ऋग्वेदः सूक्तं ३.११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ३.१० ऋग्वेदः - मण्डल ३
सूक्तं ३.११
गाथिनो विश्वामित्रः
सूक्तं ३.१२ →
दे. अग्निः। गायत्री


अग्निर्होता पुरोहितोऽध्वरस्य विचर्षणिः ।
स वेद यज्ञमानुषक् ॥१॥
स हव्यवाळमर्त्य उशिग्दूतश्चनोहितः ।
अग्निर्धिया समृण्वति ॥२॥
अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः ।
अर्थं ह्यस्य तरणि ॥३॥
अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् ।
वह्निं देवा अकृण्वत ॥४॥
अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् ।
तूर्णी रथः सदा नवः ॥५॥
साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः ।
अग्निस्तुविश्रवस्तमः ॥६॥
अभि प्रयांसि वाहसा दाश्वाँ अश्नोति मर्त्यः ।
क्षयं पावकशोचिषः ॥७॥
परि विश्वानि सुधिताग्नेरश्याम मन्मभिः ।
विप्रासो जातवेदसः ॥८॥
अग्ने विश्वानि वार्या वाजेषु सनिषामहे ।
त्वे देवास एरिरे ॥९॥

सायणभाष्यम्

अग्निर्होतेति नवर्चमेकादशं सूक्तं वैश्वामित्रं गायत्रमाग्नेयं । अग्निर्होता गायत्रमित्यनुक्रांतत्वात् ॥ प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छंदसीदं सूक्तं । सूत्रितं हि । अग्निर्होताग्न इळेति चतस्रः । आ° ४.१३.। इति ॥ आधाने प्रथमायां पवमानेष्टौ स्विष्टकृतो याज्याग्निर्होतेत्येषा स हव्यवाळमर्त्य इति पुरोनुवाक्या । द्वितीयपवमानेष्टौ स्विष्टकृतोऽनुवाक्या साह्वानिति । सूत्रितं च । साह्वान्विश्वा अभियुजोऽग्निमीळे पुरोहितमिति संयाज्ये । आ°२.१.। इति ॥ आभिप्लविकेषूक्थ्येषु तृतीयसवने मैत्रावरुणशस्त्रेऽभि प्रयांसीति वैकल्पिकोऽनुरूपस्तृचः । अत्र सूत्रं । प्र वो वाजा अभिद्यवोऽभि प्रयांसि वाहसा । आ° ७. ८.। इति ॥


अ॒ग्निर्होता॑ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः ।

स वे॑द य॒ज्ञमा॑नु॒षक् ॥१

अ॒ग्निः । होता॑ । पु॒रःऽहि॑तः । अ॒ध्व॒रस्य॑ । विऽच॑र्षणिः ।

सः । वे॒द॒ । य॒ज्ञम् । आ॒नु॒षक् ॥१

अग्निः। होता। पुरःऽहितः। अध्वरस्य। विऽचर्षणिः ।

सः। वेद । यज्ञं। आनुषक् ॥१॥

विश्वामित्रः स्तौति । होता देवानामाह्वाता पुरोहितः पुरत एवाभिमतफलसंपादकत्वेन हितकारी। यद्वा पुरः पूर्वभाग आहवनीयरूपेण हितो निहित इति पुरोहितः । अध्वरस्य यज्ञस्य विचर्षणिर्विशेषेण द्रष्टा विचर्षणिर्विश्वचर्षणिरिति तन्नामसु पाठात् । स तथाविधोऽग्निरानुषगानुपूर्व्येण सक्तं यज्ञमग्निष्टोमादिकं वेद । जानाति ॥ वेद । विद ज्ञाने। विदो लटो वेति तिपो णलादेशः । लघूपधगुणः । निघातः । आनुषक् । आ समंतादनुषजतीत्यानुषक् । षन्ज संगे। धातुषकारस्य सकारः। क्विप् चेति क्विप् । अनिदितामित्युपधालोपः । उपसर्गात्सुनोतीति षत्वं ॥


स ह॑व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः ।

अ॒ग्निर्धि॒या समृ॑ण्वति ॥२

सः । ह॒व्य॒ऽवाट् । अम॑र्त्यः । उ॒शिक् । दू॒तः । चनः॑ऽहितः ।

अ॒ग्निः । धि॒या । सम् । ऋ॒ण्व॒ति॒ ॥२

सः । हव्यवाट् । अमर्त्यः । उशिक् । दूतः । चनःऽहितः ।

अग्निः । धिया। सं । ऋण्वति ॥२॥

स हव्यवाट् हविषो वोढामर्त्यो मरणधर्मरहित उशिक् हविः कामयमानो दूतो देवानां दूतश्चनसे हविर्लक्षणायान्नाय हितो निहितः । यद्वा चनोहितः । चनोऽन्नं हविर्लक्षणं हितमस्येति चनोहितः । स तथाविधोऽग्निर्धिया प्रज्ञया समृण्वति। संगच्छते । कर्मविषयप्रज्ञान्वितोऽग्निरस्मानपि तादृक्प्रज्ञान्वितान्करोत्वित्याशास्ते ॥ हव्यवाट्। वह प्रापणे । वहश्चेति ण्विः । ढत्वजश्त्वचर्त्वानि । कृदुत्तरपदप्रकृतिस्वरत्वं । उशिक् । वश कांतौ । इजिरित्यनुवृत्तौ वशेः किच्चेतीजिप्रत्ययः । तस्य कित्वात् गृहिज्येति संप्रसारणं । प्रत्ययस्वरः। चनोहितः । चनःशब्दश्चायतेरन्ने ह्रस्वश्चेत्यसुनंतः । चकारान्नुडागमः । तस्मिन्यलोपः । नित्त्वादाद्युदात्तः ।। पुनश्चनसोश्छंदसि गतिसंज्ञा वक्तव्या । पा॰ १. ४. ६०. २.। इति गतिसंज्ञायां गतिरनंतर इति प्रकृतिस्वरत्वं ।। बहुव्रीही तु पूर्वपदप्रकृतिस्वरत्वं । धिया। सावेकाच इति विभक्तेरुदात्तत्वं । ऋण्वति । ऋणु गतौ । लेटि तनादित्वादुप्रत्ययः । लेटोऽडाटावित्यागमः ॥


अ॒ग्निर्धि॒या स चे॑तति के॒तुर्य॒ज्ञस्य॑ पू॒र्व्यः ।

अर्थं॒ ह्य॑स्य त॒रणि॑ ॥३

अ॒ग्निः । धि॒या । सः । चे॒त॒ति॒ । के॒तुः । य॒ज्ञस्य॑ । पू॒र्व्यः ।

अर्थ॑म् । हि । अ॒स्य॒ । त॒रणि॑ ॥३

अग्निः । धिया। सः । चेतति । केतुः । यज्ञस्य। पूर्व्यः ।

अर्थं। हि। अस्य । तरणि ॥३॥

यज्ञस्याग्निष्टोमादेः केतुः प्रज्ञापकः पूर्व्यः पूर्वे भवञ्चिरंतनः स तथाविधोऽग्निर्धिया प्रज्ञया चेतति । सर्वं जानीते । अस्यैतादृशस्याग्नेरर्थं गमनस्वभावं तेजोऽस्याकाशे दृश्यमानस्य तमसस्तरणि हि । तारकं खलु । निवर्तकमिति यावत् ॥ चेतति । चिती संज्ञाने। निघातः । अर्थं । ऋ गतौ । उषिकृषिगर्तिभ्यस्थन्निति थन् । गुणः । नित्वादाद्युदात्तः । तरणि । तॄ प्लवनतरणयोः । अर्तिसृभृधृधमीत्यादिनानिप्रत्ययः । गुणः । प्रत्ययस्वरः ॥


अ॒ग्निं सू॒नुं सन॑श्रुतं॒ सह॑सो जा॒तवे॑दसम् ।

वह्निं॑ दे॒वा अ॑कृण्वत ॥४

अ॒ग्निम् । सू॒नुम् । सन॑ऽश्रुतम् । सह॑सः । जा॒तऽवे॑दसम् ।

वह्नि॑म् । दे॒वाः । अ॒कृ॒ण्व॒त॒ ॥४

अग्निं । सूनुं । सनऽश्रुतं । सहसः । जातऽवेदसं ।

वह्निं। देवाः । अकृण्वत ॥४॥

सहसः सूनुं बलस्य पुत्रं मथनरूपेण बलेन निष्पाद्यमानत्वात् सनश्रुतं सनातनत्वेन प्रसिद्धं जातवेदसं जातप्रज्ञं तमिममग्निं देवा हविर्भुजो देवा वह्निं हविषां वोढारमकृण्वत । अकुर्वत ॥ सनश्रुतं । श्रु श्रवणे । कर्मणि क्तः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वं । वह्निं । वह प्रापणे । निरित्यनुवृत्तौ वहिश्रीत्यादिना निप्रत्ययः । अकृण्वत । कृवि हिंसाकरणयोः । इदित्वान्नुम् । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । अकारश्चांतादेशः ।। लङि व्यत्ययेनात्मनेपदं । निघातः ॥


अदा॑भ्यः पुरए॒ता वि॒शाम॒ग्निर्मानु॑षीणाम् ।

तूर्णी॒ रथ॒ः सदा॒ नवः॑ ॥५

अदा॑भ्यः । पु॒रः॒ऽए॒ता । वि॒शाम् । अ॒ग्निः । मानु॑षीणाम् ।

तूर्णिः॑ । रथः॑ । सदा॑ । नवः॑ ॥५

अदाभ्यः। पुरःऽएता। विशां। अग्निः । मानुषीणां ।

तूर्णिः । रथः। सदा। नवः ॥५॥

मानुषीणां मनोर्जातानां विशां प्रजानां पुरएता सन्मार्गप्रदर्शनेनाग्रतो गंतात एव तूर्णिस्ताः प्रजा वैदिककर्मप्रवर्तकत्वेनानुग्रहीतुं त्वरायुक्त आलस्यरहितो रथो हविषां वहनाद्रथसदृशः सदा सर्वदा तत्कर्मणि नवो नूतनः पुनर्मथनादभिनव एवंविधोऽग्निरदाभ्यः । अहिंस्यः । न केनापि तिरस्कार्य इत्यर्थः ॥ अदाभ्यः । दंभु दंभे । दभेश्चेति वक्तव्यमिति कर्मणि ण्यत् । उपधावृद्धिः । न दाभ्योऽदाभ्यः । नञ्समासे तत्पुरुषे तुल्यार्थेति पूर्वपदप्रकृतिस्वरत्वं । पुरएता । इण गतौ । ण्वुल्तृचाविति तृच् । गुणः । चित्त्वादंतोदात्तः । मानुषीणां । मनोर्जातावञ्यतौ षुक् चेत्यञ्। टिड्ढाणञिति ङीप्। ञित्वादाद्युदात्तः । तूर्णिः । ञित्वरा संभ्रम इति धातोर्निरित्यनुवृत्तौ वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो निदिति निप्रत्ययः । ज्वरत्वरेत्यादिना ऊद्। तस्य नित्त्वादाद्युदात्तः । संहितायां ढ्रलोपे पूर्वस्येति दीर्घः। रथः । हनिकुषिनीरमिकाशिभ्य इति क्थन्प्रत्ययः । कित्त्वादनुदात्तोपदेशेत्यादिनानुनासिकलोपः । नित्त्वादाद्युदात्तः । सदा । स्वरादिष्वाद्युदात्तत्वेन पठितत्वादाद्युदात्तः ॥ ॥ ९ ॥


सा॒ह्वान्विश्वा॑ अभि॒युज॒ः क्रतु॑र्दे॒वाना॒ममृ॑क्तः ।

अ॒ग्निस्तु॒विश्र॑वस्तमः ॥६

स॒ह्वान् । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । क्रतुः॑ । दे॒वाना॑म् । अमृ॑क्तः ।

अ॒ग्निः । तु॒विश्र॑वःऽतमः ॥६

सह्वान्। विश्वाः।अभिऽयुजः। क्रतुः। देवानां। अमृक्तः ।

अग्निः। तुविश्रवःऽतमः॥६॥

अभियुजोऽभियोक्त्रीर्विश्वाः सर्वाः सेनाः साह्वान्सहमानः स्वबलेन तिरस्कुर्वाणोऽत एवामृक्तः शत्रुभिरहिंसितो देवानां क्रतुः कर्ता हविष्प्रदानेन पोषक एवंभूतोऽग्निस्तुविश्रवस्तमः । तुविशब्दो बहुवाची । तुवि पुरु इति तन्नामसु पाठात् । श्रवःशब्दोऽन्नवाची । श्रव इत्यन्ननाम श्रूयते । नि० १०.३.। इति निरुक्तेऽभिधानात् ।। अतिशयेन बहुविधान्नोपेतो वर्तते । यस्मादेवं तस्मादस्मानपि बहुविधान्नोपेतान्करोत्विति भावः ॥ साह्वान् । षह मर्षण इत्यस्य क्वसौ दाश्वान्साह्वान्मीढ्वांश्चेति निपातनाद्विर्वचनमिडागमश्च न भवति परस्मैपदं च भवति । क्वसुस्वरः । क्रतुः । कृञः कतुः । कित्त्वाद्गुणाभावः । प्रत्ययस्वरः । तुविश्रवस्तमः । तु वृत्तिहिंसापूर्तिषु । अस्मादीणादिकः किप्रत्ययः । कित्त्वाद्गुणाभावः । उवङादेशः । अंतोदात्तः । श्रवः । श्रु श्रवणे । श्रूयतेऽन्नमिति कर्मण्यसुन्प्रत्ययः । अतिशयेन तुविश्रवा इत्यतिशायने तमबिति तमप् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥


अ॒भि प्रयां॑सि॒ वाह॑सा दा॒श्वाँ अ॑श्नोति॒ मर्त्यः॑ ।

क्षयं॑ पाव॒कशो॑चिषः ॥७

अ॒भि । प्रयां॑सि । वाह॑सा । दा॒श्वान् । अ॒श्नो॒ति॒ । मर्त्यः॑ ।

क्षय॑म् । पा॒व॒कऽशो॑चिषः ॥७

अभि। प्रयांसि। वाहसा। दाश्वान्। अश्नोति। मर्त्यः।

क्षयं। पावकऽशोचिषः ॥७॥

दाश्वान हविषां दाता मर्त्यो मनुष्यो यजमानो वाहसा हविषां वाहकेनाग्निना प्रयांस्यन्नान्यभ्यश्नोति । अभितः सर्वतः प्राप्नोति । किंच पावकशोचिषः शोधकदीप्तेरग्नेः सकाशात् क्षयं गृहं चाभ्यश्नोति ॥ प्रयांसि ।। प्रीञ् तर्पणे । अस्माद्धातोरंतर्भावितण्यर्थादसुन्प्रत्ययः । प्रीणयंति भक्षमिति प्रयांस्यन्नानि । नित्त्वादाद्युदात्तः । वाहसा। णिदित्यनुवृत्तौ वहिहाधाभ्यश्छंदसीत्यसुन्। णित्वादुपधावृद्धिः । नित्स्वरः । दाश्वान् । दाशृ दान इत्यस्य क्वसौ दाश्वान्साह्वानिति निपातनादिडागमो द्विर्वचनं च न भवति । क्वसुन्प्रत्ययस्वरः। अश्नोति । अशू व्याप्तौ । व्यत्ययेन परस्मैपदं । निघातः ॥


परि॒ विश्वा॑नि॒ सुधि॑ता॒ग्नेर॑श्याम॒ मन्म॑भिः ।

विप्रा॑सो जा॒तवे॑दसः ॥८

परि॑ । विश्वा॑नि । सुऽधि॑ता । अ॒ग्नेः । अ॒श्या॒म॒ । मन्म॑ऽभिः ।

विप्रा॑सः । जा॒तऽवे॑दसः ॥८

परि।विश्वानि। सुऽधिता। अग्नेः। अश्याम। मन्म॑ऽभिः।

विप्रासः।जातऽवेदसः॥८॥

जातवेदसो जातप्रज्ञा विप्रासो मेधाविनो होत्रादयो वयमग्नेस्तव संबंधिभिर्मन्मभिर्मननीयैः स्तोमैर्विश्वानि सर्वाणि सुधिता सुहितानि सुष्ठु हितान्यभिलषितानि वसूनि पर्यश्याम । सर्वतः प्राप्नुयाम । जातवेदस इत्यग्नेर्वा विशेषणं । जातानि सर्वाणि वेत्तीति जातवेदाः सर्वज्ञ इत्यर्थः । एतादृशं जातवेदस्त्वमग्नेरेवोचितमिति तद्विशेषणत्वं युक्तं ॥ सुधिता। डुधाञ् धारणपोषणयोरित्यस्माद्धातोर्निष्ठायां छंदसीत्यनुवृत्तौ सुधितवसुधितेत्यादिना निपातितः । शेश्छंदसि बहुलमिति शेर्लुक् । गतिरनंतर इति गतेः प्रकृतिस्वरत्वं । अश्याम । अशू व्याप्तौ । बहुलं छंदसीति श्नुप्रत्ययस्य लुक् । व्यत्ययेन परस्मैपदं । यासुट् परस्मैपदेषूदात्त इति यासुट्। लिङः सलोप इति सलोपः । अदंतत्वाभावादियादेशो न भवति । मसः सकारस्य नित्यं ङित इति लोपः ।। निघातः । मन्मभिः । मनु अवबोधने । अन्येभ्योऽपि दृश्यंत इति मनिन् । नित्स्वरः ॥


अग्ने॒ विश्वा॑नि॒ वार्या॒ वाजे॑षु सनिषामहे ।

त्वे दे॒वास॒ एरि॑रे ॥९

अग्ने॑ । विश्वा॑नि । वार्या॑ । वाजे॑षु । स॒नि॒षा॒म॒हे॒ ।

त्वे इति॑ । दे॒वासः॑ । आ । ई॒रि॒रे॒ ॥९

अग्ने। विश्वानि। वार्या। वाजेषु । सनिषामहे ।

त्वे इति । देवासः । आ। ईरिरे ॥९॥

हे अग्ने वार्या वरणीयानि संभजनीयानि विश्वानि सर्वाणि धनानि वाजेषु युद्धेषु सनिषामहे । वयं संभजामहे । यतः कारणाद्देवासः पूर्वमस्माभिरिष्टा देवा अस्मदभिमतफलप्रदानाय त्वे त्वय्येरिरे । आ समंतादगमन् । त्वयि प्रविष्टा इत्यर्थः । सर्वथापि त्वत्सकाशात् फलं लभेमहीति भावः ॥ वार्या । वृङ संभक्तौ । ऋहलोर्ण्यदिति ण्यत् । शेश्छंदसि बहुलमिति शेर्लुक् । ईडवंदेत्यादिनाद्युदात्तः । वाजेषु । वृषादित्वादाद्युदात्तः । सनिषामहे । वन षण संभक्तौ । धात्वादेः षः सः । लेटि सिब्बहुलमिति सिप्। सिप आर्धधातुकत्वादिडागमः । लेटोऽडाटावित्यडागमः । व्यत्ययेनात्मनेपदं । निघातः । त्वे । युष्मच्छब्दस्य सप्तम्यां त्वादेशः । सुपां सुलुगिति शेआदेशः । शे । पा० १.१.१३.। इति प्रगृह्यसंज्ञा। ईरिरे। ईर गतावित्यस्मात्परस्य लिटो झस्य इरेजादेशः । इजादेश्च गुरुमत इत्याम्न भवति मंत्रत्वात् । निघातः ॥ ॥ १० ॥



मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.११&oldid=209086" इत्यस्माद् प्रतिप्राप्तम्