ऋग्वेदः सूक्तं ३.४२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ३.४१ ऋग्वेदः - मण्डल ३
सूक्तं ३.४२
गाथिनो विश्वामित्रः
सूक्तं ३.४३ →
दे. इन्द्रः। गायत्री


उप नः सुतमा गहि सोममिन्द्र गवाशिरम् ।
हरिभ्यां यस्ते अस्मयुः ॥१॥
तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम् ।
कुविन्न्वस्य तृप्णवः ॥२॥
इन्द्रमित्था गिरो ममाच्छागुरिषिता इतः ।
आवृते सोमपीतये ॥३॥
इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे ।
उक्थेभिः कुविदागमत् ॥४॥
इन्द्र सोमाः सुता इमे तान्दधिष्व शतक्रतो ।
जठरे वाजिनीवसो ॥५॥
विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे ।
अधा ते सुम्नमीमहे ॥६॥
इममिन्द्र गवाशिरं यवाशिरं च नः पिब ।
आगत्या वृषभिः सुतम् ॥७॥
तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये ।
एष रारन्तु ते हृदि ॥८॥
त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे ।
कुशिकासो अवस्यवः ॥९॥


सायणभाष्यम्

‘ उप नः सुतम्' इति नवर्चं चतुर्थं सूक्तं वैश्वामित्रं गायत्रमैन्द्रम् ।' उप नः' इत्यनुक्रमणिका । पूर्वसूक्तेन सहोक्तो विनियोगः ॥


उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिंद्र॒ गवा॑शिरं ।

हरि॑भ्यां॒ यस्ते॑ अस्म॒युः ॥१

उप॑ । नः॒ । सु॒तम् । आ । ग॒हि॒ । सोम॑म् । इ॒न्द्र॒ । गोऽआ॑शिरम् ।

हरि॑ऽभ्याम् । यः । ते॒ । अ॒स्म॒ऽयुः ॥१

उप । नः । सुतम् । आ । गहि । सोमम् । इन्द्र । गोऽआशिरम् ।

हरिऽभ्याम् । यः । ते । अस्मऽयुः ॥१

हे “इन्द्र “नः अस्मदीयं “सुतम् अभिषुतं “गवाशिरं पयसा मिश्रितं “सोमं प्रति "उप “आ “गहि समीप आगच्छ । यतः “हरिभ्याम् अश्वाभ्यां युक्तः “ते तव रथः “अस्मयुः अस्मान् कामयमानो वर्तते ॥ गवाशिरम् । आङ्पूर्वस्य श्रीणातेः क्विपि ‘ अपस्पृधेथामानृचुः° ' ( पा. सू. ६. १, ३६ ) इत्यादिनाशिर इत्यादेशः । बहुव्रीहौ पूर्वपदस्वरः ॥


तमिं॑द्र॒ मद॒मा ग॑हि बर्हिः॒ष्ठां ग्राव॑भिः सु॒तं ।

कु॒विन्न्व॑स्य तृ॒प्णवः॑ ॥२

तम् । इ॒न्द्र॒ । मद॑म् । आ । ग॒हि॒ । ब॒र्हिः॒ऽस्थाम् । ग्राव॑ऽभिः । सु॒तम् ।

कु॒वित् । नु । अ॒स्य॒ । तृ॒प्णवः॑ ॥२

तम् । इन्द्र । मदम् । आ । गहि । बर्हिःऽस्थाम् । ग्रावऽभिः । सुतम् ।

कुवित् । नु । अस्य । तृप्णवः ॥२

हे “इन्द्र “ग्रावभिः “सुतम् अभिषुतं “बर्हिःष्ठां बर्हिषि स्थितं "मदम् । माद्यते अनेनेति मदः सोमः। “तम् इमं सोमम् “आ “गहि आगच्छ । “कुवित् प्रभूतं यथा भवति तथा “अस्य सोमस्य पानेन “नु क्षिप्रं “तृप्णवः तृप्तो भव ।। मदम् । ‘मदी हर्षे ' । ‘ मदोऽनुपसर्गे ' इत्यप्प्रत्ययः । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः । बर्हिः ष्ठाम् । ष्ठा गतिनिवृत्तौ ' । क्विप् । संहितायां पूर्वपद सकारस्य ‘ आदेशप्रत्यययोः' इति षत्वम् । ष्टुत्वम् । कृदुत्तरपदस्वरः । तृप्णवः । ‘ तृप प्रीणने । इत्यस्य लेट्यडागमः । कुविद्योगादनिघातः । क्षुभ्नादिषु ‘नृनमन तृप्नोति' इति पठितम् । तथापि सर्वविधीनां छन्दसि विकल्पितत्वादत्र णत्वप्रतिषेधो न भवति । प्रत्ययस्वरः ॥


इंद्र॑मि॒त्था गिरो॒ ममाच्छा॑गुरिषि॒ता इ॒तः ।

आ॒वृते॒ सोम॑पीतये ॥३

इन्द्र॑म् । इ॒त्था । गिरः॑ । मम॑ । अच्छ॑ । अ॒गुः॒ । इ॒षि॒ताः । इ॒तः ।

आ॒ऽवृते॑ । सोम॑ऽपीतये ॥३

इन्द्रम् । इत्था । गिरः । मम । अच्छ । अगुः । इषिताः । इतः ।

आऽवृते । सोमऽपीतये ॥३

हे इन्द्र “इषिताः त्वदर्थं प्रेरिताः “इत्था इत्थमनेन प्रकारेण उच्यमानाः “मम “गिरः स्तुतिलक्षणा वाचः “इन्द्रं त्वाम् “इतः अस्माद्देवयजनदेशात् “अच्छागुः आभिमुख्येन गच्छन्तु । किमर्थम् । “सोमपीतये सोमपानार्थम् “आवृते त्वामावर्तयितुम् ।। इत्था । इदंशब्दात् “ था हेतौ च छन्दसि ' इति व्यत्ययेन थाप्रत्ययः । इदमः ‘एतेतौ रथोः' इति इदित्यादेशः । प्रत्ययस्वरः । अच्छ। ‘अच्छ गत्यर्थवदेषु ' इति गतिसंज्ञा । अगुः । ‘ इण् गतौ ' इत्यस्य लुङि रूपम् । निघातः ॥


इंद्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे ।

उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ॥४

इन्द्र॑म् । सोम॑स्य । पी॒तये॑ । स्तोमैः॑ । इ॒ह । ह॒वा॒म॒हे॒ ।

उ॒क्थेभिः॑ । कु॒वित् । आ॒ऽगम॑त् ॥४

इन्द्रम् । सोमस्य । पीतये । स्तोमैः । इह । हवामहे ।

उक्थेभिः । कुवित् । आऽगमत् ॥४

“स्तोमैः त्रिवृत्पञ्चदशादिस्तोमसाध्यैः स्तोत्रैः “उक्थेभिः उक्थैः शस्त्रैश्च “इह कर्मणि “सोमस्य “पीतये सोमपानार्थम् “इन्द्रं “हवामहे वयमाह्वयामः । “कुवित् बहु बारमाहूतः स इन्द्रः “आगमत् यज्ञं प्रत्यागच्छतु । आगमत् । गमेर्लेट्यडागमः । ‘ आगमा अनुदात्ताः' इत्यटोऽनुदात्तत्वात् धातुस्वरः । ‘ तिङि चोदात्तवति' इति गतेर्निघातः । कुविद्योगादनिघातः ॥


इंद्र॒ सोमाः॑ सु॒ता इ॒मे तांद॑धिष्व शतक्रतो ।

ज॒ठरे॑ वाजिनीवसो ॥५

इन्द्र॑ । सोमाः॑ । सु॒ताः । इ॒मे । तान् । द॒धि॒ष्व॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

ज॒ठरे॑ । वा॒जि॒नी॒व॒सो॒ इति॑ वाजिनीऽवसो ॥५

इन्द्र । सोमाः । सुताः । इमे । तान् । दधिष्व । शतक्रतो इति शतऽक्रतो ।

जठरे । वाजिनीवसो इति वाजिनीऽवसो ॥५

हे शतक्रतो "इन्द्र “इमे “सोमा: “सुता: ग्रावभिस्त्वदर्थमभिषुताः। हे “वाजिनीवसो अन्नधन। यद्वा । वाजोऽन्नमासु फलत्वेनास्तीति वाजिन्यः क्रिया: । तासां वासक हे इन्द्र “तान् सोमरसान् “जठरे “दधिष्व धारय ।। वाजिनीवसो । वाजशब्दात् मत्वर्थे ' अत इनिठनौ' इति इनिप्रत्ययः । ‘ ऋन्नेभ्यो ङीप्' इति ङीप् । तासां वसो । ' संबुद्धौ च ' इति गुणः । आमन्त्रितत्वादाष्टमिकमनुदात्तत्वम् ॥ ॥ ५ ॥


वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृ॒षं क॑वे ।

अधा॑ ते सु॒म्नमी॑महे ॥६

वि॒द्म । हि । त्वा॒ । ध॒न॒म्ऽज॒यम् । वाजे॑षु । द॒धृ॒षम् । क॒वे॒ ।

अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥६

विद्म । हि । त्वा । धनम्ऽजयम् । वाजेषु । दधृषम् । कवे ।

अध । ते । सुम्नम् । ईमहे ॥६

हे “कवे क्रान्तदर्शिन्निन्द्र “वाजेषु युद्धेषु दधृषं शत्रूणामभिभवितारम् अत एव “धनंजयम् । धनं जयतीति धनंजयः । तादृशं “त्वा त्वां “विद्म “हि जानीमः खलु । “अध अनन्तरं “ते तव सुम्नं धनम् “ईमहे याचामहे ॥ विद्म । विदेर्लटि ‘ विदो लटो वा ' इति मसो मादेशः । पादादित्वात् अनिघातः । धनंजयम् । ‘ जि जये' इत्यस्मात् धने उपपदे संज्ञायां भृतॄवृजिधारिसहितपिदमः । इति खच्प्रत्ययः । ‘ अरुर्द्विषदजन्तस्य मुम्' इति पूर्वपदस्य मुमागमः । चित्त्वादन्तोदात्तः । दधृषम् । ‘ ञिधृषा प्रागल्भ्ये' इत्यस्य यङ्लुकि अभ्यासस्य रीगभावश्छान्दसः । तदन्तात् पचाद्यचि ‘यङोऽचि च' इति यङो लुक् । लघूपधगुणे प्राप्ते ‘न धातुलोपे° ' इति तस्य प्रतिषेधः । चित्त्वादन्तोदात्तः ॥


इ॒ममिं॑द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब ।

आ॒गत्या॒ वृष॑भिः सु॒तं ॥७

इ॒मम् । इ॒न्द्र॒ । गोऽआ॑शिरम् । यव॑ऽआशिरम् । च॒ । नः॒ । पि॒ब॒ ।

आ॒ऽगत्य॑ । वृष॑ऽभिः । सु॒तम् ॥७

इमम् । इन्द्र । गोऽआशिरम् । यवऽआशिरम् । च । नः । पिब ।

आऽगत्य । वृषऽभिः । सुतम् ॥७

हे “इन्द्र “गवाशिरं गव्यमिश्रणोपेतं तथा “यवाशिरं यवमिश्रणोपेतं “वृषभिः ग्रावभिः “सुतम् अभिषुतं “नः अस्मदीयम् “इमं सोमं देवयजनम् “आगत्य “पिब ॥ गवाशिरं यवाशिरमित्यत्र आङ्पूर्वस्य श्रीणातेः क्विपि ‘ अपस्पृधेथामानृचुः' इत्यादिनाशिर इत्यादेशः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥


तुभ्येदिंन्द्र॒ स्व ओ॒क्ये॒३॒॑ सोमं॑ चोदामि पी॒तये॑ ।

ए॒ष रा॑रन्तु ते हृ॒दि ॥८

तुभ्य॑ । इत् । इ॒न्द्र॒ । स्वे । ओ॒क्ये॑ । सोम॑म् । चो॒दा॒मि॒ । पी॒तये॑ ।

ए॒षः । र॒र॒न्तु॒ । ते॒ । हृ॒दि ॥८

तुभ्य । इत् । इन्द्र । स्वे । ओक्ये । सोमम् । चोदामि । पीतये ।

एषः । ररन्तु । ते । हृदि ॥८

हे “इन्द्र “तुभ्येत् तुभ्यमेव “पीतये पानार्थं "स्वे स्वकीये “ओक्ये स्थाने जठरेऽभिषुतमिमं “सोमं चोदामि प्रेरयामि । “एषः पीतः सोमः “ते तव “हृदि हृदये “ररन्तु अत्यर्थं रमताम् ।। तुभ्य । युष्मच्छब्दस्य चतुर्थ्येकवचने ' तुभ्यमह्यौ ' इति तुभ्यादेशः । ‘सुपां सुलुक्° ' इति सुपो लुक्। ' ङयि च ' इत्याद्युदात्तः । ओक्ये । वस्वादित्वात् स्वार्थको यत्प्रत्ययः । तित्स्वरितः । चोदामि ।' चुद प्रेरणे । ण्यन्तस्य लटि रूपम् । ‘ बहुलमन्यत्रापि ' इति णेर्लुक् । निघातः । ररन्तु। रमु क्रीडायाम्' इत्यस्य यङ्लुकि लोटि सर्वविधीनां छन्दसि विकल्पितत्वात् अत्राभ्यासस्य नुमभावः । संहितायाम् ' अन्येषामपि ' इत्यभ्यासस्य दीर्घः । निघातः । हृदि । हृदयशब्दस्य पद्दन्नोमास्हृत् ' इत्यादिना हृदादेशः । ऊडिदम्' इति विभक्तेरुदात्तत्वम् ॥


त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे ।

कु॒शि॒कासो॑ अव॒स्यवः॑ ॥९

त्वाम् । सु॒तस्य॑ । पी॒तये॑ । प्र॒त्नम् । इ॒न्द्र॒ । ह॒वा॒म॒हे॒ ।

कु॒शि॒कासः॑ । अ॒व॒स्यवः॑ ॥९

त्वाम् । सुतस्य । पीतये । प्रत्नम् । इन्द्र । हवामहे ।

कुशिकासः । अवस्यवः ॥९

हे “इन्द्र “अवस्यवः त्वत्तो रक्षणमिच्छन्तः “कुशिकासः कुशिकगोत्रोत्पन्ना वयं “सुतस्य ग्रावभिषुतस्य सोमस्य “पीतये पानार्थं “प्रत्नं पुरातनं “त्वां “हवामहे स्तुतिलक्षणाभिर्गीभिः आह्वयामः ।। पीतये । 'स्थागापापचो भावे ' इति क्तिन् । ' हिष्ठवत्सरतिशत्थान्तानाम् ' (फि. सू. ७ ) इत्यन्तोदात्तत्वम् । हवामहे । ह्वयतेर्लटि ‘ बहुलं छन्दसि ' इति संप्रसारणे रूपम् । अवस्यवः । अव इच्छन्तीत्यर्थे सुपः क्यच् । ‘ क्याच्छन्दसि ' इत्युप्रत्ययः । कुशिकासो अवस्यवः इत्यत्र संहितायाम् ' अव्यादवद्यात् ' (पा. सू. ६. १. ११६) इत्यादिना एङः प्रकृतिभावः ॥ ॥ ६ ॥


मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.४२&oldid=324068" इत्यस्माद् प्रतिप्राप्तम्