजसनेयकम् -- ‘ अग्ने यत्ते दिवि वर्च इत्यादित्यो वा अस्य दिवि वर्चः पृथिव्यामित्ययमग्निः पृथिव्यां यदोषधीष्वप्स्वा यजत्रेति य एवौषधिषु चाप्सु चाग्निस्तमेतदाह येनान्तरिक्षमुर्वाततन्थेति वायुः स त्वेषः स भानुरर्णवो नृचक्षा इति महान्त्स भानुरर्णवो नृचक्षा इत्येतत् ' ( श. ब्रा. ७. १. २३) इति ॥ पृथिव्याम् ।' उदात्तयणो हल्पूर्वात् ' इति विभक्तेः उदात्तत्वम् । ओषधीषु ।' ओषधेश्च विभक्तावप्रथमायाम् ' इति दीर्घत्वम् । अप्सु । ' सावेकाचः' इति विभक्तेरुदात्तत्वम् । आततन्थ । ‘ तनु विस्तारे' इत्यस्य लिटि थलि • बभूथाततन्थ जगृभ्म ववर्थ ' इति निपातनात् इडेत्वाभ्यासलोपाः न भवन्ति । ‘ लिति ' इति प्रत्ययात्पूर्वस्योदात्तत्वम् । यद्वृत्तयोगादनिघातः । अर्णवः । अर्णांस्यस्मिन् सन्तीति मतुबर्थे ‘ वप्रकरणे अन्येभ्योऽपि दृश्यते ' (का. ५. २. १०९. १ ) इति वप्रत्ययः । अर्णसः सलोपश्च' इति सलोपः । प्रत्ययस्वरः । नृचक्षाः ।' चक्षिङ् व्यक्तायां वाचि ' । अभिव्यक्तवाग्वाच्ययं धातुरत्र अभिव्यक्तिमात्रे वर्तते ।' चक्षेर्बहुलं शिच्च ' इत्यसुन् । कृदुत्तरपदप्रकृतिस्वरः ॥


अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ ऊ॑चिषे॒ धिष्ण्या॒ ये ।

या रो॑च॒ने प॒रस्ता॒त्सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आप॑ः ॥३

अग्ने॑ । दि॒वः । अर्ण॑म् । अच्छ॑ । जि॒गा॒सि॒ । अच्छ॑ । दे॒वान् । ऊ॒चि॒षे॒ । धिष्ण्याः॑ । ये ।

याः । रो॒च॒ने । प॒रस्ता॑त् । सूर्य॑स्य । याः । च॒ । अ॒वस्ता॑त् । उ॒प॒ऽतिष्ठ॑न्ते । आपः॑ ॥३

अग्ने । दिवः । अर्णम् । अच्छ । जिगासि । अच्छ । देवान् । ऊचिषे । धिष्ण्याः । ये ।

याः । रोचने । परस्तात् । सूर्यस्य । याः । च । अवस्तात् । उपऽतिष्ठन्ते । आपः ॥३

हे “अग्ने त्वं “दिवो "अर्णं द्युलोके वर्तमानमर्णोऽम्भः “अच्छ अभिलक्ष्य “जिगासि धूमद्वारा प्राप्नोषि। किंच “धिष्ण्याः । धियं बुद्ध्युपहितं देहमुष्णन्त्युष्णीकुर्वन्ति इति धिष्ण्याः प्राणाभिमानिनो देवाः । तान्प्राणाख्यान "देवान् "अच्छ अनुक्रमेण “ऊचिषे समवेतान्करोषि । समवेता भवतेत्युक्तवान् असीत्यर्थः । “सूर्यस्य सूर्यलोकस्य “परस्तात् उपरि “रोचने । रोचनो नामायं लोको यत्राग्नेयं ज्योतिः तपति । तस्मिन्भासमाने रोचनाख्ये लोके “याः आपो विद्यन्ते “अवस्तात् सूर्यलोकात् अधस्तात् अन्तरिक्षलोके “याश्च “आपः “उपतिष्ठन्ते वर्तन्ते ता उभयीरपस्त्वं प्रेरयसि । उक्तार्थो वाजसनेयिभिः स्पष्टमभिहितः- ‘ आपो वा अस्य दिवोऽर्णस्ता एष धूमेनाच्छैत्यच्छा देवाँ उचिषे धिष्ण्या य इति प्राणा वै देवा धिष्ण्यास्ते हि सर्वा धिय इष्णन्ति या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आप इति रोचनो ह नामैष लोको यत्रैष एतत्तपति तद्याश्चैतं परेणापो याश्चावरेण ता एताह ' (श. ब्रा. ७. १. २४ ) इति । ता उभयीरपस्त्वं प्रेरयसीति ॥ अर्णम् । ‘ ऋ गतौ ' इत्यस्मात् ‘ उदके नुट् च ' इत्यसुन्नुडागमश्च । अर्यते प्रार्थ्यते तत्पिपासुभिरित्यर्णः । सकारलोपश्छान्दसः । नित्त्वादाद्युदात्तः । जिगासि। ‘गा स्तुतौ च छन्दसि ' इत्ययं धातुश्चकाराद्गमने वर्तमानः जुहोत्यादिः। ‘ बहुलं छन्दसि' इत्यभ्यासस्येत्वम् । निघातः । ऊचिषे । 'ब्रूञ् व्यक्तायां वाचि' इत्येतस्य लिट आर्धधातुकत्वात् ' ब्रुवो वचिः' (पा. सू. २. ४. ५३ ) इति वच्यादेशः । ‘असंयोगाल्लिट् कित् ' इति किद्वद्भावात् ‘वचिस्वपि ' इत्यादिना संप्रसारणम् । अभ्यासस्य ‘ लिट्यभ्यासस्योभयेषाम् ' इति संप्रसारणम् । अर्धधातुक इट् । निघातः । धिष्ण्याः । ‘ उष प्लुष दाहे'। धिय उष्णन्तीति ‘ सानसिधर्णसिपर्णसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः ' इति निपातनात् यन्नुडागमधात्वादिलोपोपपदह्रस्वत्वादयः सर्वे सिद्धा भवन्ति । नित्त्वादाद्युदात्तः । अवस्तात् । अवरशब्दात् ‘ दिक्छब्देभ्यः सप्तमीपञ्चमी° ' इत्यादिना अस्तातिः । तस्मिन् “ विभाषावरस्य ' (पा.सू.५.३.४१) इत्यवादेशः । प्रत्ययस्वरः । उपतिष्ठन्ते । “ष्ठा गतिनिवृत्तौ ' । उपपूर्वात्तिष्ठतेः ‘ अकर्मकाञ्च' (पा. सू. १. ३. २६ ) इत्यात्मनेपदम् । यद्वृत्तयोगादनिघातः ॥


पु॒री॒ष्या॑सो अ॒ग्नय॑ः प्राव॒णेभि॑ः स॒जोष॑सः ।

जु॒षन्तां॑ य॒ज्ञम॒द्रुहो॑ऽनमी॒वा इषो॑ म॒हीः ॥४

पु॒री॒ष्या॑सः । अ॒ग्नयः॑ । प्र॒व॒णेभिः॑ । स॒ऽजोष॑सः ।

जु॒षन्ता॑म् । य॒ज्ञम् । अ॒द्रुहः॑ । अ॒न॒मी॒वाः । इषः॑ । म॒हीः ॥४

पुरीष्यासः । अग्नयः । प्रवणेभिः । सऽजोषसः ।

जुषन्ताम् । यज्ञम् । अद्रुहः । अनमीवाः । इषः । महीः ॥४

“पुरीष्यासः सिकतासंमिश्राः “अग्नयः चित्या अग्नयः ”प्रवणेभिः मृत्खननसाधनभूतैरभ्र्यादिभिः सहिताः “सजोषसः परस्परसंगताः सन्तः “यज्ञम् अस्माभिः क्रियमाणमग्निचयनपूर्वकमिमं सोमयागं “जुषन्तां सेवन्ताम् । किंच “अद्रुहः अद्रोग्धारो यूयम् “अनमीवाः रोगादिवर्जिताः “महीः महत्यः “इषः ऊर्जाः रोगादिरहितान्यन्नान्यस्मभ्यं प्रयच्छताम् ॥ पुरीष्यासः । ‘ पॄ पालनपूरणयोः । ‘ ईषन् ' इत्यनुवृत्तौ ‘शॄपॄभ्यां कित् ' ( उ. सू. ४. ४६७ ) इति ईषन्प्रत्ययः किञ्च । कित्त्वाद्गुणे प्रतिषिद्धे ‘ उदोष्ठ्यपूर्वस्य ' इत्युत्वम् । रपरः । पृणाति पूर्यते वेति पुरीषम् ।' पुरीषं पृणातेः पूरयतेर्वा ' (निरु. २.२२) इति यास्कः । तदर्हन्तीति पुरीष्याः । 'छन्दसि च ' इति यप्रत्ययः । ‘ यचि भम् ' इति भसंज्ञायां यस्येति लोपः । प्रत्ययस्वरः । प्रावणेभिः । वन षण संभक्तौ ' इत्यस्मात् ' पुंसि संज्ञायां घः प्रायेण ' इति करणे घप्रत्ययः । प्रकर्षेण वन्यते संभज्यते संश्लिष्यते मृदेभिरिति प्रावणानि खनित्राणि । ‘प्रनिरन्तः० ' ( पा. सू. ८. ४. ५) इत्यादिना णत्वम् । वनं समासे' (पा. सू. ६. २. १७८) इत्यन्तोदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा ।' प्रुङ् गतौ'। प्रवन्ते गच्छन्ति मृत्खननं प्रति इति ‘चलनशब्दार्थादकर्मकाद्युच् ' (पा. सू. ३. २. १४८ ) इति युच् । चित्स्वरः । पूर्वस्मिन्पक्षेऽवग्रहाभावश्छान्दसः इति वक्तव्यम् । जुषन्ताम् । ‘जुषी प्रीतिसेवनयोः' इत्यस्य लोटि रूपम् । पादादित्वादनिघातः। महीः । महच्छब्दात् ‘उगितश्च ' इति ङीप् । तकारलोपः छान्दसः । प्रत्ययस्वरेणान्तोदात्तः ॥


इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।

स्यान्न॑ः सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥५

इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।

स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥५

इळाम् । अग्ने । पुरुऽदंसम् । सनिम् । गोः । शश्वत्ऽतमम् । हवमानाय । साध ।

स्यात् । नः । सूनुः । तनयः । विजाऽवा । अग्ने । सा । ते । सुऽमतिः । भूतु । अस्मे इति ॥५

एषा ऋक् पूर्वमेव व्याख्याता ॥

[सम्पाद्यताम्]

टिप्पणी

द्र. तै.सं. ४.२.४ सायणभाष्यम्

३.२२.४ पुरीष्यासो अग्नयः इति

अयमग्निः पुरीष्यो रयिमान् पुष्टिवर्धनः। अग्ने पुरीष्याभि द्युम्नमभि सह आ यच्छस्व॥ अथर्य पितुं मेऽजुगुपस्तं मे पाह्येव पित्र्यान्मा भयादजुगुपस्तस्मान्मा पाह्येवेत्यन्वाहार्यपचनम् ॥४ अयमग्निर्गृहपतिर्गार्हपत्यात्प्रजाया वसुवित्तमः। अग्ने गृहपतेऽभि द्युम्ननभि सह आ यच्छस्व॥ नर्य प्रजां मेऽजुगुपस्तां मे पाह्येव मानुषान्मा भयादजुगुपस्तस्मान्मा पाह्येवेति गार्हपत्यम् ॥शांश्रौसू. २.१५.५ (तुलनीय - आश्व.श्रौ.सू. २.५.१२)

ऐ.ब्रा. १.२० उल्लेखमस्ति - पवित्रं ते विततं ब्रह्मणस्पते तपोष्पवित्रं विततं दिवस्पदे वि यत्पवित्रं धिषणा अतन्वतेति पूतवन्तः प्राणास्त इमेऽवाञ्चो रेतस्यो मूत्र्यः पुरीष्या इत्येतानेवास्मिंस्तद्दधाति ॥ एतेषु त्रिषु पवित्रेषु मध्ये पुरीषात्मकः यः तृतीयः पवित्रः अस्ति, तस्य मन्त्रः अस्ति - वि यत् पवित्रं धिषणा अतन्वत घर्मं शोचन्त प्रणवेषु बिभ्रतः । समुद्रे अन्तरायवो विचक्षणं त्रिरह्नो नाम सूर्यस्य मन्वत ।- आश्व.श्रौ.सू. ४.६। अस्मिन् मन्त्रे प्रणवेषु शब्दस्य तुलना प्रावणेभिः शब्देन सह विचारणीया अस्ति।

पुरीषोपरि संदर्भाः


मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.२२&oldid=322741" इत्यस्माद् प्रतिप्राप्तम्